2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१४ दिनाङ्के ब्रिटिश-देशस्य "डेली टेलिग्राफ्" इति प्रतिवेदनानुसारं अमेरिकी-राष्ट्रपतिः ट्रम्पः अस्मिन् सप्ताहे दावान् अकरोत् यत् सः बहुवर्षपूर्वं रूस-राष्ट्रपतिं व्लादिमीर् पुटिन्-इत्येतत् युक्रेन-विरुद्धं बलस्य प्रयोगस्य आदेशं न दातुं चेतवति स्म परन्तु अमेरिकी-राष्ट्रीयसुरक्षासल्लाहकारः पूर्वः जॉन् बोल्टनः अवदत् यत् ट्रम्पः यत् वार्तालापं वदति तत् कल्पितम् अस्ति, यथावत् सः जानाति तत् वस्तुतः न घटितम्।
अगस्तमासस्य १२ दिनाङ्के सायंकाले स्थानीयसमये ट्रम्पः अमेरिकन-अर्बपति-मस्क-इत्यनेन सह प्रायः द्वौ घण्टां यावत् वार्तालापं कृतवान्, यत् मस्कस्य सामाजिक-मञ्चे X-इत्यत्र प्रत्यक्षतया प्रसारितम् वार्तालापस्य कालस्य मध्ये ट्रम्पः नूतनानां दावानां श्रृङ्खलां कृतवान्, यत्र चतुर्वर्षपूर्वं पुटिन् इत्यनेन सह कृतं वार्तालापं पुनः कथितवान् । ट्रम्पः दावान् करोति यत् सः तस्मिन् समये पुटिन् इत्यस्मै चेतवति स्म यत् रूसीसैनिकाः युक्रेनविरुद्धं कार्यवाही कर्तुं न आदेशयन्तु इति।
रूस-युक्रेन-सङ्घर्षस्य विषये ट्रम्पः मस्कं प्रेक्षकान् च अवदत् यत् "मया पुटिन् इत्यस्मै उक्तं यत्, 'तत् मा कुरु। त्वं तत् कर्तुं न शक्नोषि, व्लादिमीर्। यदि भवान् तत् करोति तर्हि दुष्टः दिवसः भविष्यति" इति। त्वं कर्तुं न शक्नोषि।'"
"मया तस्मै कथितं यत् अहं किं कर्तुं गच्छामि। सः अवदत्, 'न', अहं च अवदम्, 'आम्।' कूपः।"
परन्तु ट्रम्पस्य राष्ट्रपतित्वे अमेरिकीराष्ट्रीयसुरक्षासल्लाहकाररूपेण कार्यं कृतवान् बोल्टनः पश्चात् अवदत् यत् सः मन्यते यत् एतत् वार्तालापं ट्रम्पस्य "कल्पनातः" आगतं, ट्रम्पः "सः एव प्रमुखः इति दर्शयितुं" उत्सुकः अस्ति इति। अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे बोल्टनः ट्रम्पस्य आह्वानस्य विषये कथितवान् ।