2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १५ दिनाङ्के ज्ञापितं यत् गूगलेन कालमेव वार्षिकं हार्डवेयर सम्मेलनं कृत्वा नूतनानि पिक्सेल स्मार्टफोनानि, पिक्सेल वॉच्, पिक्सेल बड्स् च प्रक्षेपणं कृतम्। समागमे गूगलेन एप्पल्-संस्थायां बहुधा आक्षेपाः कृताः, येषु हार्डवेयर-एआइ-क्षेत्राणि सम्मिलिताः आसन्, गोपनीयतायाः विषये तस्य एकं टिप्पणं विवादं जनयति स्म
गूगलेन पिक्सेल ९ प्रो, पिक्सेल ९ प्रो एक्सएल, पिक्सेल वॉच ३, पिक्सेल बड्स् प्रो २, पिक्सेल ९ प्रो फोल्ड् इत्यादीनां नूतनानां उत्पादानाम् एकः सङ्ख्या विमोचिता अस्ति । पिक्सेल ९ श्रृङ्खला गूगलस्य नवीनतमेन एआइ मॉडल् जेमिनी इत्यनेन सुसज्जिता अस्ति, तत्र उपग्रहसञ्चारः, कॉल् रिकार्डिङ्ग् इत्यादीनि कार्याणि सन्ति ।
पत्रकारसम्मेलने गूगलः स्वस्य उत्पादानाम् एप्पल् उत्पादैः सह बहुवारं तुलनां कृतवान् । गूगलः अस्य एआइ क्षमता ४५ भाषाणां समर्थनं करोति इति बोधयति, एप्पल् इत्यस्य एप्पल् इन्टेलिजेन्स् केवलं आङ्ग्लभाषायाः समर्थनं करोति, अद्यापि व्यापकरूपेण न प्रारब्धम् । तदतिरिक्तं गूगलः अपि एप्पल्-संस्थायाः पूर्व-अभिलेखित-वीडियो-उत्पाद-प्रदर्शनस्य उपयोगस्य उपहासं कृतवान् यत् तस्य उत्पाद-प्रदर्शनानि सर्वाणि लाइव-प्रसारणानि सन्ति इति । गूगलः अपि Pixel 9 Pro श्रृङ्खलायाः तुलना iPhone Pro श्रृङ्खलायाः सह कृतवान् यत् पूर्वस्य विन्यासे कोऽपि संकोचनः नास्ति, यस्य तात्पर्यं यत् iPhone Pro Max इत्यस्य अनन्यविशेषताः सन्ति इति तस्मिन् एव काले गूगलेन स्वस्य उत्पादानाम् लाभस्य उपरि बलं दातुं रात्रौ शॉट् इत्यस्य तुलनाचित्रं दर्शितम् ।
परन्तु गूगलस्य गोपनीयताविषये टिप्पणीभिः व्यापकः संशयः उत्पन्नः अस्ति । आईटी हाउस् अवलोकितवान्,कम्पनी दावान् करोति यत् जेमिनी तृतीयपक्षस्य एआइ प्रदातृभ्यः उपयोक्तृव्यक्तिगतदत्तांशं न प्रेषयिष्यति, गोपनीयतासंरक्षणे तस्य लाभानाम् उपरि बलं दातुं । परन्तु सावधानीपूर्वकं विश्लेषणेन ज्ञायते यत् गूगलस्य वचनं भ्रामकं भवति ।गूगलेन उपयोक्तृव्यक्तिगतदत्तांशसङ्ग्रहणं न च न करिष्यामि इति प्रतिज्ञातं, लक्षितविज्ञापनार्थं वा अन्यव्यापारिकप्रयोजनार्थं उपयोक्तृदत्तांशस्य उपयोगस्य सम्भावना अपि न निरस्तम्।. गूगलेन केवलं उक्तं यत् अन्येभ्यः एआइ-कम्पनीभ्यः कच्चा-दत्तांशं न समर्पयिष्यति, परन्तु तस्य अर्थः न भवति यत् उपयोक्तृगोपनीयता रक्षिता अस्ति ।
9to5mac इत्यनेन उक्तं यत् गूगलस्य एतत् कदमः सकारात्मकं प्रतिबिम्बं निर्मातुं उद्दिष्टः, परन्तु तस्य वास्तविकप्रथानां प्रतिज्ञानां च मध्ये स्पष्टः अन्तरः अस्ति । एप्पल् इत्यनेन भिन्ना रणनीतिः स्वीकृता, यत्र स्थानीयप्रक्रियाकरणं गोपनीयतासंरक्षणं च बलं दत्तं, उपयोक्तृदत्तांशसुरक्षां सुनिश्चित्य एआइक्षमतां वर्धयितुं OpenAI इत्यनेन सह कार्यं कृतम्