थाईलैण्ड्देशस्य अग्रिमः प्रधानमन्त्री कः भवितुम् अर्हति ?
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः ज़ी लियन्) अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन प्रधानमन्त्री सैथा ठक्करः असंवैधानिकः इति निर्णयः दत्तः, तस्मात् सः तस्मिन् एव दिने पदात् निष्कासितः। संवैधानिकन्यायालयेन निर्णयः कृतः यत् "अस्मिन् वर्षे मन्त्रिमण्डलस्य पुनर्गठने प्रधानमन्त्रिकार्यालयस्य मन्त्रीरूपेण फिचितस्य नियुक्त्या कानूनस्य उल्लङ्घनम् अभवत् । प्रधानमन्त्रीरूपेण सैथा साक्षात् उत्तरदायी अस्ति, तस्मात् स्वपदं समाप्तुं आवश्यकता वर्तते। सः थाईलैण्डस्य प्रधानमन्त्रीरूपेण पुनः कार्यं न करिष्यति।" ."
सीसीटीवी न्यूज इत्यस्य अनुसारम् अस्मिन् वर्षे मेमासस्य १६ दिनाङ्के थाईलैण्ड्देशस्य हाउस् आफ् लॉर्ड्स् इत्यस्य २५० सदस्येषु ४० जनाः संयुक्तरूपेण संवैधानिकन्यायालये याचिकापत्रं प्रदत्तवन्तः यत्र प्रधानमन्त्री साई था था था इत्यस्य तत्कालीनप्रधानमन्त्रीकार्यालयस्य मन्त्री फिचिट् इत्यस्य च समाप्तिः करणीयम् इति। मे २१ दिनाङ्के फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीपदं त्यक्तवान् ।
पूर्ववकीलः फिचिट् न्यायालयस्य कर्मचारिणां घूसं दातुं प्रयतमानोऽपि न्यायालयस्य अवमाननायाः कारणेन २००८ तमे वर्षे संक्षेपेण कारागारं गतः । फिचिट् मन्त्रिमण्डलं त्यक्त्वा अपि संवैधानिकन्यायालयः प्रकरणस्य श्रवणं कुर्वन् आसीत्, अन्ततः सेटा नैतिकमानकान् न पूरयन्तं मन्त्री नियुक्तं कृत्वा संविधानस्य उल्लङ्घनं कृतवान् इति निर्णयं दत्तवान्
सैथस्य निष्कासनानन्तरं थाईराजनीतिः अशान्तिं प्राप्नोत् । सैता २०२३ तमस्य वर्षस्य अगस्तमासे प्रधानमन्त्रिपदं स्वीकृतवती, अद्यावधि एकवर्षात् न्यूनं यावत् कार्यभारं कृतवती अस्ति । समाचारानुसारं सैथा इत्यस्य निष्कासनानन्तरं थाई-मन्त्रिमण्डलं केयरटेकर-सर्वकारस्य कर्तव्यं निरन्तरं निर्वहति, उपप्रधानमन्त्री, वाणिज्यमन्त्री च पुटन् विजयचाई अन्तरिमप्रधानमन्त्रीरूपेण कार्यं करिष्यति। तस्मिन् एव काले थाईलैण्डस्य संसदस्य निम्नसदनस्य अध्यक्षः नूतनप्रधानमन्त्री मतदानार्थं सभां आहूयिष्यति।
नूतनप्रधानमन्त्री सदनस्य सदस्यानां न्यूनातिन्यूनं आर्धानां समर्थनस्य आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् तस्मै न्यूनातिन्यूनं २४७ मतानाम् आवश्यकता वर्तते। सम्प्रति फेउ थाई दलेन निर्मितस्य ११ दलीयगठबन्धनस्य कुलम् ३१४ आसनानि सन्ति ।
केचन विश्लेषकाः मन्यन्ते यत् थाएटा इत्यस्य पदं त्यक्तुं बाध्यतायाः अनन्तरं बेई डोङ्गटान्, यः फेउ थाई-पक्षस्य अपि अस्ति, सः थाईलैण्ड्-देशस्य नूतनः प्रधानमन्त्री भवितुम् अर्हति पेई डोण्टान् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः पुत्री अस्ति, गतवर्षस्य सामान्यनिर्वाचने सा बहु ध्यानं आकर्षितवती। सम्प्रति बेई डोङ्गतान् फेउ थाई दलस्य नेता अस्ति ।
आँकडा-नक्शा : २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के स्थानीयसमये थाईलैण्ड्-देशस्य बैंकॉक्-नगरे थाई-देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः पुत्री बेई डोङ्गटान् थाई-पक्षस्य नूतननेतृत्वेन निर्वाचिता चित्र/दृश्य चीन
गठबन्धनसर्वकारे द्वितीयबृहत्तमपक्षस्य फेउ थाईपक्षस्य नेता बेटोण्डन् इत्यस्य अतिरिक्तं आन्तरिकमन्त्री उपप्रधानमन्त्री च अनुतिन् चर्नविराकुलः अपि सम्भाव्यः उम्मीदवारः अस्ति अनुटिन् पूर्वसर्वकारे स्वास्थ्यमन्त्रीरूपेण कार्यं कृतवान्, तस्मिन् काले सः थाईलैण्ड्देशे भाङ्गस्य वैधानिकीकरणाय धक्कायति स्म ।
सम्पादक झांग लेई
झांग यांजुन द्वारा प्रूफरीड