समाचारं

जुलाईमासे वित्तीयदत्तांशस्य अन्वेषणम् : ऋणव्याजदराणि न्यूनानि स्थापयितुं नीतयः परिश्रमं कुर्वन्ति एव

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, 13 अगस्त विषयः - वित्तीयनीतिः ऋणव्याजदराणि न्यूनानि स्थापयितुं परिश्रमं निरन्तरं कुर्वती अस्ति - जुलाईमासस्य वित्तीयदत्तांशस्य अवलोकनम्

सिन्हुआ न्यूज एजेन्सी संवाददाता वू यू, झाङ्ग कियान्कियान् च

चीनस्य जनबैङ्केन जुलैमासस्य वित्तीयसांख्यिकी १३ दिनाङ्के प्रकाशिता। वित्तीयसमुच्चयस्य वृद्धौ समग्ररूपेण "मन्दतायाः सुधारस्य च" पृष्ठभूमितः तस्मिन् मासे वित्तीयदत्तांशस्य मुख्यविषयाणि कानि सन्ति? ऋणनिधिः मुख्यतया केषु क्षेत्रेषु प्रवहति ? व्याजदरसमायोजनाय कियत् स्थानं वर्तते ?

मासे ऋणवृद्धिः स्थिरः आसीत्, बन्धकवित्तपोषणं च महतीं वृद्धिः अभवत्

तस्मिन् दिने चीनस्य जनबैङ्केन प्रकाशितेन वित्तीयसांख्यिकीयेन ज्ञातं यत् जुलैमासस्य अन्ते मम देशस्य आरएमबी ऋणस्य शेषं २५१.११ खरब युआन् आसीत्, सामाजिकवित्तपोषणस्य भण्डारः ३९५.७२ खरब युआन् आसीत्, वर्षे वर्षे ८.७% वृद्धिः; वर्षे वर्षे ८.२% वृद्धिः (M2) व्यापकधनस्य शेषं ३०३.३१ खरब युआन् आसीत्, वर्षे वर्षे ६.३% वृद्धिः ।

तथ्याङ्कानि दर्शयन्ति यत् जुलैमासे नूतनानि ऋणानि प्रायः २६० अरब युआन् आसीत्, यत् वर्षे वर्षे न्यूनम् अस्ति । अस्मिन् विषये चीनस्य मिन्शेङ्ग-बैङ्कस्य मुख्यः अर्थशास्त्री वेन बिन् इत्यस्य मतं यत् ऋणनिर्गमनार्थं जुलाईमासः सर्वदा एव "लघुमासः" अस्ति तदतिरिक्तं जूनमासे त्रैमासिकस्य अन्ते बङ्कानां ऋणस्य उदयः स्पष्टः आसीत्, ऋणवृद्धिः च आसीत् जुलैमासे मूलतः स्थिरः आसीत् ।

जुलैमासे विधेयकवित्तपोषणस्य महती वृद्धिः अभवत् इति संवाददाता ज्ञातवान् । चीनव्यापारिसङ्घस्य मुख्यशोधकः डोङ्ग ज़िमियाओ इत्यनेन परिचयः कृतः यत् बैलेन्सशीट्-बिलानि ऋणस्य घटकं भवन्ति तथा च वास्तविक-अर्थव्यवस्थायाः कृते महत्त्वपूर्णं वित्तपोषणमार्गं भवति, विशेषतः लघुमध्यम-आकारस्य उद्यमानाम् कृते तेषु अल्पपरिपक्वतायाः, उच्चसुविधायाः लक्षणं भवति , सुतरलता च । यथा यथा बिलव्याजदराः पतन्ति तथा तथा लघुमध्यम-उद्यमानां कृते बिल-वित्तपोषणस्य व्ययः तदनुसारं न्यूनः भवति, येन बिल-वित्तपोषणस्य माङ्गं उत्तेजितं भवति