समाचारं

किशिडा-मन्त्रिमण्डलस्य त्रयः "८·१५" दिनाङ्के यासुकुनी-तीर्थस्य दर्शनं कृतवन्तः ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोक्यो, १५ अगस्त (सञ्चारकर्त्ता झू चेन्क्सी) अस्मिन् वर्षे १५ अगस्तदिनाङ्के जापानस्य निःशर्त आत्मसमर्पणस्य ७९ वर्षाणि पूर्णानि सन्ति द्वितीयविश्वयुद्धस्य १४ वर्ग-ए युद्धापराधिनः आश्रित्य स्थापितं यासुकुनी तीर्थं पुनः एकवारं बहिः केन्द्रबिन्दुः अभवत् अवधानम्‌।

१५ दिनाङ्के किशिडा-मन्त्रिमण्डलस्य त्रयः सदस्याः श्रद्धांजलिम् अर्पयितुं यासुकुनी-तीर्थं गतवन्तः । तस्मिन् दिने यासुकुनी-तीर्थं श्रद्धांजलिम् अयच्छत् प्रथमः जापानी-मन्त्रिमण्डलमन्त्री आर्थिकपुनर्जीवनमन्त्री शिन्डो योशिताका आसीत्, अनन्तरं रक्षामन्त्री मिनोरु किहारा अपि यासुकुनीतीर्थस्य भ्रमणं कृत्वा श्रद्धांजलिम् अयच्छत् योशिताका शिण्डो, सनाए ताकाइची च जापानीराजनेतृषु "परिचितमुखौ" स्तः ये स्वचित्रं प्रदर्शयितुं यासुकुनीतीर्थं गच्छन्ति तथापि उपविष्टस्य रक्षामन्त्री यासुकुनीतीर्थस्य दर्शनं तुल्यकालिकरूपेण दुर्लभम् जापानदेशस्य "मैनिची शिम्बुन्" इत्यनेन उक्तं यत् यासुकुनीतीर्थस्य भ्रमणं कृत्वा सेवारतानाम् रक्षामन्त्रिणां मध्ये मिनोरु किहारा तृतीयः व्यक्तिः अस्ति ।

तस्मिन् एव काले जापानस्य दलान्तर-संसदीयसमूहस्य "Let's Visit the Yasukuni Shrine Together" इत्यस्य प्रायः ८० सदस्याः तस्मिन् प्रातः पुनः सामूहिकरूपेण यासुकुनी-तीर्थस्य दर्शनं कृतवन्तः

तस्मिन् दिने केचन जापानी-संसदः अपि आसन् ये व्यक्तिगतरूपेण श्रद्धांजलिम् अर्पयितुं गतवन्तः, यथा प्रतिनिधिसदनस्य सदस्यः पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः शिन्जिरो कोइजुमी, सदनस्य सदस्यः ताकायुकी कोबायाशी च प्रतिनिधिनां तथा आर्थिकसुरक्षाकार्याणां पूर्वमन्त्री। जापानीप्रधानमन्त्री फुमियो किशिदा इत्यनेन पूर्वदिने घोषितं यत् सः सितम्बरमासे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति जापानीमाध्यमेषु उक्तं

किशिदा फुमिओ स्वयमेव तस्मिन् दिने तीर्थस्य दर्शनार्थं न गतः तस्य स्थाने स्वस्य एजेण्टस्य माध्यमेन "तामा कुशिकात्सु" (धूपधनं) "लिबरल डेमोक्रेटिक पार्टी" इत्यस्य नामधेयेन स्वव्ययेन यासुकुनी तीर्थं प्रति अर्पितवान्

यासुकुनी-तीर्थं टोक्यो-राज्यस्य चियोडा-मण्डले स्थितम् अस्ति । चिरकालात् केचन जापानीराजनेतारः संसदसदस्याः च यासुकुनीतीर्थस्य भ्रमणस्य आग्रहं कुर्वन्ति, यस्य जापानदेशस्य अनेकेषां शान्तिप्रेमिणः जनानां अन्तर्राष्ट्रीयसमुदायस्य च प्रबलविरोधः कृतः अस्ति (उपरि)