समाचारं

जापानस्य प्रधानमन्त्री फुमियो किशिदा यासुकुनीतीर्थं प्रति बलिशुल्कं प्रदत्तवान्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, १५ अगस्त (रिपोर्टरः जियाङ्ग किआओमेई तथा हू क्षियाओगे) अस्मिन् वर्षे १५ अगस्त दिनाङ्के जापानस्य पराजयस्य ७९ वर्षाणि पूर्णानि सन्ति। तस्मिन् एव दिने जापानीप्रधानमन्त्री फुमियो किशिडा "लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः" इति स्वस्य एजेण्टस्य माध्यमेन द्वितीयविश्वयुद्धस्य कवर्गस्य युद्धापराधिनः निहितं यासुकुनीतीर्थं प्रति "यासुकुनीतीर्थम्" (बलिदानशुल्कं) प्रस्तावितवान् .

तस्मिन् एव दिने प्रातःकाले जापानदेशस्य रक्षामन्त्री मिनोरु किहारा, आर्थिकपुनर्जन्मप्रभारीमन्त्री योशिताका शिण्डो, आर्थिकसुरक्षाप्रभारीमन्त्री सनाए ताकाइची च यासुकुनीतीर्थस्य दर्शनं कृतवन्तः तदतिरिक्तं जापानस्य पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी, आर्थिकसुरक्षासुरक्षायाः पूर्वमन्त्री कोबायाशी ताकायुकी, “Let’s Visit Yasukuni Shrine Together” इति दलान्तरसङ्घस्य सदस्याः अपि तस्मिन् दिने यासुकुनीतीर्थस्य दर्शनं कृतवन्तः

यासुकुनी तीर्थं टोक्यो-राज्यस्य चियोडा-मण्डले स्थितम् अस्ति, तत्र तोजो हिडेकी-सहितस्य द्वितीयविश्वयुद्धस्य १४-वर्गस्य युद्ध-अपराधिनां निवासः अस्ति । चिरकालात् केचन जापानीराजनेतारः यासुकुनी-तीर्थस्य भ्रमणस्य आग्रहं कुर्वन्ति, यस्य जापानदेशस्य शान्तिप्रेमिणः जनाः अन्तर्राष्ट्रीयसमुदायस्य च प्रबलविरोधं कुर्वन्ति, तस्य कारणेन जापान-देशस्य चीन-दक्षिणकोरिया-इत्यादीनां एशिया-देशानां च मध्ये तनावः अपि अभवत् .

जापानदेशे चीनदेशस्य दूतावासस्य प्रवक्ता १५ दिनाङ्के उक्तवान् यत् यासुकुनीतीर्थं विदेशीयआक्रामकतायुद्धस्य आरम्भे जापानीसैन्यवादस्य आध्यात्मिकं साधनं प्रतीकं च अस्ति अस्मिन् द्वितीयविश्वयुद्धवर्गस्य १४ युद्धअपराधिनः निहिताः सन्ति ये जघन्यअपराधान् कृतवन्तः। जापानस्य नकारात्मकं कदमः पुनः जापानीसर्वकारस्य आक्रामकतायाः इतिहासस्य विषये गलत् दृष्टिकोणं प्रतिबिम्बयति, चीनसहितस्य एशियादेशस्य पीडितदेशानां जनानां भावनां आहतं करोति, ऐतिहासिकविषयेषु जापानस्य वक्तव्यानां प्रतिबद्धतानां च उल्लङ्घनं करोति। चीनदेशः जापानदेशं गम्भीरतापूर्वकं आग्रहं करोति यत् सः स्वस्य आक्रामकतायाः युद्धापराधानां च इतिहासस्य विषये गम्भीरतापूर्वकं चिन्तनं करोतु, यासुकुनीतीर्थादिषु ऐतिहासिकविषयेषु स्वस्य वचनेषु कर्मसु च सावधानः भवेत्, सैन्यवादेन सह यथार्थतया स्पष्टरेखां आकर्षयतु, स्वस्य एशियायाः विश्वासं अधिकं भङ्गयितुं च निवृत्तः भवेत् प्रतिवेशिनः अन्तर्राष्ट्रीयसमुदायः च।

१५ दिनाङ्के दक्षिणकोरियादेशस्य विदेशमन्त्रालयेन उच्चस्तरीयजापानीराजनेतारः यासुकुनीतीर्थं प्रति बलिदानं कुर्वन्ति वा यासुकुनीतीर्थं गच्छन्ति वा इति विषये स्वस्य आधिकारिकजालस्थले गभीरं निराशां, खेदं च प्रकटितवान् इतिहासं प्रति तथा च इतिहासस्य प्रति मामूलीं चिन्तनं सम्मानं च दर्शयितुं व्यावहारिकक्रियाणां उपयोगं कुर्वन्तु यत् दक्षिणकोरिया-जापानयोः भविष्य-उन्मुखसम्बन्धानां विकासाय एषः महत्त्वपूर्णः आधारः अस्ति इति हार्दिकतया चिन्तयन्तु, पुनः बोधयन्तु च। (उपरि)