2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सैन् डिएगो-नगरस्य कैलिफोर्निया-विश्वविद्यालये स्क्रिप्स्-महासागरविज्ञान-संस्थायाः नेतृत्वे कृतेन नूतनेन अध्ययनेन सिद्धं भवति यत् मंगलग्रहस्य ध्रुवेषु जमेन जलस्य अतिरिक्तं अद्यापि बहु द्रवजलं वर्तते १३ तमे दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं मंगलग्रहस्य पृष्ठभागात् ११.५-२० किलोमीटर् दूरे मंगलग्रहस्य पर्पटस्य मध्ये शिलासु लघुदरारेषु, छिद्रेषु च एते जलसम्पदाः विद्यमानाः भवितुम् अर्हन्ति यदि एते जलसम्पदाः ग्रहस्य सर्वत्र प्रसृताः स्यात् तर्हि गभीरता १ तः २ किलोमीटर् यावत् भवति स्म ।
समाचारानुसारं अध्ययने प्रयुक्ताः आँकडा: राष्ट्रियवायुयानशास्त्र-अन्तरिक्ष-प्रशासनेन (NASA) प्रक्षेपितस्य "InSight" मानवरहित-मंगल-अनुसन्धानस्य प्राप्ताः शोधपरिणामाः १२ दिनाङ्के राष्ट्रियविज्ञान-अकादमीयाः कार्यवाहीयां प्रकाशिताः । यदि एतत् संशोधनं सत्यं भवति तर्हि मंगलग्रहे जीवनस्य प्रमाणानि अन्वेष्टुं आधारं स्थापयिष्यति ।
मंगलग्रहे द्रवजलस्य अस्तित्वं सर्वदा वैज्ञानिकानां ध्यानं आकर्षितवान् अस्ति । शोधकर्ता राइट् अवदत् यत् - "मंगलग्रहे जलचक्रस्य अवगमनं जलवायुस्य अवगमनाय, मंगलग्रहस्य पृष्ठभागस्य, आन्तरिकस्य च विकासस्य अवगमनाय महत्त्वपूर्णम् अस्ति वर्तमानसाक्ष्यानुसारं मंगलग्रहः कोटिवर्षेभ्यः पूर्वं उष्णतरं आर्द्रतरं च स्थानं आसीत् स्यात्, परन्तु it It ३ कोटिवर्षेभ्यः अधिकं पूर्वं वायुमण्डलं नष्टं कृत्वा आर्द्रकालस्य समाप्तिः अभवत् । अस्य अनन्तरं मंगलस्य जलस्य परिवर्तनस्य कृते विद्यमानाः सिद्धान्ताः अनेके सम्भाव्यपरिदृश्यानि प्रस्तावन्ति : प्रथमं जलं हिमरूपेण परिणतम् अथवा अन्तरिक्षे नष्टम् अभवत् द्वितीयं, जलं मंगलग्रहस्य पृष्ठस्य अधः खनिजरूपेण विलीनं जातम् अथवा गभीरेषु जलस्तरेषु प्रविष्टम् तथा च नूतनसंशोधनेन ज्ञायते यत् मंगलग्रहे जलं मंगलग्रहस्य पपड़ीयां प्रविष्टं स्यात्।
केचन विशेषज्ञाः अवदन् यत् मंगलग्रहस्य पपड़ीयां गभीरं द्रवजलं दशकैः यावत् विद्यते, परन्तु अस्मिन् समये प्रकाशितेन संशोधनेन प्रथमवारं एतस्य अनुमानस्य पुष्टिः कृता राइट् अवदत् यत् - "यद्यपि दत्तांशविश्लेषणेन मंगलग्रहे जीवनस्य अतीतस्य वर्तमानस्य वा विषये किमपि सूचनां न प्रकाशयितुं शक्यते तथापि आर्द्र मंगलग्रहस्य पपड़ी (चेन् जिया) अन्तः जैविकनिवासार्थं उपयुक्तं वातावरणं भवितुम् अर्हति
सम्पादक/झांग ली