दैनिकं जलस्य उपयोगः अधिकः सुरक्षितः अस्ति! मेन्टौगौ-नगरस्य १२ दूरस्थाः पर्वतग्रामाः “द्वयजलस्रोताः” जलप्रदायस्य साक्षात्कारं कुर्वन्ति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नलं चालू कृत्वा स्वच्छजलं बहिः प्रवहति, मेन्टौगौ-मण्डलस्य किङ्ग्शुई-नगरस्य जियान्चाङ्ग-ग्रामस्य एकः ग्रामवासी "अधुना सर्वदा पर्याप्तं जलं भवति, तथा च मम समये जलस्य अभावस्य चिन्ता न भवति।" शिखरकालाः!"
जियान्चाङ्गग्रामस्य ग्रामवासी गुओ लुओझाओ स्वप्राङ्गणे पौत्र्या सह फलशाकप्रक्षालनार्थं नलजलस्य उपयोगं करोति स्म ।संवाददाता ज्ञातवान् यत् अस्मिन् मासे यावत्, जियान्चाङ्ग ग्रामं सहितं मेन्टोउगौ-मण्डले एकलजलस्रोतरूपेण पर्वतस्रोतजलं युक्तेषु गहनेषु पर्वतीयक्षेत्रेषु १२ ग्रामाः परिवर्तनस्य श्रृङ्खलां गत्वा "द्वैधजलस्रोत" जलप्रदायस्य साक्षात्कारं कृतवन्तः पर्वतस्रोतजलं भूजलं च ग्रामजनानां दैनिकजलस्य सेवनं वर्धितम् अस्ति। "बीजिंगग्रामीणजलप्रदायस्य उच्चगुणवत्ताविकासयोजनायाः (२०२३-२०२५)" निर्माणेन निर्गमनेन च, नगरस्य ग्रामीणजलप्रदायस्य स्थितिः अधिकं अनुकूलितं भविष्यति, अस्मिन् वर्षे ५० प्रशासनिकग्रामाः कवरेजमध्ये समाविष्टाः भविष्यन्ति नगरीयसार्वजनिकजलप्रदायः, यस्य लाभः प्रायः १६०,००० जनानां भवति ।
गभीरपर्वतक्षेत्रेषु ग्रामजनाः "जलार्थं आकाशाश्रित्य" विदां कुर्वन्ति।
जियान्चाङ्ग ग्रामः, किङ्ग्शुई-नगरं, मेन्टौगौ-मण्डलस्य, बीजिंग-नगरस्य पश्चिमदिशि गहने पर्वतीयक्षेत्रे स्थितम् अस्ति, ग्रामसमितेः दक्षिणपश्चिमदिशि एकं नूतनं लघुगृहम् अस्ति अस्मिन् वर्षे नवनिर्मितस्य कूपस्य अतिरिक्तं अन्तः जल-आनयन-उपकरणाः अपि सन्ति, कीटाणुनाशक-उपकरणाः अपि नवीनाः क्रियन्ते ।
मेन्टौगौ-नगरस्य किङ्ग्शुई-नगरस्य कृषि-व्यापकसेवाकेन्द्रस्य निदेशकः यू योङ्गोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् जियान्चाङ्ग-ग्रामे प्रायः १०० जनानां स्थायीजनसंख्या अस्ति, तेषां पूर्वजाः पर्वतस्रोतजलं प्रथमं पिबन्ति ग्रामस्य जलाशयं, ततः प्रत्येकं गृहजलप्रदायं प्रति। परन्तु एषा "आकाशस्य आधारेण" पद्धत्या जलप्रदायः अस्थिरः भवति प्रत्येकं शुष्कऋतौ ग्रामस्य जलस्य अभावः भविष्यति । गतग्रीष्मकाले "२३.७" इति प्रचण्डवृष्ट्या प्रभावितः जियान्चाङ्गग्रामे पर्वतस्रोतजलस्य गुणवत्तायां एकदा समस्या आसीत् तस्मिन् समये ग्रामसमितिः केवलं ग्रामजनानां उपयोगाय नगरात् जलं आकर्षितुं शक्नोति स्म "नगरपालिका-जिल्लाजलकार्यविभागैः अन्वेषणानन्तरं, गतवर्षस्य अगस्तमासस्य अन्ते आरभ्य, वयं अल्पतमसमये एव गभीरं कूपं खनितवन्तः, ततः जनानां कृते सुरक्षितजलस्य समस्यायाः समाधानार्थं मानकीकृतं कूपगृहं निर्मितवन्तः योङ्गहोङ्गः अवदत् यत् भविष्ये जियान्चाङ्गग्रामः लोकपर्यटनस्य विकासे केन्द्रीभवति, जलसमस्यायाः समाधानं च सामूहिक-अर्थव्यवस्थायाः सुदृढीकरणे अपि सहायकं भविष्यति।
जियान्चाङ्गग्रामे नवनिर्मितं कूपगृहं पेयजलस्य कीटाणुनाशकसाधनैः नूतनैः सुसज्जितम् अस्ति ।"पूर्वं यदा केवलं पर्वतस्रोतजलं भवति स्म तदा शुष्कऋतौ जलं न प्राप्यते स्म, ग्रीष्मकाले अपि जलस्य सेवनं बहु आसीत् । यदा सर्वे जलस्य उपयोगं कुर्वन्ति स्म तदा नलस्य जलं अल्पं भवति स्म, अतः अस्माभिः कर्तव्यम् आसीत् wait पर्याप्तं जलं भवतु, उच्चस्थानेषु निम्नस्थानेषु च जनानां कृते अपि!"
"पर्वतस्रोतजलम्" "भूजलम्" च परस्परं पूरयन्ति
मेन्टौगौ-मण्डलस्य जियान्चाङ्ग-ग्रामादिषु गहनेषु पर्वतीयक्षेत्रेषु ११ ग्रामाः सन्ति ये एकलजलस्रोतरूपेण पर्वतस्रोतजलस्य उपरि अवलम्बन्ते अधुना यावत् ते सर्वे "द्वैधजलस्रोत" जलप्रदायं प्राप्तवन्तः
जियान्चाङ्ग-ग्रामस्य ग्रामवासी गुओ लुओझाओ स्वस्य प्राङ्गणे फलशाकयोः प्रक्षालनार्थं नलजलस्य उपयोगं करोति ।"ग्रामीणजलप्रदायः, महत्त्वपूर्णः आधारभूतसंरचनारूपेण, ग्रामीणपुनर्जीवनं वर्धयितुं जनानां आजीविकायां कल्याणं च सुधारयितुम् कुञ्जी अस्ति।" बिन्दुः, कठिनताः, ग्रामीणपेयजलस्य अटन्तः बिन्दवः च, तथा च जलस्रोतसुरक्षापरियोजनानां तथा जलप्रदायस्य माध्यमेन स्टेशनमानकीकरणस्य नवीनीकरणं, पाइपजालसंयोजनं, कीटाणुनाशकसाधनस्थापनं प्रतिस्थापनपरियोजना इत्यादीनां माध्यमेन, हुआङ्ग इत्यादिषु १२ ग्रामेषु द्वयजलस्रोतगारण्टीं प्रदाति 'अन तथा शुआङ्गजियान्जी, येषां मण्डले पर्वतस्रोतजलस्य एकः स्रोतः अस्ति, ते "द्विगुणबीमा" कार्यान्वन्ति, तथा च "पर्वतस्रोतजलम्" + भूजलम्" इति साक्षात्कारं कुर्वन्ति, ते परस्परं पूरकाः सन्ति, आपत्कालीन-आपातकालयोः प्रयोजनयोः कृते उपयोक्तुं शक्यन्ते "एतेन न केवलं ग्रामीणजलप्रदायस्रोतानां पुनः पूरणाय वसन्तजलसम्पदां पूर्णतया उपयोगः कर्तुं शक्यते, भूजलसम्पदां शोषणं अधिकं न्यूनीकर्तुं शक्यते, अपितु स्थिरभूजलस्रोताः सुनिश्चिताः भवन्ति, ऋतुजन्यादिप्राकृतिककारणात् अस्थिरपर्वतस्रोतजलप्रदायस्य वर्तमानस्थितेः समाधानं च कर्तुं शक्यते कारकम्" इति जिओ शाओकुन् अवदत् ।
अग्रिमे चरणे मेन्टौगौ जिलाजलकार्याणां ब्यूरो नगरीयग्रामीणजलप्रदायस्य एकीकरणं ग्रामीणजलप्रदायस्य तीव्रीकरणं च प्रवर्धयित्वा जलस्रोतानां पाइपजालस्य च क्षेत्रीयपूरकक्षमतासु अधिकं सुधारं वर्धयिष्यति, फ्लैटस्य मध्ये द्रुतगत्या परिवर्तनं प्रवर्धयिष्यति तथा आपत्कालीन उपयोगाः, जलप्रदायव्यवस्थायाः लचीलापनं च निरन्तरं सुदृढं कुर्वन्ति .
आगामिवर्षस्य अन्ते मध्यनगरस्य पञ्चमस्य रङ्गमार्गस्य अन्तः सर्वे ग्रामाः सार्वजनिकजलप्रदायेन सह सम्बद्धाः भविष्यन्ति
संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे जूनमासे बीजिंग-देशेन "बीजिंगग्रामीणजलप्रदायस्य उच्चगुणवत्तायुक्तविकासयोजना (२०२३-२०२५)" निर्मितवती, जारीकृता च, यया ग्रामीणजलप्रदायस्य उच्चगुणवत्तायुक्तविकासाय लक्ष्याणि, कार्याणि, तत्सम्बद्धानि नीतयः च स्पष्टीकृतानि . भविष्ये नगरस्य ग्राम्यक्षेत्रेषु जलप्रदायस्य स्थितिः अधिकतया अनुकूलितः, सुधारः च भविष्यति ।
विकासयोजनायाः अनुसारं २०२५ तमस्य वर्षस्य अन्ते यावत् नगरं प्रारम्भे उच्चगुणवत्तायुक्तं ग्रामीणजलप्रदायविकासप्रतिमानं निर्मास्यति यत्र सम्पूर्णप्रणालीविन्यासः, गहनसुरक्षितसुविधाः, मानकीकृतव्यावसायिकप्रबन्धनं अनुरक्षणं च, उच्चगुणवत्तायुक्तं कुशलसेवा च भविष्यति . नगरीयग्रामीणजलप्रदायस्य एकीकरणस्य स्तरः महत्त्वपूर्णतया सुधारितः अस्ति, तथा च मध्यनगरस्य पञ्चमस्य रिंगमार्गस्य अन्तः सर्वे ग्रामाः नगरीय-उपकेन्द्रस्य (१५५ वर्गकिलोमीटर्) च नगरीयसार्वजनिकजलप्रदायेन सह सम्बद्धाः सन्ति नगरस्य बृहत्-परिमाणेन जलप्रदायपरियोजनानि (प्रतिव्यक्तिं सहस्रटनम्) ग्राम्यजनसङ्ख्यायाः ७५% भागं व्याप्नुवन्ति । ग्रामीणक्षेत्रेषु नलजलस्य प्रवेशदरः ९९% तः उपरि स्थिरः एव अस्ति, ग्रामीणजलप्रदायस्य गुणवत्तायाः अनुपालनस्य दरः च महतीं वर्धितः अस्ति
बीजिंगजलकार्यालयस्य जलप्रदायप्रबन्धनकार्यालयस्य तृतीयस्तरीयः मुख्यलिपिकः फी जिओक्सुआन् इत्यनेन उक्तं यत् अस्मिन् वर्षे नगरे २० ग्रामीणजलप्रदायसुविधानां नवीनीकरणं सम्पन्नं कर्तुं योजना अस्ति, अधुना यावत् ११ सम्पन्नाः सन्ति। तस्मिन् एव काले सार्वजनिकजलप्रदायस्य कवरेजमध्ये ५० प्रशासनिकग्रामाः अपि समाविष्टाः भविष्यन्ति, येन प्रायः १६०,००० जनानां जनसंख्यायाः लाभः भविष्यति
छायाचित्रणं मा युए द्वारा