2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे बहुप्रतीक्षितः हैडियन-मैराथन्
अन्ततः श्वः आधिकारिकतया पञ्जीकरणं आरभ्यते
नमस्कार, आयोजन समिति
अहं हैडियन-मैराथन्-क्रीडायां पञ्जीकरणं कर्तुम् इच्छामि
अहं कथं पञ्जीकरणं करोमि ?
न, पञ्जीकरणप्रवाहचार्टः अत्र अस्ति!
पञ्जीकरणप्रक्रिया स्पष्टा अस्ति
परन्तु पञ्जीकरणप्रक्रियायाः समये
अद्यापि बहवः प्रश्नाः सन्ति ये अहं पृच्छितुम् इच्छामि
न महत्त्वं, अत्र भवतः कृते उत्तरम् अस्ति
1
"हैमा" इत्यस्य आधिकारिकं प्रमाणीकरणं अस्ति वा ?
निश्चयेन। इदं आयोजनं चीनीय एथलेटिक्ससङ्घेन प्रमाणितं, यत् बीजिंगनगरीयक्रीडाब्यूरो तथा बीजिंगहैडियनजिल्लाजनसर्वकारेण सह प्रायोजितम् अस्ति, यस्य मेजबानी बीजिंगहैडियनजिल्लाक्रीडाब्यूरोद्वारा भवति, तथा च बीजिंगझोङ्गरुईक्रीडाउद्योगकम्पनी लिमिटेड् द्वारा संचालितः अस्ति
2
कदा पञ्जीकरणं कर्तव्यम् ?
पञ्जीकरणकालः २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के १०:०० वादनतः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के १७:०० वादनपर्यन्तं भवति । त्वरितम् अधुना पञ्जीकरणं कुर्वन्तु!
3
"हैमा" इत्यस्य पञ्जीकरणं कुत्र कर्तुं शक्नोमि ?
भवान् निम्नलिखित ४ प्रकारेण पञ्जीकरणं कर्तुं शक्नोति कृपया बहुषु मञ्चेषु पुनः पुनः पञ्जीकरणं न कुर्वन्तु।
1.आधिकारिकजालस्थलम् : १.
www.haidian-marathon.com इति वृत्तान्तः इति वृत्तान्तः
2. WeChat सार्वजनिक खाता : हैडियन मैराथन
3. आधिकारिक लघु कार्यक्रम : 2024 हैडियन मैराथन
4. सहयोगमञ्चेषु पञ्जीकरणं कुर्वन्तु: डिजिटल हार्टबीट्, मलामाला, कूलस्ट् इत्यादयः।
पञ्जीकरणकालस्य कालखण्डे सर्वेषां आवेदकानां "भागीदारीवक्तव्यं", "पञ्जीकरणनिर्देशाः", "जोखिमचेतावनी" तथा "धावकानाम् एकं पत्रं" पठित्वा सहमताः भवेयुः तथा च आवश्यकतानुसारं सर्वाणि व्यक्तिगतपञ्जीकरणसूचनाः सत्यतया भृत्वा प्रस्तूयताम् पञ्जीकरणशुल्कं सफलतया भुक्तं भवति, अर्थात् तत्सम्बद्धं पञ्जीकरणप्रक्रिया पूर्णं कर्तुं।
आवेदकानां संख्या पञ्जीकरणसीमाम् अतिक्रान्तवती ततः परं ये क्रीडकाः लॉटरी जित्वा प्रवेशसङ्ख्यां सफलतया प्राप्नुवन्ति ते अस्मिन् आयोजने भागं ग्रहीतुं योग्यतां प्राप्नुयुः।
4
प्रतियोगितायाः आयोजनानि कानि सन्ति, पञ्जीकरणशुल्कं कियत् अस्ति ?
केवलं मैराथन-कार्यक्रमाः एव स्थापिताः भवन्ति, पञ्जीकरणशुल्कं च प्रतिव्यक्तिं २०० आरएमबी भवति, यत् पञ्जीकरणमञ्चस्य Alipay तथा WeChat इत्येतयोः माध्यमेन दातुं शक्यते ।
5
"हैमा" इत्यत्र पञ्जीकरणार्थं काः शर्ताः पूर्तव्याः?
(1) आयुः आवश्यकताः
भागं गृह्णन्तः क्रीडकाः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् पूर्वं २० वर्षाणि भवेयुः ।
नोटः- ६५ वर्षाणि अपि च ततः अधिकवयस्काः प्रतिभागिभिः स्वस्य स्वास्थ्यस्य स्थितिः आत्ममूल्यांकनं सुदृढं कर्तव्यम्।
(2) स्वास्थ्य आवश्यकताएँ
मैराथन् उच्चभारयुक्तः, उच्चतीव्रतायुक्तः, दीर्घदूरपर्यन्तं प्रतिस्पर्धात्मकः क्रीडा अपि अस्ति, अयं उच्चजोखिमयुक्तः प्रतिस्पर्धात्मकः आयोजनः अपि अस्ति तथा च भागं गृह्णन्तः क्रीडकानां शारीरिकस्थितौ उच्चाः आवश्यकताः सन्ति भागं गृह्णन्तः क्रीडकाः सुस्वास्थ्यं भवेयुः, तेषां कृते दीर्घकालं यावत् धावनव्यायामेषु अथवा प्रशिक्षणेषु भागं ग्रहीतुं आधारः भवितुमर्हति। प्रतिभागिनः क्रीडकाः स्वस्य शारीरिकस्थितेः प्रशिक्षणस्तरस्य च अनुसारं स्वस्य धावनदूरं समायोजयन्तु, तथा च समये एव दौडं स्थगयन्तु वा निवृत्ताः भवेयुः
येषां निम्नलिखितरोगाः अथवा अवस्थाः सन्ति ते अस्मिन् स्पर्धायां भागं ग्रहीतुं न उपयुक्ताः सन्ति ।
1. जन्मजातहृदयरोगयुक्ताः, गठियाहृदयरोगाः च;
2. उच्चरक्तचापस्य मस्तिष्कसंवहनीरोगस्य च रोगिणः;
3. हृदयस्नायुशोथादिहृदयरोगयुक्ताः रोगिणः;
4. कोरोनरी धमनीरोगः, गम्भीरः अतालता च रोगिणः;
5. ये जनाः लघुक्रियाकलापं कुर्वन्तः मध्यमवक्षःवेदना, तीव्रः कोरोनरी धमनीरोगः (एन्जिना पेक्टोरिस्) च अनुभवन्ति;
6. मधुमेहरोगिणां रक्तशर्करा उच्चा वा न्यूना वा भवति;
7. येषां स्पर्धादिनात् पूर्वं सप्ताहद्वयस्य अन्तः शीतलं वा शरीरस्य तापमानं असामान्यं वा अभवत्;
8. ये क्रीडायाः पूर्वरात्रौ बहु कठिनं मद्यं पिबन्ति स्म, निद्रायाः अभावं वा प्राप्नुवन्ति स्म;
9. गर्भिणीः;
10. व्यायामाय अयोग्यानां अन्यरोगाणां रोगिणः।
आयोजकसमित्या सर्वेषां सहभागिनां क्रीडकानां कृते औपचारिकचिकित्सासंस्थायाः माध्यमेन शारीरिकपरीक्षा (विद्युत्हृदयचित्रपरीक्षासहितं) करणीयम्, तथा च शारीरिकपरीक्षाप्रतिवेदनस्य आधारेण आत्ममूल्यांकनं करणीयम्, येन तेषां शारीरिकस्थितिः दीर्घदूरधावनस्य अनुकूलतां प्राप्तुं शक्नोति इति पुष्टिं कर्तुं शक्नोति स्पर्धां कर्तुं पञ्जीकरणं कुर्वन्तु। प्रतियोगितायाः समये व्यक्तिगतशारीरिकादिव्यक्तिगतकारणानां व्यक्तिगतक्षतिः सम्पत्तिहानिः च प्रतिभागिनः क्रीडकाः व्यक्तिगतरूपेण उत्तरदायी भविष्यन्ति
(3) पञ्जीकरणाङ्कस्य आवश्यकताः
1 जनवरी, 2023 इत्यस्य अनन्तरं मैराथन-अथवा अर्ध-मैराथन-प्रतियोगितानां कृते समाप्ति-प्रमाणपत्रं प्रस्तूयताम् (समाप्ति-प्रमाणपत्रस्य अथवा परिणामस्य अधीनं यत् "चीन-मैराथन-सूचना-मञ्चे"-मध्ये प्राप्यते, पञ्जीकरणार्थं प्रस्तूयमाणानां परिणामानां उपयोगः 10 जनवरी-मासस्य विभागरूपेण न भविष्यति)। तदनुसारम् ।
(4) जिला स्कोर आवश्यकताएँ
इदं आयोजनं क्षेत्रे क, क्षेत्रे ख, क्षेत्रे ग, क्षेत्रे घ च स्थापितं भवति (सर्वं गैर-दौड-चक्रचालकक्रीडकाः क्षेत्र-घ-पृष्ठे एकत्रितव्याः), प्रत्येकस्य क्षेत्रस्य मध्ये २० मीटर् दूरं भवति विभागाः पञ्जीकृतानां क्रीडकानां सर्वोत्तमपरिणामानां अनुसारं मैराथन-कार्यक्रमेषु अथवा अर्ध-मैराथन-क्रीडासु विभक्ताः सन्ति येषां प्रमाणीकरणस्तरः "A1 इवेण्ट्" अस्ति यत् चीन-मैराथन-सूचना-मञ्चे (केवलं 1 जनवरी, 2021 तः अगस्त 2024 पर्यन्तं) इवेण्ट्-मध्ये प्राप्यते १ दिनाङ्के भविष्यति)।
6
अहं विकलाङ्गः अस्मि, कथं स्पर्धां कर्तुं पञ्जीकरणं कर्तुं शक्नोमि?
अस्मिन् स्पर्धायां विकलाङ्गक्रीडकानां पञ्जीकरणपद्धतिः चीनीय एथलेटिक्ससङ्घस्य आधिकारिकजालस्थले "राष्ट्रीयमैराथन-क्रीडा-कार्यक्रमेषु भागं गृह्णन्तः विकलाङ्ग-क्रीडकानां विषये सूचना" इत्यस्य प्रासंगिक-प्रावधानानाम् आधारेण भविष्यति:
1. प्रतिकूलपट्टिकास्थितेः कारणात् अस्मिन् स्पर्धायां रेसिंग् चक्रचालकवर्गः नास्ति, रेसिंगचक्रचालकक्रीडकानां प्रतियोगितायां भागं ग्रहीतुं अनुमतिः नास्ति दिव्याङ्गजनाः प्रतियोगितायाः पञ्जीकरणात् पूर्वं आयोजकसमित्या सह प्रासंगिकसावधानतानां विषये संवादं कर्तुं अर्हन्ति।
2. विकलाङ्गक्रीडकानां (गैर-दौड-व्हीलचेयर-सहिताः) पञ्जीकरणकाले 2024-हैडियन-मैराथन-प्रतिभागिनां कृते आयुः स्वास्थ्य-आवश्यकताः च पूरयितुं, पञ्जीकरण-आवश्यकतानां अनुसारं पञ्जीकरणशुल्कं दातुं, पञ्जीकृत-प्रतिभागिनां संख्यायाः अनन्तरं एकीकृत-पञ्जीकरण-लॉटरी-मध्ये भागं ग्रहीतुं च अवश्यं भवितव्यम् कोटाम् अतिक्रमति।
3. आरम्भात् पूर्वं दृष्टिदोषयुक्ताः, श्रवणशक्तिहीनाः, बौद्धिकविकलाङ्गाः, ऊर्ध्वाङ्गविकलाङ्गाः च क्रीडकाः समर्थैः क्रीडकैः सह तत्सम्बद्धेषु क्षेत्रेषु एकत्रितं कृत्वा चेक-इनं कर्तुं अर्हन्ति अ-दौड-चक्रचालक-क्रीडकाः एरिया-डी-पृष्ठतः एकत्रिताः भवेयुः, चेक-इनं च अवश्यं कुर्वन्ति, प्रतियोगितायाः समये च एकत्र प्रस्थायन्ते ।
४. अस्य आयोजनस्य कृते पञ्जीकृतानां आधिकारिकक्रीडकानां मध्ये धावकस्य चयनं करणीयम्।
7
सफलपञ्जीकरणानन्तरं चालानार्थं आवेदनं कर्तुं शक्नोमि वा?
तत् ठीकम् । चालाननिर्गमनस्य समयः विधिः च आधिकारिकजालस्थले/आधिकारिकवेचैटसार्वजनिकखाते/मिनीकार्यक्रमे घोषितः भविष्यति कृपया चालानसूचनाः संकेतानुसारं भृतव्याः। चालानं खिलाडिना आरक्षिते ईमेल-सङ्केते ईमेलद्वारा प्रेषितं भविष्यति कृपया चालान-सूचनाः पुनः पुनः न प्रस्तूयताम्! चालानसूचनासंग्रहणसमयः : २७ अक्टोबर् २०२४ दिनाङ्के १७:०० - नवम्बर् ५, २०२४ दिनाङ्के १७:०० वादनपर्यन्तं
8
प्रतियोगितायाः योग्यतां प्राप्त्वा अहं प्रतियोगितायाः वस्तूनि कथं संग्रहयामि ?
(1) ये एथलीट् प्रतियोगितायां भागं ग्रहीतुं योग्याः सन्ति, तेषां प्रतियोगितायाः वस्तूनि वैधदस्तावेजैः सह (हाङ्गकाङ्ग, मकाओ तथा ताइवाननिवासिनां कृते मूलभूतं द्वितीयपीढीयाः निवासीपरिचयपत्रं/पासपोर्ट्/मूलमुख्यभूमियात्रापरमिट्/हाङ्गकाङ्गस्य मूलनिवासपरमिटं) संग्रहणीयम् , मकाओ तथा ताइवान निवासी) प्रतियोगितायाः पूर्वं संग्रहणस्य विशिष्टा पद्धतिः अस्ति: संग्रहणप्रक्रियायाः सम्बन्धितसूचनायाः च कृते कृपया आयोजनस्य आधिकारिकजालस्थले, WeChat सार्वजनिकखाते, आधिकारिकमिनी इत्यत्र प्रकाशितं "वस्तूनि प्राप्तुं निर्देशाः" पश्यन्तु program before the game.अयं आयोजनं अन्येषां कृते संग्रहणं न स्वीकुर्वति।
(2) स्पर्धायां भागं ग्रहीतुं क्रीडकानां कृते महत्त्वपूर्णं प्रमाणपत्रं भवति तथा च प्रतियोगितायाः समाप्त्यर्थं स्मृतिचिह्नं प्राप्तुं इवेण्ट् ब्रेसलेटः प्रतियोगितायाः वस्तूनि वितरितुं स्थले एव इवेण्ट् ब्रेसलेटं धारयिष्यन्ति। क्रीडकाः स्वयमेव स्वकङ्कणं हर्तुं, क्षतिं कर्तुं, स्थानान्तरयितुं वा न अर्हन्ति, अन्यथा आयोजकसमित्याः अधिकारः अस्ति यत् सः क्रीडकानां आरम्भक्षेत्रे प्रवेशं नकारयितुं शक्नोति तथा च येषां क्रीडकानां कङ्कणेषु क्षतिस्य स्पष्टलक्षणं भवति तेभ्यः फिनिशर-स्मारिकापत्रं निर्गन्तुं नकारयति
(3) ये क्रीडकाः केनचित् कारणेन भागं ग्रहीतुं असमर्थाः सन्ति ते क्रीडायाः अनन्तरं 3 दिवसेषु आयोजनस्य WeChat आधिकारिकखातेः माध्यमेन भागं ग्रहीतुं सामग्रीं विहाय मेलसेवानां कृते आवेदनं कर्तुं शक्नुवन्ति विशिष्टानि आवेदनविधयः, कृपया क्रीडायाः अनन्तरं घोषणानां कृते भवन्तः तिष्ठन्तु।
"हैमा" आयोजन समिति से सम्पर्क करें
(१) परामर्शदूरभाषसङ्ख्याः १.
18511942195、18500442195
(कार्यालयस्य समयः : ९:००-१२:००, १३:००-१८:००, सार्वजनिकावकाशदिनेषु सप्ताहान्ते च बन्दः भवति)
(२) आधिकारिकजालस्थलम् : १.
www.haidian-marathon.com इति वृत्तान्तः इति वृत्तान्तः
(३) आधिकारिकः ईमेलः : १.
(4) आधिकारिक लघु कार्यक्रम : 2024 हैडियन मैराथन
(5) WeChat सार्वजनिक खाता: हैडियन मैराथन
महत्त्वपूर्ण टिप्पणी
(1) पञ्जीकृतक्रीडकैः स्वव्यक्तिगतसूचनाः सम्पर्कसूचनाः च यथार्थतया सटीकतया च भर्तव्याः येन सुनिश्चितं भवति यत् आयोजकसमितिः खिलाडयः कृते बीमाक्रयणं करोति तथा च क्रीडकानां कृते आयोजनसम्बद्धसूचनाः समये सटीकतया च प्रेषयति।
(2) आयोजकसमितिः प्रतियोगिनां योग्यतायाः सत्यापनं समीक्षां च करिष्यति यदि योग्यता आयोजकसमित्याः प्रतियोगिताविनियमानाम् आवश्यकतां न पूरयति तर्हि आयोजकसमित्याः प्रतियोगिनां पञ्जीकरणं नकारयितुं अधिकारः अस्ति। यदि भवतः किमपि प्रश्नं अस्ति तर्हि आयोजकसमित्याः कृते समये एव सम्पर्कं कुर्वन्तु।
हैडियन-मैराथन्-क्रीडायाः पञ्जीकरणं आरभ्यत इति
एषः भोजः आत्मनः आव्हानं कर्तुं भवति
शूराणां कृते मञ्चः अस्ति
शीघ्रं पञ्जीकरणं कृत्वा स्वेदेन सह महिमा लिखन्तु
स्वकीया "समुद्राश्व" स्मृतिं रचयन्तु
स्रोत बीजिंग हैडियन |
सम्पादक जेंग जियाजिया
प्रक्रिया सम्पादक मा Xiaoshuang