समाचारं

बैंक् आफ् इङ्ग्लैण्ड्-अधिकारी : वेतनस्य दबावः कतिपयवर्षपर्यन्तं निरन्तरं भवितुं शक्नोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं बैंक् आफ् इङ्ग्लैण्ड् इत्यस्य मौद्रिकनीतिसमितेः सदस्या कैथरीन मान् इत्यनेन १२ दिनाङ्के चेतावनी दत्ता यत् वस्तूनाम् सेवानां च मूल्येषु पुनः वृद्धिः अपेक्षिता अस्ति, वेतनस्य दबावः वर्धयितुं च कतिपयवर्षेभ्यः समयः भवितुं शक्नोति इति विसर्जनम् ।

इङ्ग्लैण्ड्-बैङ्केन अद्यैव घोषितं यत् सः स्वस्य बेन्चमार्क-व्याज-दरं २५ आधार-बिन्दुभिः ५% यावत् न्यूनीकरिष्यति, परन्तु एतस्य व्याज-दर-कटाहस्य अर्थः अनिवार्यतया इङ्ग्लैण्ड्-बैङ्कस्य निरन्तर-शिथिलीकरण-नीतेः आरम्भः इति न भवति वेतनस्य तीव्रवृद्धिः, सेवाउद्योगस्य उच्चस्तरस्य महङ्गानि च निरन्तरं भवति, येन इङ्ग्लैण्ड्-बैङ्कस्य केचन सदस्याः व्याजदरेषु कटौतीं प्रति सावधानाः अभवन् मानः निरन्तरं मौद्रिकनीतिसमितेः नीतिं कठोरीकरणस्य पक्षे मतदानं कृतवान् अस्ति तथा च व्याजदरसभासु दरकटनस्य विरुद्धं मतदानं कृतवान् अस्ति।

मानः चेतावनीम् अयच्छत् यत् बैंक् आफ् इङ्ग्लैण्ड् इत्यस्य शीर्षकमहङ्गानिमापकस्य अल्पकालीनक्षयस्य अनन्तरं महङ्गानि विरुद्धं युद्धं समाप्तं न विचारणीयम्। मान् इत्यनेन उक्तं यत् यद्यपि जूनमासे केन्द्रीयबैङ्कस्य २% लक्ष्ये प्रमुखाः सूचकाः एव तिष्ठन्ति तथापि महङ्गाधिक्यस्य उत्थानजोखिमानां विषये सा चिन्तिता अस्ति। वस्तूनाम् सेवानां च मूल्येषु पुनः वृद्धिः सम्भवति, वेतनदबावानां विसर्जनार्थं वर्षाणि यावत् समयः भवितुं शक्नोति इति सा अवदत्।

मानः अपि अवदत् यत् केचन व्यवसायाः प्रतिद्वन्द्वीनां समानं मूल्यवृद्धिं इच्छन्ति, तथा च प्रबलमागधायाः अर्थः अस्ति यत् तेषां प्रबलतरपाउण्डात् उपभोक्तृभ्यः न्यूनव्ययस्य प्रसारणार्थं त्वरितम् न करणीयम् इति

सर्वेक्षणैः ज्ञायते यत् यूके-देशे अद्यापि व्यवसायाः वेतनस्य मूल्यस्य च तुल्यकालिकरूपेण तीव्रवृद्धेः अपेक्षां कुर्वन्ति । "तस्य मम कृते किं अर्थः अस्ति यत् इदानीं यत् पश्यामि तत् आगामिवर्षस्य समस्या अस्ति" इति मानः अवदत् ।

ब्रिटेनस्य लेबर-सर्वकारेण उक्तं यत्, गतवर्षे कन्जर्वटिव-पक्षस्य लक्ष्यं निरन्तरं करिष्यति यत् न्यूनतम-वेतनं मध्यम-आयस्य द्वितीय-तृतीयांशं भवति, यत् विश्वस्य उच्चतम-स्तरयोः अन्यतमम् अस्ति।