झेजियांग् एक्स्प्रेस् डिलिवरी कम्पनी राष्ट्रव्यापिरूपेण १०० अरबतमं संकुलं वितरति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ट्रेण्डी न्यूज रिपोर्टर क्वान् लिन्मिन्
तस्वीरं रूकी एक्स्प्रेस् इत्यस्य सौजन्येन
राज्यस्य डाकब्यूरो इत्यस्य निरीक्षणदत्तांशैः ज्ञायते यत् अगस्तमासस्य १३ दिनाङ्कपर्यन्तं मम देशस्य द्रुतवितरणव्यापारस्य परिमाणम् अस्मिन् वर्षे १०० अरबं खण्डं अतिक्रान्तम् अस्ति।
अगस्तमासस्य १४ दिनाङ्के प्रायः ११ वादने देशस्य १०० अरबतमं संकुलं झेजियांङ्ग-रसद-कम्पनी कैनिआओ एक्स्प्रेस्-इत्यनेन सिन्जियाङ्ग-नगरस्य ग्रामीण-चाङ्गजी-नगरस्य कृषकाणां कृते वितरितम्, येन परदिने वितरणं प्राप्तम्
कथ्यते यत् एषः आदेशः १३ दिनाङ्के उरुमकी-नगरस्य ई-वाणिज्य-गोदामात् प्रेषितः, कैनिआओ एक्स्प्रेस् उरुम्की-वितरणकेन्द्रद्वारा स्थानान्तरितः, १४ दिनाङ्के प्रातःकाले कैनिआओ एक्स्प्रेस्-इत्यस्य स्वसञ्चालित-चाङ्गजी-स्थले प्रेषितः, ततः वितरितः ग्राहकस्य हस्तेषु कूरियरद्वारा।
प्राप्तकर्ता मा महोदया पत्रकारैः अवदत् यत् एतत् पुटं भित्तिभङ्गयन्त्रम् अस्ति यत् सा स्वमातुः कृते क्रीतवती यत् गृहे कुक्कुटस्य रसस्य टमाटरस्य रसस्य च निपीडनं सुलभं भवति।
यद्यपि चाङ्गजी-नगरस्य ग्राम्यक्षेत्रे स्थितम् अस्ति तथापि स्थानीयतया द्रुतवितरणं प्रेषयितुं प्राप्तुं च तुल्यकालिकरूपेण सुविधाजनकम् अस्ति । एतेन स्थानीयनिवासिनां ऑनलाइन-शॉपिङ्ग्-विषये उत्साहः अपि अधिकं उत्तेजितः भवति । कैनिआओ एक्स्प्रेस् इत्यस्य स्वसञ्चालितस्य चाङ्गजी-स्थले संवाददाता दृष्टवान् यत् दुग्धपेयम्, धान्यं, तैलम् इत्यादीनां दैनन्दिन-आवश्यकतानां अतिरिक्तं तस्मिन् एव कार-यानेन आगच्छन्तेषु संकुलेषु स्वीपिङ्ग्-रोबोट्, फ्लोर-वॉशर्, माइक्रोवेव-ओवन इत्यादीनि गृहेषु उपकरणानि अपि सन्ति साइट् कूरियर इत्यनेन उक्तं यत् ई-वाणिज्यप्रचारदिनेषु चाङ्गजी-जनाः गृहोपकरणक्रयणे अधिकं उत्साहिताः भविष्यन्ति, जीवनस्य गुणवत्तायाः उन्नयनस्य च स्पष्टा आवश्यकता वर्तते। कैनिआओ एक्स्प्रेस् इत्यस्य आँकडानि दर्शयन्ति यत् यदा चाङ्गजी-स्थानकं वर्षद्वयाधिकं पूर्वं उद्घाटितम् अस्ति तदा प्रतिदिनं वितरितानां पार्सलानां सरासरी संख्या २० अधिकतः १,००० तः अधिकाः अभवत्
ऑनलाइन-शॉपिङ्ग् न केवलं बहुविकल्पान् प्रदाति, द्रुतं च भवति, अपितु रिटर्न्, आदान-प्रदानं च अतीव सुलभम् अस्ति । वेबमास्टर झाओ क्षियाओडोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् वर्तमानकाले साइट् इत्यत्र स्थापितानि पार्सलानि मुख्यतया ई-वाणिज्यमञ्चस्य उरुम्की स्थानीयगोदामात् निर्यातयन्ति, तथा च वितरणसमयः परदिने वितरितुं गारण्टीकृतः अस्ति। तदतिरिक्तं ई-वाणिज्य-मञ्चस्य बृहत्-गोदामेभ्यः यथा शीआन्-चेङ्गडु-इत्यस्मात् केचन पार्सल-पदार्थाः प्रेष्यन्ते, तथा च ट्रंक-रेखाभिः उरुम्की-वितरणकेन्द्रे आगच्छन्ति, चाङ्गजी-नगरं प्रति शीघ्रतमं वितरणं परदिने भवितुम् अर्हति वितरणस्य अतिरिक्तं, चाङ्गजी उपभोक्तृणां कृते ई-वाणिज्यमञ्चे मालस्य प्रत्यागमनं वा आदानप्रदानं वा अतीव सुविधाजनकं भवति एकेन क्लिकेण ते मञ्चे Cainiao Express इति चयनं कृत्वा घण्टाद्वयस्य अन्तः स्वद्वारे वस्तूनि गृहीतुं शक्नुवन्ति बीमा प्रत्यक्षतया डाकशुल्कं अपि कटयितुं शक्नोति।
कथ्यते यत् कैनिआओ एक्स्प्रेस् इत्यनेन सिन्जियाङ्ग, गान्सु, किङ्ग्हाई, निङ्ग्क्सिया च कवरं कृत्वा क्षिङ्गान्-किङ्ग्निङ्ग्-व्यापारक्षेत्रं स्थापितं, पश्चिमे मूलनगरेषु स्वस्य एक्स्प्रेस्-जालस्य निर्माणे निवेशं निरन्तरं कुर्वन् अस्ति केवलं झिन्जियाङ्गदेशे वयं उरुमकी, चाङ्गजी इत्यादिषु स्थानेषु स्वसञ्चालितवितरणकेन्द्राणि, एक्स्प्रेस्वितरणस्थानानि च निर्मितवन्तः येन झिन्जियाङ्गनगरस्य स्थानीयग्राहकानाम् आनलाइनशॉपिङ्गार्थं अग्रिमदिने वितरणं, द्वारे द्वारे वितरणं, द्वौ च सेवाः प्रदातुं शक्यन्ते -घण्टां द्वारे द्वारे पुनरागमनं आदानप्रदानं च।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।