समाचारं

विशाले भोजनमेजस्य उपरि लघु पेस्ट्री सुगन्धिता भवति (सहस्राणि उद्योगाः विदेशेषु प्रत्यागतान् पश्यन्ति)

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग निङ्ग् (दक्षिणे) प्रयोगशालायां निरीक्षकैः सह गुणवत्तापरीक्षणनमूनानां जाँचं करोति । चेन झेङ्ग द्वारा चित्रितम्

अधुना एव यदा संवाददातारः वाङ्ग निङ्ग इत्यनेन सह मिलितवन्तः तदा सा मलेशियादेशस्य एकया कम्पनीयाः सम्पर्कं कर्तुं व्यस्ता आसीत् । "अन्यपक्षः अस्माकं उत्पादेषु अतीव रुचिं लभते। अहं केवलं तेभ्यः प्रासंगिकं परिचयं प्रेषितवान्। अस्माभिः निकटभविष्यत्काले सहकार्यस्य अभिप्रायः प्राप्तव्यः।"

१९८० तमे दशके जन्म प्राप्य वाङ्ग निङ्गः द्रुतगतिभाषिणी अस्ति , तस्याः सामर्थ्यं आत्मविश्वासं च दर्शयति स्फुरद्मुखं च।

केवलं ४ वर्षेषु वाङ्ग निङ्ग् इत्यनेन स्थापिता एषा "युवा कम्पनी", या भापयुक्तानि बन्स, डम्पलिंग्, हानाकी इत्यादीनि खाद्यानि उत्पादयति, सा देशस्य २६० तः अधिकेषु नगरेषु स्वस्य उत्पादानाम् विक्रीतवती, दक्षिणकोरिया, कनाडा, तथा ऑस्ट्रेलियादेशः ।

"चीनस्य खाद्य-उद्योगस्य भविष्यस्य विकासस्य विषये अहं बहु आशावादी अस्मि। अहम् आशासे यत् अस्माकं प्रयत्नानाम् माध्यमेन समग्रं विश्वं एकत्र 'चीन-जिह्वा-अग्रभागे' इति अनुभवं कर्तुं शक्नोति, चीनीय-पारम्परिक-भोजनं च अधिक-विदेश-देशेषु आनेतुं शक्यते भोजनार्थिनः।"

“उत्तमं चीनीयभोजनागारं प्राप्तुं कठिनम्”