समाचारं

दशवर्षेभ्यः प्रतीक्षायाः अनन्तरं एप्पल् अन्ततः एनएफसी उद्घाटयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१४ तमे वर्षे iPhone 6 इत्यस्य प्रक्षेपणात् एव एप्पल् इत्यनेन NFC कार्यक्षमतायाः योजनस्य घोषणा कृता तथापि सुरक्षायाः अन्यकारणानां च कारणात् अद्यपर्यन्तं एप्पल् इत्यनेन तृतीयपक्षेभ्यः एनएफसी-अनुमतिः न उद्घाटिता, यस्य परिणामेण iPhone उपयोक्तारः न शक्नुवन्ति एण्ड्रॉयड् उपयोक्तृणां इव NFC इत्यस्य उपयोगं कुर्वन्तु स्वस्य मोबाईल-फोनस्य उपयोगं कार-कुंजीरूपेण कुर्वन्तु, समुदाय-प्रवेश-नियन्त्रणं स्वाइप् कुर्वन्तु, स्मार्ट-द्वार-तालान् उद्घाटयन्तु इत्यादयः ।

तस्य विपरीतम् एण्ड्रॉयड्-शिबिरे २०१० तमे वर्षे एव एनएफसी-प्रौद्योगिक्याः उपयोगः कृतः अस्ति ।

एप्पल् इत्यनेन बुधवासरे स्वस्य आधिकारिकजालस्थले घोषणा कृता यत् सः iPhone इत्यस्य एनएफसी चिप् विकासकानां कृते उद्घाटयिष्यति, येन विकासकाः तृतीयपक्षस्य एप्स् मध्ये सम्पर्करहितं भुगतानं, आँकडाविनिमयकार्यं च कर्तुं सुरक्षिततत्त्वानां उपयोगं कर्तुं शक्नुवन्ति।

एतत् विशेषता iOS 18.1 इत्यस्य भविष्ये बीटा संस्करणे प्रारम्भं करिष्यति ।

अन्येषु शब्देषु, आईफोन-उपयोक्तृभ्यः एण्ड्रॉयड्-फोनेषु विशेषता-समृद्ध-एनएफसी-इत्यस्य विषये ईर्ष्या कर्तुं न प्रयोजनम् । भविष्ये iPhone इत्येतत् अभिगमननियन्त्रणकार्डं, बसकार्डं, कारकुंजी, निगमस्य बिल्ला, इलेक्ट्रॉनिकटिकटं, छात्रपरिचयपत्रं, परिचयपत्रं, विविधपरिचयपरिचयकार्यं च इत्यादीनि कार्याणि अपि साक्षात्कर्तुं शक्नोति, येन सुविधायां महती उन्नतिः भवति

एप्पल्-कम्पनी अस्मिन् समये एनएफसी-उद्घाटनस्य आकस्मिकघोषणा अद्यापि यूरोपीयसङ्घस्य न्यासविरोधी-दबावेन एप्पल्-सङ्घस्य सम्झौतेः भागः अस्ति । पूर्वं एप्पल् इत्यनेन घोषितं यत् सः डिजिटल मार्केट्स् एक्ट् इत्यस्य अनुसारं यूरोपीयसङ्घस्य तृतीयपक्षस्य भुक्ति-अनुप्रयोगानाम् कृते एनएफसी चिप्स् उद्घाटयिष्यति इति ।

⁉️दुर्समाचारः : १.

सम्प्रति अस्य आन्तरिकरूपेण समर्थनं न भवति ।

प्रथमे मार्केट्-समूहे ऑस्ट्रेलिया, ब्राजील्, कनाडा, जापान, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिका च सन्ति, यस्य अर्थः अस्ति यत् यदि चीनदेशे iPhone उपयोक्तारः एनएफसी उद्घाटनस्य प्रतीक्षां कर्तुम् इच्छन्ति तर्हि एषा तुल्यकालिकरूपेण दीर्घा प्रक्रिया भवितुम् अर्हति