2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य द्वितीयः राष्ट्रियपारिस्थितिकीदिवसः अस्ति बीजिंग-रैप्टर-उद्धार-केन्द्रेण नान्युआन्-वन-आर्द्रभूमि-उद्याने ८-केस्ट्रेल्-इत्येतत् विमोचितम्। केस्ट्रेलः किञ्चित् लघुतरः रैप्टरः अस्ति, सः राष्ट्रियद्वितीयस्तरीयः संरक्षितः वन्यजीवः अस्ति ।
१५ अगस्तदिनाङ्के प्रातःकाले बीआरआरसी-पुनर्वासविभागैः अनुसृताः अष्टौ केस्ट्रेल्-जनाः नान्युआन्-वन-आर्द्रभूमि-उद्यानम् आगतवन्तः । प्रथमं पुनर्वासकर्त्ता आयोजने उपस्थितानां जनसामान्यं प्रति रैप्टर्-पक्षिणां मुक्तिं कर्तुं सावधानतां प्रवर्तयति स्म । तदनन्तरं सहभागिनः रैप्टर्-उद्धारकाः एकैकशः विमोचनस्य अनुभवं करिष्यन्ति । पुनर्वासकर्तुः मार्गदर्शनेन उद्धारकः रैप्टर-परिवहन-पेटीं ४५ डिग्री-पर्यन्तं तिर्यक् कृत्वा बहिः जगत् दृष्ट्वा केस्ट्रेल्-पक्षिणः क्षणं यावत् स्तब्धः भवति स्म, ततः सः स्वपक्षं प्रसारयन् कूर्दति स्म out... No. किञ्चित् कालानन्तरं अष्टौ केस्ट्रेल् सफलतया मुक्ताः भूत्वा कानने अन्तर्धानं कृतवन्तः।
"एतानि अल्पानि जीवनानि वन्यजीवानि प्रत्यागच्छन्ति इति पश्यन् मम सिद्धेः भावः भवति। तत्सह मम बालकान् एतादृशेषु कार्येषु भागं ग्रहीतुं नेतुम् तेषां हृदये प्रकृतेः प्रेमबीजानि रोप्यन्ते। एतत् तस्याः कृते अप्रमेयमूल्यं भविष्यति भविष्ये पृथिव्याः उत्तरदायी नागरिकः भवन्तु।" उड्डयनविमोचनकार्यक्रमे भागं गृहीतवती सुश्री झाङ्ग यान्यान् बेइकिंग् दैनिकस्य संवाददात्रे अवदत् यत् अस्मिन् वर्षे मेमासस्य मध्यभागे सा तस्याः १० वर्षीयायाः पुत्र्या सह एकं... फेङ्गताईमण्डले गार्डन् एक्स्पो इत्यत्र रक्तशृङ्गयुक्ता उलूकः प्रथमवारं तस्याः बालकस्य च निकटसम्पर्कः आसीत्, ततः उद्धारार्थं बीआरआरसी इत्यनेन सह सम्पर्कं कृतवान् ।