समाचारं

अवैध-प्लेट-व्यापारस्य श्रृङ्खलां कटयन्तु

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : अवैध-प्लेट-व्यापारस्य श्रृङ्खलां कटयतु
अद्यैव बीजिंग-मोटरवाहनविनियमनप्रबन्धनकार्यालयेन यात्रीकारकोटारद्दीकरणसम्बद्धौ सूचनाद्वयं जारीकृतम्। बीजिंग-नगरेण पुनः उक्तं यत् लघुयात्रीकारानाम् कोटा सर्वेषां कृते एव सीमितः अस्ति, तथा च प्रासंगिकाः किराया-विक्रय-अनुबन्धाः अमान्याः सन्ति, नियमानाम् उल्लङ्घनेन "बीजिंग-ब्राण्ड्"-भाडायाः कोटा अमान्यः भवितुम् अर्हति
यथा यथा जनानां कारानाम् आग्रहः वर्धते, नियामकनीतीनां प्रभावेण च, केचन जनाः ये अल्पकालीनरूपेण यात्रिककारकोटा प्राप्तुं असमर्थाः भवन्ति, तेषां ध्यानं पट्टे लाइसेंसप्लेट् प्रति गच्छति, ततः भूमिगतं लाइसेंसप्लेट् व्यापारशृङ्खला निर्मीयते यद्यपि भाडेन स्थापिताः नम्बरप्लेट् अल्पकाले एव सुविधां ददति इति भासते तथापि वस्तुतः बहवः गुप्ताः संकटाः सन्ति । अनुज्ञापत्रपट्टे सम्झौता अधिकतया "सज्जनस्य सम्झौता" इव भवति - यदा कार्याणि सम्यक् गच्छन्ति तदा सर्वे "एकदा विवादः उत्पद्यते तदा सम्झौता मृतपत्रं भवति, स्थानान्तरकस्य पट्टेदारस्य च अधिकाराः न शक्नुवन्ति रक्षितः भवतु ।
वस्तुतः अनुज्ञापत्रभाडायाः विषये कानूनविनियमानाम् उल्लङ्घनस्य शङ्का वर्तते । विभिन्नस्थानेषु यात्रिकवाहनानां संख्यायाः नियमनविषये नियमेषु यात्रिकयानानां क्रयविक्रयभाडे वा ऋणदानं वा निषिद्धं नियमाः सन्ति । प्रतिबन्धस्य सम्मुखे जनाः अद्यापि "लाइसेन्सप्लेट्" क्रयणविक्रयणस्य जोखिमं किमर्थं कुर्वन्ति? एकं कारणं यत् लाभः जोखिमात् अधिकं भवति ।
पट्टेदाराः अनुज्ञापत्रं पट्टे दत्त्वा किरायां प्राप्नुवन्ति, मध्यस्थाः किरायाव्यवहारस्य समन्वयं कृत्वा सेवाशुल्कं अर्जयन्ति; कल्पयतु, यदि भाडेन स्थापितानि नम्बरप्लेट् अवैधकार्यक्रमेषु उपयुज्यन्ते अथवा अवैध-अपराधानां साधनम् अपि भवन्ति तर्हि तस्य हानिः अगणनीयः भविष्यति, तथा च यातायात-व्यवस्थां, विपण्य-निष्पक्षतां च बाधितुं शक्नोति अतः प्लेट्-पट्टेः उपरि-अधः-व्याजशृङ्खलाः छित्त्वा, लघुयात्रीकारानाम् भाडायाः विक्रयस्य च दण्डं वर्धयितुं आवश्यकम्, येन असैय्यव्यापारिणः, तत्सम्बद्धानां व्यापारमञ्चानां च कुत्रापि निगूढं न भवति
प्लेट्-पट्टिकानां पट्टे-करणस्य घटनायाः पृष्ठतः सामान्यजनस्य, विशेषतः कार-रहित-परिवारस्य, तत्कालीन-व्यावहारिक-आवश्यकतानां प्रतिबिम्बं भवति । अधिकलक्षितरूपेण काररहितपरिवारानाम् पालनं कथं करणीयम् इति नगरप्रबन्धकानां बुद्धिः निर्णयकौशलस्य च परीक्षणं भविष्यति।
कार-रहित-परिवारानाम् वाहन-आवश्यकतानां पूर्तये बीजिंग-नगरेण अस्मिन् वर्षे जुलै-मासे पात्र-कार-रहित-परिवारेभ्यः अतिरिक्त-२०,००० नवीन-ऊर्जा-यात्रीकाराः निर्गताः एतत् कदमः न केवलं जनानां आजीविकायाः ​​आवश्यकतासु ध्यानं प्रतिबिम्बयति, अपितु नूतन ऊर्जावाहनविपण्ये जीवनशक्तिं प्रविशति। नीतिमार्गदर्शनं वैज्ञानिकरूपेण ग्रहणं कृत्वा संसाधनविनियोगस्य निष्पक्षतायां निरन्तरं सुधारः न केवलं काररहितपरिवारानाम् विजयस्य दरं वर्धयितुं शक्नोति, अपितु लाइसेंसप्लेटस्य अवैधव्यापारं मौलिकरूपेण नियन्त्रयितुं अपि साहाय्यं कर्तुं शक्नोति। (हान बिंगझी) ९.
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया