“५ वर्षेषु केवलं ५ आवेदनानि अनुमोदितानि, शरणार्थम् आवेदनं कुर्वतां हाङ्गकाङ्ग-नगरस्य जनानां संख्यायां महती न्यूनता अभवत्।”
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२० तमे वर्षे हाङ्गकाङ्ग-देशे राष्ट्रियसुरक्षाकानूनस्य कार्यान्वयनानन्तरं हाङ्गकाङ्ग-देशे केचन दङ्गाकाराः अपराधभयेन पलायिताः, केचन गुण्डाः ये जानन्ति स्म यत् ते कानूनस्य उल्लङ्घनं कृतवन्तः इति अपि "शरणार्थम्" आवेदनं कर्तुं विदेशेषु प्रवासं कर्तुं च विविधाः उपायाः अवाप्तवन्तः
परन्तु हाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकटितैः नवीनतमैः आधिकारिकदत्तांशैः ज्ञायते यत् आस्ट्रेलिया-युनाइटेड् किङ्ग्डम्-देशयोः हाङ्गकाङ्ग-जनानाम् तथाकथित-शरण-आवेदनानां अनुमोदन-दराः अतीव न्यूनाः सन्ति, तथा च प्रासंगिक-आवेदनानां संख्या अपि अस्ति गतवर्षस्य मध्यभागात् अपि न्यूनतां प्रारब्धवान्, २०१९ तमवर्षं यावत् पतति "पुनरीक्षणतूफान" इत्यस्मात् पूर्वं स्तरः ।
प्रतिवेदनानुसारं ऑस्ट्रेलिया-देशस्य गृहविभागस्य नवीनतम-आँकडानां अनुसारं २०१९ तः २०२४ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं आस्ट्रेलिया-देशे हाङ्गकाङ्ग-निवासिनः कुलम् ५८४ संरक्षण-वीजा-अनुरोधाः प्राप्ताः, परन्तु तस्मिन् एव काले केवलं ५ आवेदनानि एव अनुमोदितानि २०१९ तः २०२४ तमस्य वर्षस्य प्रथमत्रिमासे यावत् ब्रिटिशगृहकार्यालयेन हाङ्गकाङ्ग-नगरस्य जनानां कृते कुलम् ३३२ शरण-अनुरोधाः प्राप्ताः, तस्मिन् एव काले प्रायः ७५ आवेदनानि अनुमोदितानि उभयदेशेषु नाबालिकानां (ऑस्ट्रेलियादेशे ६६, यूकेदेशे १८ च) केचन आवेदनानि आसन् ।
मकाओ-देशस्य हाङ्गकाङ्ग-जनानाम् समूहैः उक्तं यत् अनुमोदिताः आवेदनाः सर्वे २०१९ तः पूर्वं प्रदत्ताः आसन् ।सम्प्रति शरणार्थिनः हाङ्गकाङ्ग-नगरस्य कस्यापि जनानां साक्षात्कारः आप्रवासनविभागेन न कृतः, किमपि संरक्षण-वीजा-प्राप्तिः किमपि न।
प्रतिवेदने इदमपि उल्लेखितम् यत् एकस्मिन् मासे आवेदनानां संख्यातः न्याय्यं चेत्, यस्मिन् मासे हाङ्गकाङ्ग-जनाः सर्वाधिकं ऑस्ट्रेलिया-संरक्षण-वीजां प्रदत्तवन्तः, सः मासे जुलै-मासः आसीत्, यत् हाङ्गकाङ्ग-राष्ट्रीयसुरक्षा-कानूनस्य कार्यान्वयनस्य एकमासपश्चात् आसीत् तस्मिन् मासे ३४ प्राप्तवान् । यूके-देशे हाङ्गकाङ्ग-देशस्य जनानां कृते शरण-आवेदनानां शिखर-सङ्ख्या २०२० तमस्य वर्षस्य तृतीयत्रिमासे अभवत् । परन्तु गतवर्षस्य मध्यभागात् उभयदेशेषु शरणार्थीनां आवेदनानां संख्यायां तीव्ररूपेण न्यूनता अभवत्।
समाचारानुसारं यूके-देशे गतवर्षस्य द्वितीयत्रिमासे आरभ्य गृहकार्यालयेन प्रतित्रिमासे हाङ्गकाङ्ग-नगरस्य जनानां कृते १० शरण-अनुरोधाः न्यूनाः प्राप्ताः ऑस्ट्रेलियादेशे गतवर्षस्य एप्रिलमासात् अस्मिन् वर्षे एप्रिलमासपर्यन्तं गृहविभागेन अधिकांशमासेषु (दशमासेषु) पञ्चभ्यः न्यूनानि आवेदनानि प्राप्तानि। समाचारानुसारं अस्य अर्थः अस्ति यत् २०१९ तमे वर्षे हाङ्गकाङ्गस्य “पुनरीक्षणसंशोधनतूफानस्य” प्रकोपात् पूर्वं यावत् आवेदनानां संख्या पुनः न्यूनीभूता अस्ति
दक्षिणचाइना मॉर्निंग पोस्ट् इत्यनेन उपर्युक्तपरिवर्तनानां कारणानां विषये चर्चां कर्तुं न प्रयत्नः कृतः, अपि च उपर्युक्ताः अनुमोदिताः आवेदनाः कदा कृताः इति निर्धारयितुं असम्भवम् इति अपि स्मरणं कृतम् तथापि आस्ट्रेलियादेशीयेन प्रदत्तानां आँकडानां आधारेण तस्य उल्लेखः कृतः गृहविभागः, हाङ्गकाङ्ग-जनानाम् शरण-आवेदनानां औसत-प्रक्रिया-समयः विगत-कतिपयेषु वर्षेषु अयं तीव्ररूपेण वर्धितः, २०१८-२०१९ तमे वर्षे १९८ दिवसेभ्यः २०२३-२०२४ (एप्रिल-मासपर्यन्तं) १३४० दिवसेभ्यः, अथवा वर्षत्रयं अष्ट च मासाः । अस्मिन् काले ५४ आवेदनानि अङ्गीकृतानि, ६१ आवेदनानि निवृत्तानि च अभवन् ।
ऑस्ट्रेलिया-देशस्य हाङ्गकाङ्ग-जनसमूहः "ऑस्ट्रेलिया-हाङ्गकाङ्ग-गठबन्धनः" दावान् करोति यत् सः बहुवर्षेभ्यः "आवश्यकतापूर्णानां" हाङ्गकाङ्ग-जनानाम् राजनैतिक-शरणार्थम् आवेदनं कर्तुं साहाय्यं कुर्वन् अस्ति तस्य अध्यक्षा जेन् पून-इत्यनेन दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्-पत्रिकायाः समीपे उक्तं यत् यावत् सा च केचन आप्रवासाः च lawyers know, in recent years The approved application cases were all submitted before 2019. "संशोधनविवादेन" सम्बद्धेषु आवेदनप्रकरणेषु, आप्रवासनविभागेन कस्यचित् साक्षात्कारः न कृतः, तेषां शरणानुरोधस्य विषये, किमपि संरक्षणवीजां प्राप्तुं किमपि न।
"ऑस्ट्रेलिया-सर्वकारः आवेदनपत्राणां प्रक्रियां कर्तुं बहुकालं यावत् समयं लभते, अधिकांशजनानां चतुःपञ्चवर्षपर्यन्तं प्रतीक्षा अपि आवश्यकी भवति। एषा अनिश्चितता आवेदकानां दैनन्दिनजीवने बहु दबावं जनयति, विशेषतः तेषां मानसिकस्वास्थ्यं प्रभावितं करोति। , यद्यपि शरणार्थिनः अद्यापि ऑस्ट्रेलियादेशे कार्यं कर्तुं चिकित्सालाभान् च भोक्तुं शक्नुवन्ति तथापि सा जनान् शरणार्थम् आवेदनं कर्तुं न प्रोत्साहयति यतोहि आवेदकानां दीर्घप्रतीक्षाकाले "प्रचण्डं दबावं अवगन्तुं" भवति तथा च आवेदनस्य परिणामस्य पूर्वानुमानं कर्तुं कठिनम् अस्ति
ऑस्ट्रेलियादेशस्य गृहविभागेन संरक्षणवीजानां आवेदकानां कृते एतत् प्रदर्शयितुं आवश्यकं यत् तेषां सम्भाव्य "उत्पीडन" विषये "सुनिहिताः" चिन्ताः सन्ति अतः ते स्वमूलदेशं प्रति प्रत्यागन्तुं असमर्थाः अथवा अनिच्छुकाः सन्ति। तत्र प्रासंगिकदस्तावेजेषु बोधितं यत् प्रासंगिकहानिः परोक्षं न तु व्यक्तिगतं भवितुमर्हति, यथा जीवनस्य वा स्वतन्त्रतायाः वा खतरा, जीवितस्य कृते खतरान् जनयन्तः गम्भीराः आर्थिककठिनताः इत्यादयः यूके-देशे अपि एतादृशाः नियमाः सन्ति, येषु आवेदकानां कृते उत्पीडनस्य "वास्तविकजोखिमः" अस्ति इति दर्शयितुं, अथवा न्यूनतया "उचितपरिमाणे" सम्भवम् इति प्रदर्शयितुं अपेक्षितम्
ब्रिटिश "गार्जियन" इत्यनेन गतवर्षस्य दिसम्बरमासे ज्ञापितं यत् हाङ्गकाङ्ग-नगरस्य अनेके दङ्गाकाराः ये गृहीताः आसन्, तेषां शिकायतां यत् ब्रिटिश-गृहकार्यालयेन तेषां राजनैतिक-शरण-आवेदनानि विभिन्नैः "हास्यास्पदैः" कारणैः अङ्गीकृतानि, यत्र आवेदकाः अद्यापि यदि शरणं प्राप्तुं शक्नुवन्ति इति विश्वासः अपि अस्ति भवान् यूके-देशं गन्तुं पासपोर्ट्-आवेदनं करोति, केवलं सिद्धयति यत् भवान् हाङ्गकाङ्ग-देशे "वास्तवमेव संकटे" नास्ति ।
पूर्वं हाङ्गकाङ्ग-माध्यमेन सूचितं यत् यूके-देशे राजनैतिक-शरण-आवेदन-प्रक्रिया बोझिलः अस्ति, यत्र बहु-साक्षात्काराः अपि सन्ति, तदतिरिक्तं, अन्तिमेषु वर्षेषु सीरिया-युक्रेन-देशयोः शरणार्थीनां संख्या वर्धिता, यूके-देशे च न्यूनीकर्तुं आह्वानानाम् संख्या अपि वर्धिता अस्ति आप्रवासनेन केवलं प्रतीक्षायाः समयः अधिकः कृतः। तदतिरिक्तं यूके-देशः विभिन्नकारणात् शरणार्थम् अङ्गीकुर्वति वा विलम्बं करोति वा अनेके आवेदकाः वर्षद्वयं वा त्रयः वा प्रतीक्ष्य अङ्गीकृताः सन्ति ।
गतवर्षस्य सितम्बरमासे ब्रिटिशप्रसारणनिगमस्य (BBC) ब्रिटिशगृहकार्यालयस्य आँकडानां उद्धृत्य प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२० तमस्य वर्षस्य आरम्भात् यूके-देशे तथाकथितराजनैतिकशरणार्थिनः हाङ्गकाङ्गनिवासिनः २९९ प्रकरणाः अभवन्, येषु ४४ प्रकरणाः सन्ति नाबालिग। अस्मिन् एव काले ब्रिटिशगृहकार्यालयेन हाङ्गकाङ्ग-जनानाम् कृते केवलं २८ शरणार्थी-अथवा मानवीय-संरक्षण-स्थिति-आवेदनानि अनुमोदितानि, ४३ जनानां आवेदनानि च अङ्गीकृतानि अनुमोदनस्य दरः १०% तः न्यूनः आसीत्
तदतिरिक्तं अमेरिकादेशेन हाङ्गकाङ्ग-अराजकता-तत्त्वेभ्यः शरण-आवेदनानि बहुवारं अङ्गीकृतानि इति अपि उजागरितम् अस्ति । "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति पत्रिकायाः २०२० तमे वर्षे एकः लेखः प्रकाशितः, तत्र प्रकटितं यत्, दङ्गानां, पुलिस-आक्रमणस्य च आरोपः कृतः जेङ्ग-झिजियान्-सहिताः चत्वारः हाङ्गकाङ्ग-दङ्गान् तस्मिन् वर्षे अक्टोबर्-मासे हाङ्गकाङ्ग-मकाओ-नगरयोः अमेरिकी-महावाणिज्यदूतावासं प्रति गतवन्तः , परन्तु परपक्षेण "निकृष्टाः" अभवन् । २०२३ तमे वर्षे हाङ्गकाङ्ग-नगरस्य पूर्व-अमेरिका-माध्यम-सम्वादकद्वयं स्वस्य नूतने पुस्तके उक्तं यत् हाङ्गकाङ्ग-नगरस्य एकः दङ्गाकारः जोशुआ वोङ्गः यः सम्प्रति दण्डं भुङ्क्ते, सः व्यक्तिगतरूपेण अमेरिका-देशात् "शरणार्थम्" याचितवान्, परन्तु सः व्यक्तिगतरूपेण अङ्गीकृतः
कथ्यते यत् जोशुआ वोङ्गः हाङ्गकाङ्ग-राष्ट्रीयसुरक्षा-कानूनस्य पारितस्य दिने अमेरिकी-राजनयिकैः सह मिलितुं सेण्ट्-जोन्स्-भवनं गतः, समागमस्य अन्ते सः दावान् अकरोत् यत् सः निर्गन्तुं न इच्छति, तत्र प्रवेशं कर्तुं आशां च कृतवान् हाङ्गकाङ्गद्वीपे गार्डन् रोड् इत्यत्र हाङ्गकाङ्गनगरे अमेरिकीमहावाणिज्यदूतावासः । परन्तु यतः अमेरिकीकायदेन निर्धारितं यत् सः देशात् बहिः राजनैतिकशरणार्थम् आवेदनं कर्तुं न शक्नोति, अमेरिकीराजनयिकाः तस्य सहमतिम् न दत्तवन्तः, केवलं सेण्ट् जॉन्स् भवने स्थिते स्वकार्यालये एव स्थातुं अनुमतिं दत्तवन्तः, यत्र सः वाणिज्यदूतावासस्य रक्षणं न प्राप्नोत्
स्रोत |