दक्षिणकोरियादेशे "विपरीतप्रवासस्य" प्रवृत्तिः अस्ति, अधिकाधिकाः जनाः स्वदेशं प्रति प्रत्यागन्तुं चयनं कुर्वन्ति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कोरिया-विदेशीय-कोरिया-कार्यालयेन प्रकाशिता सूचना दर्शयति यत् अन्तिमेषु वर्षेषु विदेशीय-दीर्घकालीन-वीजा-पत्रं वा स्थायी-निवास-कार्डं वा प्राप्य दक्षिणकोरिया-देशं प्रति प्रत्यागच्छन्तीनां जनानां संख्या वर्षे वर्षे वर्धमाना अस्तिअधिकाधिकाः जनाः दक्षिणकोरियादेशं प्रति प्रत्यागन्तुं निवसितुं चयनं कुर्वन्ति, दक्षिणकोरियादेशे च "विपरीतप्रवासस्य" प्रवृत्तिः प्रचलति । केचन विश्लेषकाः वदन्ति यत् जीवनव्ययः, सुरक्षा, आधारभूतसंरचना, चिकित्सासेवा च केचन कोरियादेशिनः स्वदेशं प्रत्यागन्तुं प्रेरयन्ति
▲दक्षिणकोरियादेशस्य सियोलस्य रात्रौ दृश्यम्
अधुना एव केषाञ्चन कोरियादेशिनः आप्रवासीजीवनस्य कष्टानां विषये कथयन्तः, ते किमर्थं गृहं प्रत्यागन्तुं चितवन्तः इति च भिडियाः अन्तर्जालद्वारा वायरल् भवितुं आरब्धाः। hyuncouple इति नामकः एकः ब्लोगरः अवदत् यत् तस्य परिवारः २०१८ तमस्य वर्षस्य अन्ते कनाडादेशं गतः, अद्यैव दक्षिणकोरियादेशं प्रत्यागतवान् च । कनाडादेशे कतिपयवर्षपर्यन्तं निवसन् कनाडादेशस्य तस्य आकर्षणं शीघ्रमेव नष्टम् अभवत् । "कनाडादेशे आप्रवासजीवनं खलु कठिनम् अस्ति। दक्षिणकोरियादेशे निवासस्य पक्षपाताः सन्ति, परन्तु अन्ते वयं स्वदेशं प्रति प्रत्यागन्तुं निश्चयं कृतवन्तः। वयं स्वपरिवारस्य अपि अतीव स्मरणं कुर्मः" इति सः एकस्मिन् भिडियोमध्ये अवदत्।
कप्तान सेउङ्ग् नामकः ब्लोगरः अवदत् यत् सः २०२३ तमस्य वर्षस्य अन्ते प्रायः १० वर्षाणि यावत् अमेरिकादेशस्य कान्सास्-नगरे निवसन् सियोल्-नगरं प्रत्यागतवान् । सा अवदत् यत् दक्षिणकोरियादेशं प्रत्यागत्य सा निश्चिन्तः अभवत् "दक्षिणकोरियादेशे निवसन् मम रोचते। अमेरिकादेशस्य तुलने बहिः भोजनं सस्तां सुरक्षितं च भवति; द्रुतप्रसवव्यवस्था, प्रसवसंस्कृतिः च जीवनं अतीव सुलभं करोति।
दक्षिणकोरियादेशस्य चोन्बुक् राष्ट्रियविश्वविद्यालयस्य समाजशास्त्रस्य प्राध्यापकः सियोल् डोङ्ग-हून् इत्यनेन उक्तं यत् स्वत्वस्य भावः, चिकित्सासेवा इत्यादयः विविधाः कारकाः एतत् विपरीतप्रवासप्रवृत्तिं चालयन्ति। "मनुष्याणां स्वाभाविकी वृत्तिः भवति यत् ते स्वदेशे एव स्वस्य भावः अन्वेष्टुं रोचन्ते। येषां कृते विदेशे निवासं कर्तुं कष्टं जातम्, विशेषतः येषां कृते जातिभेदः अथवा भाषाबाधानां जननम् अभवत्, तेषां कृते गृहं प्रत्यागन्तुं एषा इच्छा अधिका अपि प्रबलः भवितुम् अर्हति।
दक्षिणकोरियादेशस्य "विपरीतप्रवासस्य" प्रवृत्तेः अन्यत् महत्त्वपूर्णं कारणं अस्ति यत् २०११ तमे वर्षात् दक्षिणकोरियादेशस्य न्यायमन्त्रालयः द्वयराष्ट्रीयताव्यवस्थां कार्यान्वयति: विदेशेषु निवसन्तः ६५ वर्षाणि अपि च ततः अधिकवयसः कोरियादेशस्य नागरिकाः स्वस्य कोरियादेशस्य राष्ट्रियतां पुनः स्थापयितुं शक्नुवन्ति तथा च " व्यायामं न करिष्यन्ति विदेशीयराष्ट्रीयत्वेन तेषां अधिकाराः” इति ।
दक्षिणकोरियादेशस्य स्वास्थ्यकल्याणमन्त्रालयस्य आँकडानुसारं गतवर्षे द्वयराष्ट्रिभिः प्राप्तस्य मूलभूतपेंशनस्य कुलराशिः २१.२ अरब वोन (लगभग १५.४ मिलियन अमेरिकीडॉलर्) अभवत्, यत् २०१४ तमे वर्षे २.२८ अरब वोन इत्यस्मात् नवगुणं वर्धितम् चीनदेशे बहुराष्ट्रीयवरिष्ठाः अपि २०१४ तमे वर्षे १,०४७ तः गतवर्षे ५,६९९ यावत् वर्धिताः ।
"विपरीतप्रवासस्य" प्रवृत्तेः विषये सियोल् डोङ्गक्सुनः अवदत् यत्, "अमेरिकादेशस्य अथवा संयुक्तराज्यस्य तुलने दक्षिणकोरियादेशः उत्तमचिकित्सासेवाः दातुं शक्नोति। दक्षिणकोरियादेशे पुनः निवसन्तः स्थायीनिवासिनः कथं स्वस्य आनन्दं प्राप्तुं शक्नुवन्ति इति विषये सर्वकारेण चर्चा कर्तव्या राष्ट्रीयपदवीं प्राप्त्वा स्वस्य कानूनी दायित्वं निर्वहन्ति” इति ।
रेड स्टार न्यूजस्य संवाददाता फैन् जू तथा प्रशिक्षुः वेई यी
सम्पादक गुओ झुआंग मुख्य सम्पादक ली बिनबिन्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)