2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १९ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं उत्तरकोरियादेशस्य परमाणु-क्षेपणास्त्र-धमकीनां निवारणाय अमेरिका-दक्षिणकोरिया-देशयोः संयुक्तसैन्य-अभ्यासः भविष्यति ।
"उल्ची फ्रीडम शील्ड्" इति संयुक्तसैन्यव्यायामः अमेरिका-दक्षिणकोरिया-सैन्ययोः मध्ये एकः नियमितः अभ्यासः अस्ति, एषः प्रायः प्रतिवर्षं, महामारी-काले अपि, परन्तु लघु-परिमाणेन क्रियते ।
अभ्यासस्य नाम परिवर्तनं न जातम्, परन्तु अभ्यासस्य विषयाः प्रतिवर्षं अद्यतनं भवन्ति अभ्यासस्य पृष्ठभूमिः उत्तरकोरियादेशस्य उत्तेजकः आक्रमणः अस्ति।
गतवर्षे आयोजितः "उल्ची फ्रीडम शील्ड्" इति संयुक्तसैन्यअभ्यासः परिमाणेन बृहत्तमः भवितुम् अर्हति। सहभागीदेशानां दृष्ट्या आस्ट्रेलिया, कनाडा, फ्रान्स, युनाइटेड् किङ्ग्डम्, ग्रीस, इटली, न्यूजीलैण्ड्, फिलिपिन्स इत्यादयः देशाः कोरियायुद्धकाले एते देशाः "संयुक्त" इति नाम्ना युद्धे भागं गृहीतवन्तः राष्ट्रसेना"; सहभागिशस्त्राणां दृष्ट्या अमेरिकीसैन्यस्य सामरिकसम्पत्तयः यथा परमाणुविमानवाहकाः, परमाणुपनडुब्बयः, तथा च B-B1 तथा B-52H बम्बविमानाः प्रेषिताः
अस्मिन् वर्षे अभ्यासविषयेषु अन्तर्भवन्ति : उत्तरकोरियाद्वारा प्रक्षेपितानि क्षेपणास्त्राणि, जीपीएस-जैमिंग्, साइबर-आक्रमणानि च इत्यादीनां धमकीनां निवारणाय सङ्गणक-अनुकरण-अभ्यासाः, तथैव युगपत् क्षेत्र-अभ्यासाः, लाइव-फायर-अभ्यासाः च