2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदरस्य समस्या बहुजनानाम्, विशेषतः मध्यमवयस्कानाम्, वृद्धानां च सामान्यसमस्या अस्ति । जठरशोथः, जठरस्य व्रणः, अतिअम्लता इत्यादयः उदररोगाः न केवलं दैनन्दिनजीवनं प्रभावितयन्ति, अपितु अधिकानि स्वास्थ्यसमस्यानि अपि जनयितुं शक्नुवन्ति । जठररोगयुक्तानां रोगिणां आहारप्रबन्धनं लक्षणानाम् उपचारस्य, उपशमनस्य च महत्त्वपूर्णः भागः अस्ति । समीचीनः आहारः उदरस्य असुविधां न्यूनीकर्तुं स्वस्थं उदरं च प्रवर्धयितुं साहाय्यं कर्तुं शक्नोति, यदा तु गलत् आहारः स्थितिं दुर्गतिम् अकुर्वन् ।
आहारस्य प्रभावः उदरस्य समस्यासु अतीव प्रत्यक्षः भवति । यथा, केचन आहाराः जठरस्य अम्लस्य स्रावं उत्तेजयन्ति, येन उदरस्य वेदना अधिका भवति, केचन आहाराः उदरस्य उपरि भारं वर्धयितुं शक्नुवन्ति, येन जठररोगस्य लक्षणं अधिकं स्पष्टं भवतिअतः केषां आहारानाम् परिहारः करणीयः, कथं आहारव्यवहारस्य समायोजनं कर्तव्यम् इति ज्ञात्वा उदरसमस्यायुक्तानां रोगिणां स्वास्थ्यस्य प्रबन्धनार्थं महत्त्वपूर्णाः सोपानानि सन्तिवैज्ञानिकेन उचितेन च आहारव्यवस्थायाः माध्यमेन जठररोगरोगिणः न केवलं लक्षणानाम् उपशमनं कर्तुं शक्नुवन्ति, अपितु उदरस्य मरम्मतं स्वास्थ्यं च किञ्चित्पर्यन्तं प्रवर्धयितुं शक्नुवन्ति
उदरसमस्यायुक्ताः रोगिणः ये आहाराः न्यूनाः भवेयुः
उच्चवसायुक्ताः आहाराः : उदरस्य अति-उत्तेजनं परिहरन्तु
उच्चवसायुक्तानि आहारपदार्थानि तले खाद्यानि, वसायुक्तानि मांसानि, घृतं, केचन उच्चवसायुक्ताः दुग्धजन्यपदार्थाः च सन्ति । मेदःयुक्तानां आहारानाम् उदरस्य पचने अधिकं समयः भवति, येन उदरस्य उपरि भारः वर्धते । यदा उदरं एतानि आहारपदार्थानि संसाधयति तदा तस्य अधिकानि जठर-अम्लानि पाचन-एन्जाइमानि च स्रावितुं आवश्यकानि भवन्ति, येन न केवलं उदरस्य कार्यभारः वर्धते, अपितु अतिरिक्तं जठर-अम्लम् अपि भवितुं शक्नोति, यत् उदरस्य वेदना, हृदयरोगं च जनयितुं वा अधिकं वा भवितुम् अर्हति