समाचारं

बीजिंग, तियानजिन्, हेबे च दशकोटि एकीकृतसामाजिकऋणसङ्केतानां आँकडासाझेदारीम् अवाप्नुवन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १४ अगस्त (सम्वादकः लियू लिआङ्ग) बीजिंग-तियानजिन्-हेबेई क्षेत्रेण हालवर्षेषु लोकसेवाक्षेत्राणां मानकीकरणस्य समन्वितकार्यं त्वरितम् अभवत् मानकानां कार्यान्वयनद्वारा त्रयः क्षेत्राणि एकीकृतानि प्रायः १५ मिलियनं प्राप्तवन्तः विभिन्नसंस्थानां कृते सामाजिकऋणसङ्केतदत्तांशः साझेदारी बीजिंग-तियानजिन्-हेबेईक्षेत्रे औद्योगिकहस्तांतरणार्थं तथा च बीजिंगस्य गैर-राजधानीकार्यस्य प्रभावीविकेन्द्रीकरणं प्रदाति।

१४ तमे दिनाङ्के चीनस्य मार्केट् रेगुलेशनस्य राज्यप्रशासनेन बीजिंग-तिआन्जिन्-हेबेई क्षेत्रीयसमन्वयितमानकीकरणविकासस्य १० वर्षे विशेषं पत्रकारसम्मेलनं कृतम्।

रिपोर्ट्-अनुसारं, हालवर्षेषु बीजिंग, तियानजिन्, हेबेइ च परिवहनं, स्वास्थ्यं, पर्यावरणसंरक्षणं, सुरक्षानिरीक्षणं, वाणिज्यम्, मानवसंसाधनं च इत्यादिषु प्रमुखक्षेत्रेषु ८७ क्षेत्रीयसमन्वितानि स्थानीयमानकानि जारीकृतवन्तः, येन समन्वितविकासाय तकनीकीसमर्थनं प्रदत्तम् बीजिंग, तियानजिन्, हेबेइ च प्रदेशाः ।

परिवहन एकीकरणस्य दृष्ट्या बीजिंग, तियानजिन्, हेबेई च इलेक्ट्रॉनिक नॉन-स्टॉप टोल् संग्रहणं तथा राजमार्गस्य नामकरणं संख्याकरणं च इत्यादीनि १० सहकारिमानकानि निर्मितवन्तः येन सुविधाजनकस्य सुचारुतया च परिवहनजालस्य निर्माणं प्रवर्तयितुं क्षेत्रीयपरिवहनसेवास्तरं च सुधारयितुम्। पत्रकारसम्मेलने प्रकटितदत्तांशैः ज्ञातं यत् बीजिंग, तियानजिन्, हेबेइ इति त्रयेषु प्रान्तेषु नगरेषु च द्रुतमार्गस्य कुलमाइलेजः ११,०२० किलोमीटर् (बीजिंगनगरे १,२११ किलोमीटर्, तियानजिन्नगरे १,३५८ किलोमीटर्, हेबेईप्रान्ते ८,४५१ किलोमीटर् च समाविष्टः) अभवत्, एषा वृद्धिः of 37.7% compared with 7,983 kilometers in 2014. राजमार्गस्य घनत्वं ५.०६ किलोमीटर्/१०० वर्गकिलोमीटर् यावत् भवति, यत् राष्ट्रियसरासरीयाः २.७ गुणान् अस्ति

लोकसेवाक्षेत्रेषु मानकीकृतसहकारिकार्ये महती प्रगतिः अभवत् । मानकस्य कार्यान्वयनस्य माध्यमेन त्रयः स्थानानि विभिन्नसंस्थानां कृते प्रायः १५ मिलियन एकीकृतसामाजिकऋणसङ्केतदत्तांशस्य साझेदारीम् अवाप्तवन्तः, येन सर्वकारीयविभागानाम् मध्ये व्यावसायिकसहकार्यसेवानां सुविधा प्रदत्ता, बीजिंग-तियानजिन्-हेबेईक्षेत्रे औद्योगिकस्थानांतरणस्य अवसराः प्रदत्ताः तथा बीजिंगनगरे गैर-राजधानीकार्यस्य प्रभावी विकेन्द्रीकरणं डेटासमर्थनं बीजिंग-तिआन्जिन्-हेबेईक्षेत्रे वाणिज्यिकप्रणालीनवाचारान् अपि प्रवर्धयति यथा उद्यमानाम् कृते "अन्यस्थानेषु व्यापारानुज्ञापत्रं प्राप्तुं" तथा च अधिकसुविधाजनकाः "समीपस्थेषु" व्यावसायिकपञ्जीकरणसेवाः सार्वजनिक।

बीजिंग, तियानजिन्, हेबेई इत्यादीनां समन्वितविकासाय प्रतिभाप्रवाहः, परस्परं मान्यता च अत्यावश्यकाः तत्त्वानि सन्ति । अन्तिमेषु वर्षेषु मानकानां श्रृङ्खला प्रभावीरूपेण कार्यान्विता अस्ति, यया बीजिंग, तियानजिन्, हेबेई च मानवसंसाधनसेवाक्षेत्रे "सहकारिणां कृते समानानि मानकानि" प्रत्यक्षतया प्रवर्धितानि अर्थात् कार्यान्विताः मानवसंसाधनसेवानां एकरूपमानकानां आनन्दं लभन्ते बीजिंग, तियानजिन् तथा हेबेई इत्यत्र सेवासङ्गठनानां मूल्याङ्कनस्तरः समानः अस्ति, त्रयः स्थानानि परस्परं मान्यतां प्राप्तवन्तः, येन बीजिंग, तियानजिन्, हेबेई च मानवसंसाधनविपण्यस्य समन्वितविकासप्रवृत्तिः निर्मितवती। सम्प्रति बीजिंग, तियानजिन्, हेबेइ च नगरेषु १४०० तः अधिकाः मानवसंसाधनसेवासंस्थाः सन्ति येषां मूल्याङ्कनं १ए अथवा तस्मात् अधिकं प्राप्तम् अस्ति । (उपरि)

प्रतिवेदन/प्रतिक्रिया