समाचारं

साझासाइकिलस्य उपरि "बालपीठस्य" स्थापनायाः कारणेन एकस्याः बालिकायाः ​​दक्षिणपादः अटत्, ततः बीजिंग-फेङ्गटाई-अग्निशामकविभागेन तस्य उद्धारः कृतः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) बीजिंग न्यूजस्य एकः संवाददाता ज्ञातवान् यत् १२ अगस्तदिनाङ्के सायं ५ वादने एकस्याः बालिकायाः ​​दक्षिणपादः एन्क्सिन्जियायुआन् समुदायस्य उत्तरद्वारस्य बहिः, चेङ्गशौसी स्ट्रीट्, फेङ्गताई-मण्डलस्य, बीजिंग-नगरस्य उत्तरद्वारस्य बहिः एकस्याः बालिकायाः ​​दक्षिणपादः अटत् .चक्रकोष्ठकस्य स्पोकस्य च मध्ये अन्तरं मातापितृभिः साझासाइकिलेषु "बालपीठानि" स्थापयित्वा अभवत् । कोर्प्स् इत्यस्मात् प्रेषणं प्राप्य तत्क्षणमेव फाङ्गझुआङ्ग् विशेषसेवास्थानकं उद्धारार्थं घटनास्थलं गतम् ।
अग्निशामकाः बालिकायाः ​​दक्षिणपादस्य पलायनार्थं विध्वंससाधनानाम् उपयोगं कृतवन्तः । साभार : फेंगताई जिला अग्नि बचाव टुकड़ी
घटनास्थले आगत्य अग्निशामकाः ज्ञातवन्तः यत् मातापितरः बालिकाः द्विचक्रिकायाः ​​उपरि नेतुं साझां द्विचक्रिकायाः ​​"बालपीठानां" उपयोगं कुर्वन्ति, यत् आसनस्य हन्डलबारस्य च मध्ये लघुकाष्ठफलकं स्थापयितुं भवति सामुदायिकद्वारात् निर्गत्य एव बालिकायाः ​​दक्षिणपादः यदृच्छया वेदनायाः कारणात् बालिका रोदिति स्म ।
ततः बालिकां सान्त्वयन्तः अग्निशामकाः कट्टर्-इत्यस्य उपयोगेन ध्वंसनं आरब्धवन्तः । यतः बालिकायाः ​​पादौ दृढतया अटत्, अतः एकः अग्निशामकः द्विचक्रिकाम् अङ्गीकृतवान् यत् अग्रचक्रं न परिभ्रमति तथा च बालिकायाः ​​गौणक्षतिः न भवति स्म अन्यः अग्निशामकः शक्तिशालिनः सरौताः, लघुवृत्ताकारः च उपयुज्य तत् ३ निमेषेभ्यः अनन्तरं बालिकायाः ​​दक्षिणपादं निष्कासितवान् अपसारितः तस्य पादौ जालेतः बहिः आगतवन्तौ, तस्य मातापितरौ तं समीपस्थं चिकित्सालयं प्रेषितवन्तौ ।
फेङ्गताई-जिल्ला-अग्निशामक-दलः स्मरणं करोति यत् साझा-साइकिल-उपयोगं कुर्वन् दुर्घटना-परिहाराय अनुमतिं विना अतिरिक्त-उपकरणानाम् स्थापनां न कुर्वन्तु, एकवारं अङ्गं अटत् चेत्, गौण-चोट-परिहाराय तं न कर्षन्तु, बाध्यं वा न कुर्वन्तु।
सम्पादकः लियू कियान् तथा प्रूफरीडर ली लिजुन्
प्रतिवेदन/प्रतिक्रिया