समाचारं

Wall Street’s big short: अमेरिकी-शेयर-बजारस्य पूर्ण-परिमाणस्य दुर्घटना न्यूना भवति परन्तु तस्य उल्टावस्था सीमितम् अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालस्ट्रीट्-नगरस्य एकस्य बृहत्तमस्य लघुविक्रेतुः मोर्गन-स्टैन्ले-नगरस्य माइक-विल्सनस्य मते यद्यपि अमेरिकी-समूहाः ऋतु-प्रमुख-वायु-अस्पष्ट-वृद्धि-संभावनाभ्यः आव्हानानां सामनां कुर्वन्ति तथापि पूर्ण-पतनस्य सम्भावना न्यूना अस्ति परन्तु एते कारकाः अमेरिकी-शेयर-बजारस्य लाभं शेषत्रिमासे सीमितं कर्तुं शक्नुवन्ति ।

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् विल्सनः जुलैमासे अमेरिकी-शेयर-बजारे हाले एव क्षयस्य सटीकं भविष्यवाणीं कृतवान् यद्यपि गतसप्ताहे विक्रयणं व्यापारिणः घबराति स्म तथापि विपण्यां बृहत्-प्रमाणेन पतनं न दृश्यते इति। दृश्यं साहसिकमन्दीपूर्वसूचनानां विपरीतम् अस्ति येन विल्सनः अन्तिमेषु वर्षेषु प्रसिद्धः अभवत् । तथापि सः अद्यापि एस एण्ड पी ५०० इत्यस्य उदयाय अल्पं स्थानं पश्यति तथा च सूचकाङ्कस्य ५,००० तः ५,४०० पर्यन्तं व्यापारः भविष्यति इति अपेक्षा अस्ति - निम्ने अन्ते मंगलवासरस्य स्तरात् प्रायः ७% न्यूनः, उपरितनभागे च मूलतः सपाटः।

"मम विश्वासः कठिनः अस्ति यत् वयं पुनः उच्चस्थानात् बहिः गमिष्यामः, तथा च अहं न मन्ये यत् शेयर-बजारः पूर्णतया पतति यथा वयं नूतन-ऋक्ष-विपण्ये भविष्यामः ," इति सः मंगलवासरे साक्षात्कारे अवदत्।

विल्सनः अवदत् यत् अस्मिन् वर्षे एस एण्ड पी ५०० पूर्वमेव १३% अधिकं वृद्ध्या आर्थिकवृद्धेः मन्दता, अति आशावादी अर्जनस्य अपेक्षा, व्याजदरेषु कटौतीविषये फेडरल् रिजर्वस्य "निष्क्रिय" वृत्तिः च अग्रे लाभाय कठिनं वातावरणं निर्मितवती अस्ति सः समग्रसूचकाङ्कानां अपेक्षया व्यक्तिगत-स्टॉक-मध्ये अधिकान् अवसरान् पश्यति तथा च तथाकथित-रक्षात्मक-स्टॉक-क्रयणार्थं स्वस्य अनुशंसां पुनः उक्तवान्, यत् मतं प्रचलित-दृष्टिकोणस्य विरुद्धं भवति यत् अधिकांशः निवेशकाः प्रौद्योगिकी-स्टॉक-मध्ये वृद्धेः अनुसरणं निरन्तरं कुर्वन्ति |.

सः अवदत् यत् - "सूचकाङ्कस्य विषये मम कृते उत्साहितः भवितुम् कठिनम् अस्ति, अतः एव वयं व्यक्तिगत-स्टॉक-उद्योग-स्तरस्य अवसरेषु अतीव केन्द्रीकृताः स्मः यत् लाभस्य सम्भावनां अन्वेष्टुं शक्नुमः" इति सः अपि उल्लेखितवान् यत् वर्तमान-विपण्य-मूल्यांकनं तुल्यकालिकम् अस्ति उच्चैः।


अमेरिकी-समूहः विगतमासे चिन्तया कम्पितः यत् फेडरल् रिजर्व् व्याजदरेषु पर्याप्तवेगेन कटौतीं न करोति, येन अमेरिकी-अर्थव्यवस्थायां तीव्रः मन्दता भवितुम् अर्हति गतसप्ताहे एस एण्ड पी ५०० २०२२ तः परं सर्वोत्तमं दुष्टतमं च एकदिवसीयप्रदर्शनं कृतवान्, अन्ततः पञ्चसु सत्रेषु सपाटरूपेण समाप्तवान् ।

९ जुलै दिनाङ्के विल्सनः १०% सुधारः "अति सम्भवः" इति अवदत् । एकसप्ताहस्य अनन्तरं जुलैमासस्य १६ दिनाङ्के एस एण्ड पी ५०० नूतनं उच्चतमं स्तरं प्राप्तवान्, परन्तु ततः ८.५% पतितः यावत् अगस्तमासस्य ५ दिनाङ्के अल्पकालीननिम्नतमं स्तरं न प्राप्तवान् । ततः परं सूचकाङ्कः ४% अधिकं पुनः प्राप्तः अस्ति ।

उत्पादकमूल्यसूचकाङ्कस्य (पीपीआई) अपेक्षितापेक्षया न्यूनवृद्धिः इति तथ्याङ्कानां अनन्तरं मंगलवासरे अमेरिकी-समूहस्य वृद्धिः अभवत् । व्यापारिणां कृते अग्रिमः बृहत् आव्हानः बुधवासरे प्रातःकाले उपभोक्तृमूल्यसूचकाङ्कस्य (CPI) विमोचनम् अस्ति।

विल्सनः निवेशकान् लघु-कैप-सूचकाङ्कात् रसेल २००० इत्यस्मात् दूरं स्थातुं सल्लाहं निरन्तरं दत्तवान्, यत् गतमासस्य रैली तथाकथितेन "डिलीवरेजिंग्" प्रक्रियायाः चालिता अस्ति, यस्मिन् निवेशकाः बृहत्-कैप-टेक-विजेतृभ्यः धनं बहिः आकर्षयन्ति तथा च स्वस्य लघु-स्थानानि कवरं कुर्वन्ति लघु-टोपी-स्टॉकेषु । सः अवलोकितवान् यत् लघु-कैप-समूहेषु उद्भूतः नकारात्मकः तकनीकी-प्रतिमानः सूचयति यत् समूहस्य जुलै-मासस्य लाभः "एकवारं" एव भवति ।

तस्य अर्थः न भवति यत् व्यापारिणः लघु-मध्य-टोपी-समूहान् पूर्णतया परिहरन्तु, तथापि। सः अपि अवदत् यत् निवेशकाः एतेषु समूहेषु अवसरान् अन्विष्यन्ते सति दृढमूलभूतानाम् उच्चगुणवत्तायुक्तानां कम्पनीनां कृते अटन्तु।

विल्सनः स्वस्य मतं पुनः अवदत् यत् विपणयः अद्यापि चक्रस्य उत्तरार्धे सन्ति तथा च फेडः सेप्टेम्बरमासे नीतिं सुलभं कर्तुं सज्जः अस्ति इति। "वर्तमानं रणनीतिः उच्चगुणवत्तायुक्तेषु सम्पत्तिषु स्थातुं, वृद्धेः अपेक्षया रक्षात्मकं प्रति झुकितुं च अस्ति, यतः अस्य स्टॉकसमूहस्य कृते न्यूनव्याजदराणि सर्वोत्तमानि सन्ति" इति सः अवदत्