अन्तरालचित्रकला |.रिक्तदुग्धपत्राणां रिक्तकलमपुनर्पूरणस्य च उष्णविक्रयणस्य पृष्ठतः शिक्षायाः "खोखलाता" अस्ति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकालीनावकाशस्य समाप्तिः भवति, "कोः रिक्तदुग्धस्य कार्टूनं, पेनपुनर्पूरणं च बृहत्मात्रायां क्रीणाति" इति विषयः अद्यैव वेइबो-पत्रिकायां प्रवृत्तिविषयः अभवत् “रिक्तदुग्धस्य डिब्बा”, “रिक्तपेनपुनर्पूरणम्” इत्यादीनि गृहेषु अपशिष्टानि कथं लोकप्रियवस्तूनि अभवन् ? एतत् निष्पद्यते यत् ते छात्रैः अथवा तेषां मातापितृभिः विद्यालयस्य आरम्भानन्तरं विद्यालयनिरीक्षणस्य सामना कर्तुं क्रीताः भवन्ति - रिक्तदुग्धस्य डिब्बा पर्यावरणसंरक्षणस्य गृहकार्यं पूर्णं कर्तुं भवति
छात्राः दुग्धस्य कार्टूनं संग्रहयन्तु, स्वच्छं कुर्वन्तु, व्यवस्थितं कुर्वन्तु च मूल अभिप्रायः अस्ति यत् छात्राः हस्तगतप्रक्रियायाः कालखण्डे पर्यावरणजागरूकतां विकसितुं शक्नुवन्ति। तथापि न प्रत्येकस्मिन् कुटुम्बे क्षीरपानस्य आदतिः भवति, क्षीरस्य सेवनमपि भिन्नम् अस्ति । पर्यावरणशिक्षायाः साधनं केवलं रिक्तदुग्धपत्राणां संग्रहणं न भवति यदा एतत् एकं रूपं अनुसृत्य कार्यं भवति तदा पर्यावरणसंरक्षणस्य मूल अभिप्रायः अस्पष्टः भविष्यति। एकदा "रिक्तदुग्धपत्राणि समर्पयितुं" गृहकार्यं भवति, "नायकस्य न्यायः परिमाणेन भवति" तदा अवसरवादः अपरिहार्यः भवति, यत् क्रमेण अपव्ययस्य कारणं भवति
"रिक्तपुनर्पूरणानि प्रेषयितुं" अपि तथैव भवति । मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे एकः छात्रः स्पष्टतया अवदत् यत् यदा सः कनिष्ठ-उच्चविद्यालयस्य तृतीय-श्रेण्यां आसीत् तदा विद्यालये पुनः पूरणस्य आवश्यकता आरब्धा "भवतः पुनः भरणानि प्रामाणिकानि सन्ति वा न वा इति शिक्षकस्य चिन्ता नास्ति, यावत् तत्रैव अस्ति" इति पर्याप्तं पुनःपूरणं कुर्वन्ति।" वस्तुतः रिक्तपुनर्पूरणस्य संख्यायाः शिक्षणस्य स्तरस्य च मध्ये कोऽपि आवश्यकः तार्किकः सम्बन्धः नास्ति यत् एतादृशः प्रत्यक्षः बलात् च सम्बन्धः जनान् चिन्तयति यत् केन कस्य मूर्खता कृता, छात्राः वा शिक्षकाः वा?
रिक्तदुग्धस्य डिब्बानां, रिक्तकलमपुनर्पूरणस्य च उष्णविक्रयस्य पृष्ठतः वस्तुतः गृहकार्यस्य औपचारिकता, शिक्षायाः "खोखला" च अस्ति । यथार्थतः सावधानशिक्षा कथमपि केवलं छात्राणां कृते गृहकार्यकार्यं नियुक्तं न भवति, येन शिक्षा अवधारणात्मका एव तिष्ठति। किं च अधिकं भयङ्करं यत् औपचारिकं गृहकार्यं बालकान् वञ्चनं प्रत्यक्षतया शिक्षयति, यत् जनान् शिक्षितुं प्रयोजनस्य विरुद्धं भवति शिक्षा न केवलं ज्ञानप्रदानम्, अपितु नैतिकचरित्रस्य संवर्धनम् अपि च व्यक्तित्वस्य आकारः अपि अस्ति वृथा" इति ।
(हास्यः वु याङ्गः जिंग् जी तथा वाङ्ग यानान् इत्येतयोः यिन क्षियाओपिङ्गस्य योजनायाः विषये टिप्पणीं करोति)
शेंग युआन्युआन् द्वारा प्रूफरीड