समाचारं

एकवर्षात् न्यूनकालस्य कार्यकाले निष्कासितायाः अनन्तरं सैता उक्तवती

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन १४ दिनाङ्के निर्णयः कृतः यत् प्रधानमन्त्री सैथा ठक्करः असंवैधानिकः अस्ति, तस्मात् सः तस्मिन् एव दिने पदात् निष्कासितः।

△सीसीटीवी न्यूज रिपोर्ट् इत्यस्मात् छायाचित्रम्

अद्य अपराह्णे न्यायाधीशैः ५-४ मतदानेन निर्णयस्य अनुमोदनं कृतम्।सैता १६ वर्षेषु चतुर्थः थाईप्रधानमन्त्री अभवत् यः संवैधानिकन्यायालयेन पदात् निष्कासितः ।

परिणामानां घोषणायाः अनन्तरं सैता इत्यनेन उक्तं यत् सः निर्णयं स्वीकृतवान्, प्रधानमन्त्रित्वेन प्रायः एकवर्षे सः सर्वदा सद्भावेन, प्रामाणिकवृत्त्या च देशस्य नेतृत्वं कृतवान् इति पुनः अवदत्।

सीसीटीवीवार्तानुसारं .थाईसंसदः अगस्तमासस्य १६ दिनाङ्के नूतनप्रधानमन्त्रीनिर्वाचनाय मतदानं करिष्यति।

सैतस्य निष्कासनं कार्मिकनियुक्त्या, निष्कासनात् च उत्पन्नम् । अस्मिन् वर्षे एप्रिलमासे थाईलैण्ड्-देशस्य मन्त्रिमण्डलस्य पुनर्गठनं कृत्वा सैथा-महोदयस्य नियुक्तिः अभवत्फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीरूपेण कार्यं करोति ।फिचितः प्रशिक्षणेन वकीलः अस्ति २००८ तमे वर्षे पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः प्रतिनिधित्वेन एकस्मिन् प्रकरणे ।भूमि-अधिग्रहण-प्रकरणे तस्य उपरि न्यायाधीशस्य घूस-प्रयत्नस्य आरोपः आसीत्, अनन्तरं न्यायालयस्य अवमाननाया: कारणेन षड्मासानां कारावासस्य दण्डः अपि दत्तः

मे १६ दिनाङ्के थाईलैण्ड्-देशस्य उच्चसदनस्य २५० सदस्येषु ४० सदस्यैः संयुक्तरूपेण संवैधानिकन्यायालये याचिकापत्रं प्रदत्तम्, यत्र सैथा-फिचिट्-योः समाप्ति-अनुरोधः कृतः याचिकायां हस्ताक्षरं कृतवन्तः सांसदाः मन्यन्ते यत् मन्त्रिमण्डलस्य पुनर्गठनस्य समये प्रधानमन्त्रीकार्यालये फिचिट् इत्यस्य मन्त्रीरूपेण नियुक्तिः कानूनस्य उल्लङ्घनं करोति इति समीक्षायै। मे २१ दिनाङ्के फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीपदं त्यक्तवान् ।

सेटा थावेइसिन् इत्यस्य जन्म १९६२ तमे वर्षे फेब्रुवरीमासे थाईलैण्ड्देशस्य बैंकॉक्-नगरे अभवत् ।सः प्रारम्भिकेषु वर्षेषु विदेशेषु अध्ययनं कृतवान्, चीनदेशं प्रत्यागत्य व्यापारे गत्वा स्थापनां कृतवान्संसिरी कम्पनी। सहसंसिरी इत्यस्य विकासः अभवत्थाईलैण्ड्देशस्य बृहत्तमेषु स्थावरजङ्गमविकासकेषु अन्यतमः,सेतयेअरबपतिः भवतु

सेताथाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा, यिंग्लुक् शिनावात्रा च समर्थकः सः २०२२ तमे वर्षे निर्वाचितः भविष्यतिफेउ थाई पार्टी इत्यत्र सम्मिलिताः भूत्वा २०२३ तमस्य वर्षस्य एप्रिलमासे दलस्य त्रयाणां प्रधानमन्त्रिपदस्य उम्मीदवारानाम् एकः इति रूपेण सामान्यनिर्वाचने प्रतिस्पर्धां कुर्वन्तु । अस्तिनिर्वाचने फेउ थाई-पक्षः १४१ आसनानि प्राप्य हाउस् आफ् कॉमन्स्-मध्ये द्वितीयः बृहत्तमः दलः अभवत् । अनुशीलनंपश्चात् फेउ थाई-पक्षस्य, बृहत्तमस्य दलस्य फार-प्रोग्रेस्-पक्षस्य च सहकार्यं भग्नम् अभवत् ।अन्यैः सह एकीभवन्तुराजनैतिकदलानि संयुक्तरूपेण निर्वाचनार्थं ११ दलीयगठबन्धनं कृतवन्तःसेताप्रधानमन्त्री हेतु प्रत्याशी। तस्मिन् एव वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्के सैथा थाईलैण्ड्-देशस्य प्रधानमन्त्रित्वेन आधिकारिकतया शपथं गृहीतवान्, एकवर्षात् न्यूनकालपूर्वम् ।

अधुना थाईलैण्ड्-देशस्य राजनैतिकक्षेत्रे नित्यं अशान्तिः वर्तते । एकसप्ताहपूर्वं (७ अगस्त), २.संवैधानिकन्यायालयेन निर्णयः कृतः यत् गतवर्षस्य निर्वाचनकाले आपराधिकसंहितायां (अर्थात् lèse-majesté) अनुच्छेदे ११२ संशोधनं कर्तुं सुदूरप्रगतिपक्षस्य प्रतिज्ञा असंवैधानिकम् अस्ति तथा च सुदूरप्रगतिपक्षस्य विघटनस्य घोषणां कृतवान् यत् दलस्य कार्यकारिणीसमितेः प्रासंगिकसदस्याः न करिष्यन्ति १० वर्षाणि यावत् राजनीतिं कर्तुं अनुमतिः भवेत्।

९ दिनाङ्के सुदूरप्रगतिदलेन नूतनराजनैतिकदलस्य स्थापनायाः घोषणा कृता, पीपुल्सपार्टी इति, सुदूरप्रगतिपक्षस्य काङ्ग्रेसस्य १४३ पूर्वसदस्याः जनपक्षे सम्मिलिताः सन्ति

स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्

प्रतिवेदन/प्रतिक्रिया