समाचारं

Trending Comments丨प्राथमिकमाध्यमिकविद्यालयस्य औपचारिकवर्दी रद्दं कर्तुं शक्यते वा? विद्यालयस्य वर्णानां भारं अपि लघुं कर्तुं शक्नोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक टिप्पणीकार चेन जियांग

शेन्झेन् विद्यालय वर्दी। चित्र स्रोतः दक्षिणी प्लस्

अधुना “प्राथमिक-माध्यमिकविद्यालयेषु वर्णानां रद्दीकरणं” इति विषयः उष्णविषयः अभवत् । पूर्वं शेन्झेन्-नगरस्य एकः अभिभावकः पीपुल्स डेली-ऑनलाइन्-पत्रिकायाः ​​"नेतृत्व-सन्देश-मण्डले" निवेदितवान् यत् शेन्झेन्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु धारितानां वर्दीनां संख्या अधिका अस्ति, तस्य मूल्यं च अधिकम् अस्ति, तथा च सर्वेषु प्राथमिक-विद्यालयेषु वर्णानां उन्मूलनं करणीयम् इति अनुशंसितम् तथा नगरे माध्यमिकविद्यालयाः। मातापिता अवदत् यत् साधारणं वेषं क्रेतुं शतशः डॉलरं व्ययः भवति, परन्तु एकस्मिन् सत्रे केवलं कतिपयानि वाराः एव धारयति। तदतिरिक्तं बालकाः वृद्धिविकासकाले भवन्ति, तेषां कृते प्रत्येकं वर्षद्वयं वा त्रयः वा नूतनानि वेषभूषाणि धारयितुं आवश्यकं भवति, यत् साधारणपरिवारानाम् कृते पर्याप्तं व्ययः भवति

शेन्झेन् विद्यालयस्य वर्णानां "सुरूपस्य उच्चव्ययस्य च प्रदर्शनस्य" कृते शिक्षकैः, छात्रैः, अभिभावकैः च सर्वदा व्यापकतया प्रशंसिताः सन्ति । चीनदेशस्य प्रथमं नगरं यत् सम्पूर्णे नगरे विद्यालयवर्दीनां एकीकरणं कृतवान्, शेन्झेन्-नगरस्य विद्यालयवर्दीव्यवस्था एकं आदर्शं वर्तते यत्र औपचारिकवस्त्रं क्रीडावस्त्रं च सह-अस्तित्वम् अस्ति वेषस्य डिजाइनं फैशनस्य गम्भीरतायाः च संयोजनं करोति, यस्य उद्देश्यं भवति यत् छात्राः महत्त्वपूर्णेषु अवसरेषु सद्भावनाम्, विद्यालयस्य समग्रप्रतिबिम्बं च दर्शयितुं शक्नुवन्ति। क्रीडावस्त्रं तु व्यावहारिकतां आरामं च केन्द्रीक्रियते, छात्राणां दैनन्दिनशारीरिकक्रियाकलापानाम् आवश्यकतानां पूर्तिं करोति, कक्षानां मध्ये विरामं च करोति अस्य डिजाइनस्य मूल अभिप्रायः निःसंदेहं सुन्दरः अस्ति।

मातापितरौ यत् मुख्यं अधिकं शिकायतुं प्रवृत्ताः तत् वेषः एव। एकतः यथा मातापितृभिः ज्ञापितं, दैनन्दिन अध्ययने जीवने च औपचारिकवस्त्रस्य प्रयोगस्य आवृत्तिः अत्यन्तं न्यूना भवति, अधिकतया उद्घाटनसमारोहेषु, ध्वजारोहणसमारोहेषु इत्यादिषु कतिपयेषु औपचारिकेषु अवसरेषु सीमितम् अस्ति तस्य "व्यय-प्रभावशीलता" न तु उच्चा धारणा। अपरपक्षे शेन्झेन्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु प्रतिदिनं एकः शारीरिक-शिक्षा-वर्गः भवति इति कारणतः बालकानां कृते औपचारिक-वस्त्रेण व्यायामः अतीव असुविधा भवति अतः केचन अभिभावकाः औपचारिक-औपचारिकतां रद्दं कृत्वा तस्य स्थाने वर्दी-धारणं कर्तुं सुझावम् अददुः

अभिभावकानां आह्वानस्य सम्मुखे विद्यालयाः अन्ये च प्रासंगिकाः शिक्षाविभागाः विद्यालयस्य वर्दीनिर्माणस्य मूल-आशयस्य उद्देश्यस्य च पुनः परीक्षणं कर्तुम् इच्छन्ति स्यात्। छात्रपरिचयस्य प्रतीकरूपेण विद्यालयस्य वर्णानि न केवलं मूलभूतवस्त्रस्य आवश्यकतां पूरयन्ति, अपितु परिसरसंस्कृतेः संस्कारस्य च निश्चितं भावम् अपि वहन्ति, परन्तु एतस्य अर्थः न भवति यत् व्यावहारिकतायाः संस्कारस्य च मध्ये एकं वा-अथवा विकल्पं कर्तव्यम् छात्राणां मूलभूतवस्त्रस्य आवश्यकताः सुनिश्चित्य छात्राणां परिवारेषु भारं कथं अधिकं न्यूनीकर्तुं शक्यते तथा च विद्यालयस्य वर्णानां उपयोगस्य दक्षतायां कथं सुधारः करणीयः इति विचारणीयः विषयः अस्ति।

एकं सम्भाव्यं समाधानं भवति यत् विद्यालयस्य वर्णानां परिकल्पने उपयोगे च समुचितं समायोजनं करणीयम्, तथा च विद्यालयस्य वर्णानां समग्रशैली एकरूपा उच्चगुणवत्तायुक्ता च इति सुनिश्चितं करणीयम्। यथा, भवान् अधिकसरलं व्यावहारिकं च वेषशैलीं डिजाइनं कर्तुं विचारयितुं शक्नोति यत् न केवलं औपचारिकप्रसङ्गानां कृते वेषस्य आवश्यकतां पूरयति, अपितु छात्राणां कृते दैनन्दिनजीवने धारणं, उड्डयनं, परिचर्या च सुलभा भवति। तस्मिन् एव काले विद्यालयाः क्रियाकलापव्यवस्थां अनुकूलितुं शक्नुवन्ति तथा च वेषधारणस्य अनावश्यकप्रसङ्गान् न्यूनीकर्तुं शक्नुवन्ति, येन छात्राणां वस्त्रव्ययः न्यूनीकरोति, अत्यधिकं अपव्ययः अपि परिहर्तुं शक्यते

अतः अपि महत्त्वपूर्णं यत्, अस्माभिः विद्यालयस्य वर्णानां भारं न्यूनीकर्तुं केवलं "व्ययस्य न्यूनीकरणात्" "गुणवत्ता मूल्यं च सुधारयितुम्" इति दृष्टिकोणस्य विस्तारः करणीयः। छात्राणां वृद्धेः सहचरः महत्त्वपूर्णः पदार्थः इति नाम्ना विद्यालयस्य वर्णानां डिजाइनं आरामस्य, स्थायित्वस्य, पर्यावरणसंरक्षणस्य च विषये अधिकं बलं दत्त्वा करणीयम्, येन छात्राणां धारणकाले उत्तमः अनुभवः भवति इति सुनिश्चितं भवति। तदतिरिक्तं, विद्यालयाः परिवारेषु आर्थिकभारं न्यूनीकर्तुं एकरूपभाडा, साझेदारी, द्वितीयहस्तवर्दीव्यापारमञ्चान् च प्रवर्तयित्वा छात्रान् अधिकविविधविकल्पान् अपि प्रदातुं शक्नुवन्ति।

न्याय्यं वक्तुं शेन्झेन्-नगरं विद्यालय-वर्दी-व्यवस्थायाः दृष्ट्या अग्रणी अस्ति, अनेकेभ्यः घरेलुनगरेभ्यः अवलोकनं, शिक्षितुं च योग्यम् अस्ति । “वर्दी रद्दं कर्तुं” अभिभावकानां सुझावस्य अर्थः परिसरसंस्कृतेः छात्रप्रतिबिम्बस्य च निर्माणं परित्यक्तुं न भवति, परन्तु विद्यालयं प्रासंगिकविभागं च स्मारयति यत् विद्यालयस्य वर्णानां भारं न्यूनीकर्तुं समयः अस्ति! विद्यालयस्य वर्णानां भविष्ये संचालने व्यावहारिकतायाः, आरामस्य, सौन्दर्यशास्त्रस्य च सन्तुलनं प्रति अधिकं ध्यानं दीयते, येन विद्यालयस्य वर्णाः यथार्थतया प्रामाणिकाः भूत्वा "द्वितीयत्वक्" भवितुम् अर्हन्ति, या छात्राः प्रेम्णा धारयितुं इच्छन्ति च।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया