समाचारं

युक्रेनदेशस्य सीमापारं आक्रमणं कियत्कालं यावत् भविष्यति इति विदेशीयमाध्यमाः अनुमानं कुर्वन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Xiao Xinxin, रूसदेशे अस्माकं विशेषसंवाददाता ● Liu Yupeng, अस्माकं विशेषसंवाददाता
युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन १२ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये दृश्यते यत् युक्रेनदेशस्य सेनायाः शीर्षसेनापतिना उक्तं यत् तस्य सैनिकाः रूसस्य कुर्स्क्-प्रान्तस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं कब्जितवन्तः। तस्मिन् एव दिने रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेन-सेनायाः आक्रमणस्य विषये "दृढप्रतिक्रिया" दातुं प्रतिज्ञां कृत्वा स्वसैनिकानाम् आज्ञां दत्तवान् यत् "अस्माकं क्षेत्रात् शत्रुं निष्कासयन्तु" इति सः अपि अवदत् यत् युक्रेनदेशेन रूसीसीमाक्षेत्रे सशस्त्रप्रोत्साहनस्य कारणं भविष्ये वार्तायां स्वस्थानं सुदृढं कर्तुं भवति। परन्तु नागरिकान् नागरिकसुविधासु च आक्रमणं कुर्वतः शासनेन सह संलग्नतायाः कोऽपि अर्थः नास्ति । पुटिन् इत्यस्य वक्तव्यस्य विषये रूसी "दृष्टिकोण" इति वृत्तपत्रेण विशेषज्ञानाम् उद्धृत्य उक्तं यत् युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य "आक्रमणेन" रूस-युक्रेन-सङ्घर्षस्य स्थितिः मौलिकरूपेण परिवर्तनं न भविष्यति। कीवस्य कार्याणि निकटभविष्यत्काले द्वन्द्वस्य शान्तिपूर्णनिराकरणस्य सम्भावनायाः समाप्तिम् कुर्वन्ति । तस्मिन् एव काले सर्वे पक्षाः अद्यापि चर्चां कुर्वन्ति, यतः युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं अष्टम-दिने प्रविशति, "ते कियत्कालं यावत् धारयितुं शक्नुवन्ति?" , अयं आक्रमणः यद्यपि प्रभावशाली अस्ति तथापि युक्रेनस्य दीर्घकालीनः सामरिकः लक्ष्यः न भवेत् । कुर्स्क्-नगरे युद्धं दिवसैः सप्ताहैः च मापितं भविष्यति, न तु मासैः । "१९४१ तमे वर्षात् आरभ्य रूसदेशे कदापि आक्रमणं न कृतम्, अतः तस्य (पुटिन्) दृष्ट्या एतत् अस्वीकार्यम् अतः रूसीनेता युक्रेन-सेनायाः दूरं प्रेषणार्थं बहु संसाधनं निवेशयिष्यति।
पुटिन् - "किं वक्तुं अस्ति ? अहं तान् किं वक्तुं शक्नोमि?"
१२ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं तस्मिन् दिने मास्कोनगरस्य बहिःस्थे ​​नोवो ओगार्योवो इत्यस्मिन् स्वस्य आधिकारिकनिवासस्थाने पुटिन् रूसीसीमायाः स्थितिविषये एकां समागमं कृतवान्। रूसीसङ्घस्य सुरक्षापरिषदः, सर्वकारस्य, राष्ट्रपतिकार्यालयस्य, शक्तिशालिनः विभागानां च प्रासंगिकाः प्रमुखाः, तथैव बेल्गोरोड्, ब्रायनस्क्, कुर्स्क् च क्षेत्रस्य प्रमुखाः च अस्मिन् सत्रे उपस्थिताः आसन्
पुटिन् इत्यनेन सभायां दर्शितं यत् रूसस्य मुख्यभूमिं प्रति युक्रेनस्य आक्रमणस्य उद्देश्यं युक्रेनदेशस्य वार्तायां स्थितिं सुधारयितुम् अस्ति, सीमाक्षेत्रेषु युक्रेनस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति। "अधुना स्पष्टं यत् कीव-शासनेन अस्माकं शान्तिपूर्ण-निपटान-मार्गे पुनरागमनस्य प्रस्तावः किमर्थं अङ्गीकृतः। शत्रुः स्वस्य पाश्चात्य-स्वामिनः साहाय्येन भविष्ये वार्तायां स्वस्थानं सुधारयितुम् प्रयतते, "किन्तु तेषां सह who have no choice but to ये नागरिकानां नागरिकसुविधानां च पृथक् पृथक् आक्रमणं कुर्वन्ति, परमाणुशक्तिसुविधानां विरुद्धं धमकी सृजितुं प्रयतन्ते च तान् किं वदामः?”
पुटिन् इत्यनेन अपि उक्तं यत् सम्प्रति रूसस्य रक्षामन्त्रालयस्य सर्वोच्चप्राथमिकता युक्रेनदेशस्य सेनायाः रूसीक्षेत्रात् बहिः निष्कासनं, सीमारक्षकैः सह मिलित्वा देशस्य सीमानां विश्वसनीयरूपेण रक्षणं च अस्ति। रूसी संघीयसुरक्षासेवा तथा रूसीराष्ट्ररक्षकदलेन आतङ्कवादविरोधी मुद्रां सुनिश्चितं कर्तव्यं तथा च युक्रेनदेशस्य तोड़फोड़-टोही-समूहानां उपरि प्रभावीरूपेण दमनं कर्तव्यम्।
कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः अस्मिन् सत्रे राज्यस्य स्थितिं प्रतिवेदितवान् । सः अवदत् यत् सम्प्रति युक्रेन-सेना राज्ये २८ बस्तयः नियन्त्रयति, एतेषु बस्तीषु प्रायः २००० निवासिनः स्थितिः अज्ञाता अस्ति राज्यस्य गहने युक्रेन-सेनायाः अग्रपङ्क्तिः १२ किलोमीटर् गभीरा, ४० किलोमीटर् विस्तृता च अस्ति । यतो हि युक्रेन-सेनायाः सम्प्रति राज्ये स्पष्टा "अग्ररेखा" नास्ति, तस्मात् तस्याः विशिष्टस्थानं निर्धारयितुं कठिनम् अस्ति ।
१२ दिनाङ्कपर्यन्तं कुर्स्क्-प्रान्तात् कुलम् १२१,००० जनाः निष्कासिताः आसन्, ५९,००० जनानां निष्कासनं अद्यापि निरन्तरं प्रचलति स्म रूसी TASS समाचारसंस्थायाः १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः आर्टेम् शालोवः तस्मिन् दिने पत्रकारसम्मेलने सूचितवान् यत् कुर्स्क-प्रान्तात् द्विसहस्राधिकाः जनाः निष्कासिताः सीमाक्षेत्रे विगत २४ घण्टेषु।
उज्बेकिस्तानस्य समाचारसंस्थायाः १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं उज्बेकिस्तानस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् सः तस्मिन् दिने उज्बेकिस्तानस्य सेनायाः सर्वोच्चकमाण्डस्य सभां आहूतवान् इति। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन दावितं यत् युक्रेनदेशस्य सेना सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर् क्षेत्रं नियन्त्रयति। युक्रेन-सेना कुर्स्क-प्रदेशे आक्रामक-कार्यक्रमं निरन्तरं कुर्वन् अस्ति, अद्यापि युद्धं प्रचलति । युक्रेन-सशस्त्रसेनायाः जनरल-स्टाफस्य सामरिकसञ्चार-ब्यूरो-संस्थायाः १२ दिनाङ्के सायं वार्ता प्रकाशिता यत् एकसप्ताहस्य अन्तः युक्रेन-सेनायाः नियन्त्रितस्य रूस-क्षेत्रस्य क्षेत्रं युक्रेन-देशस्य नियन्त्रित-यूक्रेन-क्षेत्रस्य क्षेत्रस्य बराबरम् अस्ति २०२४ तमे वर्षे रूसीसेना ।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता तस्मिन् दिने उक्तवान् यत् कीवः रूसीक्षेत्रं "अधिग्रहणं" कर्तुं रुचिं न लभते। "रूसः यावत् शीघ्रं न्यायपूर्णशान्तिं पुनः स्थापयितुं सहमतः भवति ... तावत् शीघ्रं युक्रेनदेशस्य रक्षाबलानाम् आक्रमणानि रूसदेशे स्थगितानि भविष्यन्ति" इति सः पत्रकारैः सह अवदत्।
वुडोङ्ग-क्षेत्रे युद्धस्य महती वृद्धिः अभवत्
युक्रेन-सेनायाः आकस्मिक-सीमा-पार-आक्रमणेन उडोङ्ग-युद्धक्षेत्रे तस्य दबावः महत्त्वपूर्णतया न्यूनीकृतः इति न दृश्यते । १३ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् दिने युक्रेन-सेनायाः जनरल्-स्टाफ्-संस्थायाः दैनिक-प्रतिवेदने उक्तं यत् विगत-२४ घण्टेषु पूर्व-युक्रेन-देशस्य पोक्रोव्स्-अग्रपङ्क्तौ रूसी-सेना आक्रमणानि तीव्रताम् अवाप्तवती, यत्र कुलम् ५२ युद्धानि अभवन् घटते, यत् गतसप्ताहे प्रतिदिनं इव आसीत् २८ तः ४२ क्रीडाणां तुलने महती वृद्धिः अस्ति । युक्रेन-वायुसेना तस्मिन् दिने अवदत् यत् रूस-देशः रात्रौ युक्रेन-देशं प्रति ३८ आक्रमण-ड्रोन्-द्वयं "इस्काण्डर्-एम"-रणनीतिक-क्षेपणानि च प्रक्षेपितवान् । तेषु युक्रेनदेशस्य ८ प्रदेशेषु ३० ड्रोन्-यानानि नष्टानि अभवन् ।
तदतिरिक्तं युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन १३ तमे दिनाङ्के घोषितं यत् युक्रेनदेशः कुर्स्क् ओब्लास्ट् इत्यस्य सीमायां स्थिते सुमी ओब्लास्ट् इत्यत्र सीमातः २० किलोमीटर् दूरे स्थिते क्षेत्रे कार्मिकगतिनियन्त्रणं प्रवर्तयिष्यति of hostilities and the Russian military.
अपरपक्षे TASS इत्यनेन १३ तमे दिनाङ्के ज्ञापितं यत् रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीवायुरक्षाव्यवस्थायाः कारणात् कुर्स्क्, बेल्गोरोड्, वोरोनेज् इति क्षेत्रेषु १४ युक्रेनदेशस्य ड्रोन्-यानानि नष्टानि अभवन् तदतिरिक्तं युक्रेन-सेना एकस्मिन् दिने कुर्स्क-दिशि ४२० जनान् ५५ बख्रिष्टवाहनानि च हारितवती, येषु ३ टङ्काः, ८ बख्रिष्टाः कार्मिकवाहकाः, १ पदातियुद्धवाहनानि, ४३ बख्रिष्टयुद्धवाहनानि, ३१ वाहनानि, १ अधिकानि The tube rocket system प्रक्षेपकः, एकः तोपखण्डः च नष्टः अभवत् ।
“यूक्रेन-सेनायाः प्रथम-स्तरस्य अधिकांशः कार्मिकः उपकरणश्च यः कुर्स्क-क्षेत्रे प्रविष्टवान्, सः रूसीसशस्त्रसेनायाः सैन्य-राजनैतिक-कार्याणां महानिदेशालयस्य उपनिदेशकः चेचेन-देशस्य सेनापतिः च अरौडिनोवः समाप्तः अस्ति ” विशेषबलाः १३ जापानदेशेन उक्तं यत् नाटो-सङ्घः स्पष्टतया कार्यस्य योजनायां सम्मिलितः अस्ति । "मम विचारेण अमेरिकीसैन्यसेनापतयः प्रत्यक्षतया अस्य कार्यस्य नेतृत्वं कृतवन्तः। अत्र भाडेकारिणः अपि बहुसंख्याकाः सन्ति। एतेषां देशानाम् सैन्यविशेषज्ञाः अत्र सम्मिलिताः भवितुम् अर्हन्ति on Kursk राज्यसीमाक्षेत्रे प्रकरणस्य समये समितिः निर्धारितवती यत् युक्रेनदेशेन नाटोदेशैः प्रदत्तानां अग्निबाणानां, भारीनां उपकरणानां, बहुविधरॉकेटप्रक्षेपकप्रणालीनां, अन्यशस्त्राणां च उपयोगः कृतः
१२ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् दिने युक्रेन-देशं गतः अमेरिकी-रिपब्लिकन्-पक्षस्य सिनेटरः लिण्ड्से-ग्राहमः रूसस्य कुर्स्क-क्षेत्रे युक्रेन-देशस्य सीमापार-अभियानं “अद्भुतं” “साहसिकं” च इति उक्तवान्, युक्रेन-देशाय बाइडेन्-प्रशासनं शस्त्राणि निरन्तरं प्रदातुं आग्रहं च कृतवान् रूस टुडे टीवी इत्यनेन ज्ञापितं यत् ग्राहमः अपि पाश्चात्त्यविमानचालकान् तस्मिन् दिने "स्वतन्त्रतायाः कृते युद्धं कर्तुं" युक्रेनदेशं गन्तुं प्रोत्साहयति स्म यावत् कीवः स्वस्य विमानचालकानाम् प्रशिक्षणं न शक्नोति।
“रूसीक्षेत्रे गभीरं करणेन स्थितिः अधिका भवितुम् अर्हति।”
"शान्तिं प्राप्तुं सर्वेषां पक्षानां सहभागिता, संवादः च आवश्यकः।" "रूससहितं सर्वेषां देशानाम् कृते" सम्पर्कं सहकार्यं च निर्वाहयितुम् सहमताः।
पश्चिमेण मुक्ताः शान्तिप्रवर्धनसंकेतासु रूसस्य रुचिः न स्यात्। "गतमासद्वये पाश्चात्यमाध्यमेषु शान्तिवार्तालापस्य आरम्भस्य सम्भावनायाः विषये चर्चा कृता अस्ति।" saying on the 13th "पश्चिमदेशः अस्मान् भ्रमितवान्, शान्तिवार्तालापस्य चर्चां कर्तुं च बाध्यं कृतवान् यस्मिन् काले कीव-शासनं कुर्स्क-प्रदेशे आक्रमणं कर्तुं सज्जः आसीत् । यदा एव वयं शान्तिस्य केषाञ्चन सम्भावनानां विषये गम्भीरतापूर्वकं चर्चां कर्तुं आरब्धाः, तदा एव ते एतस्य आवरणस्य उपयोगं कृत्वा क depicable attack." इति तदनन्तरं तेषां सह वस्तुतः किमपि वार्तालापं न स्यात्” इति ।
पाश्चात्त्यमाध्यमाः अद्यापि रूसीसीमाक्षेत्रे युक्रेनसेनायाः आक्रमणस्य विषये आशावादीः न सन्ति। ब्रिटिश-"इकोनॉमिस्ट्" पत्रिकायां उक्तं यत् युक्रेन-देशस्य कार्यस्य केचन पक्षाः सावधानीपूर्वकं योजनाकृताः इव भासन्ते, परन्तु अन्तिमलक्ष्यम् अद्यापि अस्पष्टम् अस्ति । न्यूनतमं लक्ष्यं रूसीसैनिकानाम् खार्किव्-डोन्बास्-नगरात् निवृत्तं कर्तुं बाध्यता इति दृश्यते । प्रारम्भिकाः संकेताः सन्ति यत् परिणामाः अनिर्णयात्मकाः सन्ति । युद्धस्य गणितं युक्रेनदेशस्य कृते कदापि अनुकूलं न अभवत् इति प्रतिवेदने सीमितसंसाधनानाम् रक्षणं करणीयम्, रूसीक्षेत्रे गभीरं गमनेन स्थितिः अपि दुर्गता भवितुम् अर्हति।
तस्मिन् एव काले रूस-बेलारूस्-देशयोः सम्बन्धः तीव्रः भवति । TASS इति समाचारसंस्थायाः १२ दिनाङ्के ज्ञापितं यत् रूसीसङ्घस्य सुरक्षापरिषदः सचिवः शोइगुः बेलारूसस्य सुरक्षापरिषदः राज्यसचिवः वोल्फोविच् इत्यनेन सह मास्कोनगरे वार्ताम् अकरोत्। उभयपक्षः रूस-युक्रेन-सङ्घर्षस्य मूल्याङ्कनस्य विषये सहमतः अभवत्, स्वस्य सामरिकसाझेदारी-लंगरीकरणस्य च पुष्टिं कृतवान् । रूस टुडे टीवी-जालस्थले १३ दिनाङ्के ज्ञापितं यत् बेलारूस-देशस्य रक्षामन्त्रालयेन तस्मिन् एव दिने सैन्य-अभ्यासार्थं रूस-देशं प्रति रॉकेट्-तोप-युनिट्-इत्येतत् प्रेषयिष्यामि इति घोषितम् पूर्वदिने मिन्स्क्-नगरेण उक्तं यत् रूसीसेनायाः सह संयुक्त-अभ्यासं कर्तुं वायु-रक्षा-एककाः अपि प्रेषिताः इति । ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया