समाचारं

युक्रेन-सैनिकाः रूस-देशे आक्रमणं कर्तुं सीमां लङ्घयन्ति, स्वस्य सौदामिकी-चिप्स् वर्धयितुम् इच्छन्ति? "अमेरिकानिर्वाचनात् पूर्वं स्वं सिद्धं कर्तुं"।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/कि रण

सम्पादक/Qi Fei

यथा यथा रूस-युक्रेनयोः युद्धं गतिरोधं जातम्, तथैव युक्रेनदेशे सीमापारयुद्धकार्यक्रमः वैश्विकं ध्यानं आकर्षितवान् ।

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये चर्चां कर्तुं सभां कृतवान् । अगस्तमासस्य ६ दिनाङ्कात् आरभ्य युक्रेनदेशस्य सैनिकाः ईशानदिशि युक्रेनदेशस्य सुमी-प्रान्तस्य सीमां भूमौ लङ्घ्य रूसस्य समीपस्थे कुर्स्क-प्रान्तं प्रविश्य रूसीक्षेत्रं गृहीतवन्तः

समागमे पुटिन् रूसीसेनायाः प्रचलति प्रतिआक्रमणं "आतङ्कवादविरोधीकार्यक्रमः" इति उक्तवान्, युक्रेनदेशस्य अभियानं "पश्चिमाः अस्माकं विरुद्धं युद्धं कर्तुं युक्रेनियनानाम् उपयोगं कुर्वन्ति" इति च अवदत् सः अपि अवदत् यत् युक्रेनस्य कुर्स्कक्षेत्रे आक्रमणं युक्रेनस्य पूर्वी डोन्बास् क्षेत्रे मास्कोनगरस्य आक्रमणात् ध्यानं विचलितुं अन्ततः युद्धस्य समाप्त्यर्थं उत्तमं वार्ताकारस्थानं प्राप्तुं प्रयत्नः अस्ति।

द्वितीयविश्वयुद्धात् परं प्रथमवारं रूसीक्षेत्रे बृहत्प्रमाणेन भूमौ आक्रमणं जातम् अस्ति यत् २०२२ तमे वर्षे रूसी-युक्रेन-युद्धस्य आरम्भात् परं प्रथमवारं युक्रेन-सेना रूसीसीमायां रूपेण आक्रमणं कृतवती अस्ति बृहत् नियमितसेना ।

अगस्तमासस्य ७ दिनाङ्के रूसीसीमानगरं सुजा इति युक्रेनसेनायाः आक्रमणं कृत्वा बहूनां भवनानि नष्टानि अभवन् ।

सीमापारप्रहाराः, स्थितिः कीदृशी भवति ?

युक्रेन-सेना दिवसपर्यन्तं यावत् आक्रमणे कियत् रूसी-क्षेत्रं गृहीतवती ? १२ अगस्तदिनाङ्के आयोजिते सत्रे कुर्स्कक्षेत्रस्य कार्यवाहकः गवर्नर् अलेक्सी स्मिर्नोवः पुटिन् इत्यस्मै विडियोलिङ्कद्वारा अवदत् यत् युक्रेनसेना राज्ये २८ बस्तयः नियन्त्रितवती यत्र कुलम् प्रायः २००० जनाः सन्ति , तथा च १२ किलोमीटर् यावत् रूसीसीमायां प्रविष्टाः ४० किलोमीटर् दीर्घः अग्रभागः ।

रूसी-अधिकारिणां समाचारानुसारं एकलक्षं २०,००० जनाः कुर्स्क-नगरं निष्कासितवन्तः, अन्ये ६०,००० जनाः च निष्कासनार्थं सज्जाः सन्ति । कुर्स्क् ओब्लास्ट् इत्यस्य अतिरिक्तं युक्रेनदेशस्य सीमां विद्यमानः बेल्गोरोड् ओब्लास्ट् अपि निवासिनः निष्कासयितुं आह । सीमाक्षेत्रात् पलायनं कर्तुं बाध्यतां कृत्वा स्वसामग्रीः त्यक्त्वा पुटिन् साहाय्यार्थं याचनां कृत्वा शोकं कृत्वा निवासिनः भिडियो रिकार्ड् कृतवन्तः।

युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अपि कुर्स्क-प्रान्तस्य कार्याणां विषये ज़ेलेन्स्की इत्यस्मै अवगतं कृतम् । युक्रेन-माध्यमानां समाचारानुसारं सेर्स्की इत्यनेन सूचितं यत् अगस्त-मासस्य १२ दिनाङ्कपर्यन्तं युक्रेन-सेना कुर्स्क-प्रान्तस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयति स्म सः अपि अवदत् यत् सैनिकाः स्वकर्तव्यं निर्वहन्ति, "स्थितिः अस्माकं वशं वर्तते" इति । युक्रेन-सामाजिक-मञ्चे "DeepState" इति विश्लेषण-चैनेल् इत्यनेन सूचितं यत् युक्रेन-सेनायाः नियन्त्रित-आवासीयक्षेत्राणां संख्या ४४ यावत् अभवत्, यत् रूस-देशेन यत् प्रतिवेदितम् तस्मात् अधिका आसीत्

कुर्स्क-नगरस्य युद्धस्थितेः विषये रूसी-युक्रेन-सेनाभिः अग्रपङ्क्तौ सूचनानां लीकेजं बहु नियन्त्रितम् अस्ति, स्ववक्तव्येषु च अतीव सावधानता वर्तते अतः युद्धस्य विकासस्य समीचीन-अनुमानं बहिः जगतः कृते कठिनम् अस्ति

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले बहूनां ड्रोन्-इत्यस्य, शक्तिशालिनः तोप-अग्नि-प्रहारस्य च आच्छादनेन सहस्राणि युक्रेन-सैनिकाः टङ्कैः, बखरी-वाहनैः च नेतृत्वं कृत्वा रूस-सीमाक्षेत्रस्य क्षेत्राणि, वनानि च लङ्घ्य कुर्स्क्-प्रान्तस्य आक्रमणं कृतवन्तः स्थानीयक्षेत्रस्य केषुचित् छायाचित्रेषु नष्टानि भवनानि, बहु उपकरणानि च क्षतिग्रस्तानि दृश्यन्ते । केचन रूसीसैन्यब्लॉगर्-जनाः कुर्स्क-ओब्लास्ट्-नगरस्य सीमारक्षासु अत्यन्तं नाजुकत्वेन आरोपं कृतवन्तः, येन युक्रेन-सेना रक्षासु सहजतया प्रवेशं कर्तुं शक्नोति

अनेकाः सूचनास्रोताः सूचयन्ति यत् युक्रेन-सेना मास्को-नगरात् दक्षिणपश्चिमदिशि ५३० किलोमीटर् दूरे स्थिते रूसीसीमानगरे सुद्जा-नगरे प्रविष्टवती । युक्रेनमार्गेण यूरोपदेशं प्रति रूसीगैसनिर्यातस्य अन्तिमः पारगमनपरिवहनसञ्चालनबिन्दुः अस्ति ।

अगस्तमासस्य ७ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मास्कोनगरस्य बहिः स्थितेषु शीर्षसैन्याधिकारिभिः सह कुर्स्कक्षेत्रे युक्रेनदेशस्य सीमापारप्रहारविषये समागमं कृतवान्

अमेरिकी-अलाभकारी-चिन्तन-समूहेन "Institute for the Study of War" (ISW) इत्यनेन अगस्त-मासस्य ११ दिनाङ्के प्रकाशितेन युद्ध-स्थिति-विश्लेषण-प्रतिवेदनेन निष्कर्षः कृतः यत् युक्रेन-सेना अद्यापि कुर्स्क-प्रान्तस्य पश्चिमदिशि वायव्यदिशि च अग्रे गच्छति, परन्तु सा दूरं नास्ति from Kursk City and Kursk.राज्यस्य पश्चिमभागे महत्त्वपूर्णः ट्रंकमार्गः E38 अद्यापि न्यूनातिन्यूनं दर्जनशः किलोमीटर् दूरे अस्ति । प्रतिवेदने मन्यते यत् युक्रेन-सेना आगामिषु कतिपयेषु दिनेषु स्वस्य परिणामस्य अधिकं विस्तारं कर्तुं शक्नोति, यतः रूसीसेनाद्वारा संयोजिताः रक्षाबलाः तावत्पर्यन्तं तुल्यकालिकरूपेण विकीर्णाः सन्ति, येन अल्पकालीनरूपेण कुशल-कमाण्ड-व्यवस्थायाः निर्माणं कठिनं भवति स्वतन्त्रयुद्धे च सहजतया पतन्।

युक्रेन-सेनायाः एतत् आक्रमणम् अप्रत्याशितम् आसीत् । अतः यदा तस्य सीमापार-आक्रमणं आरब्धम् तदा रूसीसेनायाः त्वरितप्रतिक्रियायाः बहवः भिडियाः, छायाचित्राः च अन्तर्जाल-माध्यमेन स्थापिताः - केचन रूसी-सीमा-रक्षकाः आकस्मिक-आक्रमणेषु गृहीताः, युक्रेन-सेनायाः अग्रेसरणं निवारयितुं च प्रयत्नम् अकरोत् drones or missiles.

रूसस्य संसदस्य निम्नसदनस्य सदस्यः सेवानिवृत्तः जनरल् आन्द्रेई गुरुलेवः सीमायाः सम्यक् रक्षणं न कृत्वा सैन्यस्य आलोचनां कृतवान् । सः दर्शितवान् यत् यद्यपि रूसीसेना सीमाक्षेत्रेषु खननक्षेत्राणि स्थापयति स्म तथापि शत्रु-आकस्मिक-आक्रमणानि निवारयितुं पर्याप्तं सैनिकं नियोजयितुं असफलतां प्राप्तवती

यथा यथा युक्रेन-सेना द्रुतगत्या उन्नतिं करोति तथा तथा केचन स्व-माध्यम-माध्यमाः दावन्ति यत् युक्रेन-देशस्य लक्ष्यं रूस-देशे बृहत्-प्रमाणेन सैन्य-कार्यक्रमं आरभ्य युद्धस्य स्थितिं विपर्ययितुं अपि अस्ति अन्ये विश्लेषकाः मन्यन्ते यत् कुर्स्क-प्रदेशे युक्रेन-देशस्य कार्याणि कुर्स्क-नगरात् ४० किलोमीटर्-पश्चिमदिशि स्थितं कुर्स्क-परमाणुविद्युत्संस्थानं (Kurskaya AES) ग्रहणं कर्तुं उद्दिश्यन्ते अयं परमाणुविद्युत्संस्थानः कुर्स्क-राज्यस्य अन्येभ्यः १९ प्रदेशेभ्यः च विद्युत्-आपूर्तिं करोति । २०२४ तमे वर्षे अस्मिन् संयंत्रे द्वौ परिचालन-अभियात्रिकौ, द्वौ प्राचीनौ यूनिटौ च सन्ति ये निरुद्धौ स्तः ।

उपग्रहचित्रेषु ८ अगस्तदिनाङ्के कुर्स्कक्षेत्रे क्षतिग्रस्तं सुज्खासीमापारं दृश्यते ।

परन्तु अगस्तमासस्य ११ दिनाङ्के ब्रिटिश-"अर्थशास्त्रज्ञेन" प्रकाशितस्य अग्रपङ्क्ति-रिपोर्ट्-अनुसारं युक्रेन-सेनायाः आक्रमणं तावत् प्रचण्डं नास्ति यथा बहवः जनाः दावान् कृतवन्तः प्रतिवेदने सूचितं यत् यद्यपि युक्रेनदेशस्य आक्रमणं सुसज्जं अप्रत्याशितञ्च आसीत्, अपि च आक्रमणे सम्मिलितुं पूर्वमोर्चातः स्वस्य केचन अभिजातसैनिकाः गुप्तरूपेण निवृत्ताः, तथापि रूसीसेना अद्यापि पुनः स्वस्थतां प्राप्य इलेक्ट्रॉनिकहस्तक्षेपं भङ्गयित्वा ड्रोन्, तोपैः,... helicopters उज्बेकिस्तानस्य सेनायाः वधः अभवत् ।

प्रतिवेदने ज्ञातं यत् युक्रेनदेशस्य कर्मचारीः कुर्स्क्-नगरस्य परिसरेषु च अधिकलक्ष्येषु आक्रमणं कर्तुं अतीव सावधानाः आसन् तेषु एकः अवदत् यत् "रूसीसेनापतिः मूर्खः नास्ति" इति, यदि युक्रेन-सेना अग्रे गच्छति तर्हि यदि गच्छति इति च सूचितवान् अतिवेगेन न केवलं आपूर्तिः तालमेलं स्थापयितुं असमर्थः भविष्यति, अपितु अधिकसैन्यजोखिमानां सामना अपि करिष्यति ।

फिन्लैण्ड्देशे स्थितस्य मुक्तस्रोतगुप्तचरसंस्थायाः ब्ल्याक्बर्ड् ग्रुप् इत्यस्य विश्लेषकः पासी पारोइनेन् इत्यनेन स्पष्टतया उक्तं यत् रूसी आरक्षितसैनिकानाम् युद्धे प्रवेशेन युक्रेनसेनायाः सीमापारं आक्रमणस्य कठिनतमः चरणः अधुना आरभ्यतुं शक्नोति। "यदि युक्रेनदेशिनः वर्तमानस्थानात् अधिकं उन्नतिं कर्तुं इच्छन्ति तर्हि अस्य आक्रमणस्य आरम्भे इव न चढावयुद्धं भविष्यति।"

अगस्तमासस्य ९ दिनाङ्के उपग्रहचित्रेषु रूसदेशस्य कुर्स्कप्रदेशे युक्रेनदेशस्य सैनिकानाम् प्रवेशस्य दृश्यं दृश्यते स्म ।

उज्बेकिस्तानदेशः "पूर्वतः हानिं स्थगयितुं" विचारयति।

युक्रेनदेशस्य सीमापारं कार्यं कठोरगोपनीयतायाः अन्तर्गतं कृतम् आसीत्, युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यापि तस्मिन् विषये स्पष्टं टिप्पणीं न कृतवान्।

अगस्तमासस्य ११ दिनाङ्के एव ज़ेलेन्स्की प्रथमवारं सार्वजनिकरूपेण स्वीकृतवान् यत् युक्रेन-सेना रूस-देशे आक्रमणं कृतवती इति । तस्याः रात्रौ दूरदर्शने प्रसारितभाषणे ज़ेलेन्स्की इत्यनेन उक्तं यत् कुर्स्क्-नगरे कृतं कार्यं सशस्त्रसेनायाः सेनापतिना सेर्स्की इत्यनेन सह तस्य अग्रिमसञ्चारस्य परिणामः अस्ति, अपि च सः अग्रपङ्क्ति-सूचनाः अपि निरन्तरं प्राप्नोति इति अस्य कार्यस्य उद्देश्यस्य विषये वदन् ज़ेलेन्स्की अवदत् यत् - "युक्रेनदेशः आक्रमणकर्तुः उपरि आवश्यकं समुचितं दबावं प्रयोज्य न्यायं प्राप्तुं शक्नोति इति सिद्धयति" इति

अज्ञातजोखिमैः सह एतादृशं अप्रत्याशितम् आक्रमणं प्रारभ्य, परन्तु शीघ्रं परिणामस्य विस्तारार्थं स्वस्य सर्वं धनं जोखिमं कर्तुं न इच्छति इति भाति।

यद्यपि युक्रेनदेशः अद्यावधि स्वस्य सामरिकं अभिप्रायं स्पष्टतया न व्यक्तवान् तथापि अधिकानि मुख्यधाराविश्लेषणाः मन्यन्ते यत् युक्रेनस्य कुर्स्क-आक्रमणस्य आरम्भस्य पृष्ठभूमिः अस्ति यत् युक्रेन-सेना पूर्व-मोर्चे तथा समग्र-युद्ध-स्थितौ तुल्यकालिक-निष्क्रिय-स्थितेः सम्मुखीभवति, तथा च तस्य सम्मुखीभवति कुर्स्क ओब्लास्ट् इत्यत्र नकारात्मकः प्रभावः सैन्यकार्यक्रमः जोखिमपूर्णः कदमः, "नवः उपायः" इति वक्तुं शक्यते, युद्धे युक्रेनदेशस्य पुनः उपक्रमं प्राप्तुं साहाय्यं कर्तुं च प्रयत्नः इति वक्तुं शक्यते

यतः २०२३ तमस्य वर्षस्य मध्यभागे दक्षिणमोर्चे युक्रेनदेशस्य प्रतिआक्रमणः रूसीसेनायाः सफलरक्षायाः कारणेन अपेक्षां पूरयितुं असफलः अभवत्, तस्मात् रूसी-युक्रेन-युद्धक्षेत्रे आक्रामकः उपक्रमः २०२४ तमे वर्षे रूसीपक्षे स्थानान्तरितः अस्ति

अगस्तमासस्य ९ दिनाङ्के कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः गोलाबारी-प्रहारेन रूसी-सैन्य-वाहनस्य क्षतिः अभवत् ।

अस्मिन् वर्षे फेब्रुवरीमासे पूर्वीयुक्रेनदेशस्य डोन्बास्-मोर्चायां रूसीसेना सफलतया डोनेट्स्क-नगरस्य वायव्यदिशि स्थितं अवदीव्का-नगरं त्यक्तुं बाध्यं कृतवती तदनन्तरं युक्रेन-सेनायाः तस्य निर्माणार्थं पर्याप्तः समयः नासीत् पूर्णरक्षारेखायाः उद्घाटनेन रूसीसेना पश्चिमदिशि अग्रे गच्छति स्म अगस्तमासपर्यन्तं प्रायः १० किलोमीटर् दीर्घं बहिःस्थलं निर्मितवती ।

अद्यत्वे रूसी-अग्रसैनिकाः प्रत्यक्षतया पोक्रोव्स्क्-नगरं (पोक्रोव्स्क्)-नगरं प्रति धमकीम् अयच्छन्ति, यत् पूर्वीय-युक्रेन-मोर्चायां उत्तर-दक्षिण-अन्तं सम्बद्धं महत्त्वपूर्णे राजमार्गे स्थितम् अस्ति अत्रतः उत्तरदिशि दशकिलोमीटर् दूरे बखमुट्-नगरं यत्र वर्षाधिकं पूर्वं पक्षद्वयं घोरं युद्धं कृतवन्तौ । सम्प्रति अत्रत्याः रूसीसेना ६-८ किलोमीटर् पश्चिमदिशि अग्रे गत्वा युक्रेनसेनायाः नियन्त्रितं महत्त्वपूर्णं नगरं चासिव यार् इति नगरं व्याप्तं कुर्वती अस्ति पूर्वीयमोर्चायाः दक्षिणान्ते रूसीसेना अपि युक्रेनदेशस्य महत्त्वपूर्णस्य दुर्गस्य टोरेट्स्क्-नगरस्य विरुद्धं आक्रमणे पदे पदे अग्रे गच्छति

पूर्वीययुद्धक्षेत्रे रूसीसेनायाः अग्रिमः मन्दः आसीत्, पदातिसैनिकानाम् लघुसमूहानां उपयोगः आक्रमणाय, अग्रेसराय च भवति स्म । परन्तु एषा रणनीतिः यद्यपि बहु धनस्य उपभोगं करोति तथापि पूर्वमोर्चे स्थितं युक्रेन-सेना अपि निरन्तरं निवृत्तिम् अकुर्वत् ।

तदतिरिक्तं अस्मिन् वर्षे मेमासात् आरभ्य रूसीसेना स्वस्य केषाञ्चन सैन्यानाम् पुनः समूहीकरणं कृत्वा उत्तरप्रदेशात् खार्कोवतः पुनः आक्रमणं आरब्धवती, पुनः युक्रेनदेशस्य द्वितीयबृहत्तमनगरं, महत्त्वपूर्णं औद्योगिकनगरं च खार्कोवस्य समीपं गता। यद्यपि रूसीसेना मासानां घोरयुद्धानन्तरं कतिपयानि किलोमीटर्-मात्राणि एव अग्रे गन्तुं शक्नोति स्म तथापि रूसीसेना ड्रोन्-इत्यस्य उपयोगं कृतवती,ग्लाइड बम्बतथाबैलिस्टिक मिसाइलखार्किव्-नगरस्य परितः युक्रेन-सैन्यस्थानेषु निरन्तरं आक्रमणं, नैमित्तिकरूपेण नगरीयक्षेत्रेषु आक्रमणं च युक्रेन-देशे महत् दबावं जनयति । युद्धस्य स्थितिः स्थिरतां प्राप्तवती इति कारणेन २०२३ तमे वर्षे खार्किव्-नगरं प्रत्यागताः बहवः नागरिकाः पुनः प्रस्थिताः ।

अगस्तमासस्य ११ दिनाङ्के रूसदेशस्य कुर्स्क्-नगरे दग्धकारस्य भग्नावशेषस्य पार्श्वे एकः पुरुषः स्थितवान् । अवरुद्धस्य युक्रेनदेशस्य क्षेपणास्त्रस्य अवशेषाः अस्मिन् क्षेत्रे आहतवन्तः ।

अग्रपङ्क्तौ तुल्यकालिकनिष्क्रियस्थितेः अतिरिक्तं युक्रेनदेशे अस्मिन् वर्षे कमाण्ड्-कर्मचारिणां, भर्ती-विधिषु च परिवर्तनं जातम् अस्मिन् वर्षे आरम्भे राष्ट्रपतिजेलेन्स्की-सशस्त्रसेनापतिः ज़ालुज्नी च मध्ये तनावपूर्णसम्बन्धस्य विषये अफवाः निरन्तरं विस्तारिताः अभवन्, फरवरीमासे जेलेन्स्की इत्यनेन सशस्त्रसेनायाः मुख्यसेनापतिपदं समायोजितं, तस्य स्थाने अन्यः सेनापतिः सेर्स्की सह ज़ालुझ्नी।

यद्यपि तस्मिन् समये अफवाः आसन् यत् ज़ेलेन्स्की-जालुज्ने-योः सेनायां अधिकान् जनान् नियोक्तुं शक्यते वा इति विषये सहमतिः न प्राप्ता, तथापि ज़ेलेन्स्की-महोदयेन "सेनापतयः परिवर्तयितुं" अनन्तरं युक्रेन-सेना नूतनं बृहत्-प्रमाणेन सैन्य-नियुक्ति-योजनां प्रारब्धवती अस्मिन् वर्षे मेमासे युक्रेनदेशेन नूतनं विधेयकं प्रस्तावितं यत् २५ तः ६० वर्षीयाः प्रौढाः पुरुषाः स्वसैन्यसेवासूचनाः अन्तर्जालद्वारा पञ्जीकरणं कर्तुं प्रवृत्ताः सन्ति तथा च ये अतिकालं पञ्जीकरणं न कुर्वन्ति तेषां दण्डः भविष्यति। परन्तु ब्रिटिशप्रसारणनिगमस्य (BBC) प्रतिवेदनानुसारं केचन युक्रेनदेशस्य पुरुषाः मन्यन्ते यत् अग्रपङ्क्तियुद्धे बहु परिवर्तनं न जातम् अतः सेवायाः परिणामः अनन्तखातयुद्धे मृत्युः भवितुम् अर्हति अतः केचन जनाः सैन्यसेवां परिहरन्ति नाना प्रकारेण ।

सीएनएन-अनुसारं यूक्रेन-सैन्य-मुख्यालयस्य अन्तः अधुना एव दराराः प्रादुर्भूताः, तस्य क्षय-युद्धं कर्तुं तस्य अधीनस्थाः शङ्कयन्ति "तस्य आज्ञायां दरारः अधुना एव जनसमुदायस्य समीपं प्राप्ताः, अधीनस्थाः प्रश्नं कुर्वन्ति यत् सेल्स्की क्षरणयुद्धे महतीं हानिम् आदाय सज्जः अस्ति वा" इति स्टेशनेन उक्तम्।

सम्प्रति युक्रेन-सेनायाः समग्र-निष्क्रिय-स्थितौ सुधारः न अभवत् । अगस्तमासस्य २ दिनाङ्के ज़ेलेन्स्की पोक्रोव्स्क्-अग्रपङ्क्तिं निरीक्ष्य अवदत् यत् अयं क्षेत्रः रूसीसेनायाः आक्रमणस्य केन्द्रबिन्दुः अस्ति तथा च “अत्यन्तं क्रूरं युद्धं भवति स्म” इति सः अपि अवदत् यत् युक्रेनदेशेन अग्रपङ्क्तिसैनिकानाम् स्थाने १४ नूतनाः ब्रिगेड्-समूहाः निर्मिताः, आरक्षित-सैनिकाः च कार्यं कुर्वन्ति, परन्तु एते ब्रिगेड्-सैनिकाः अद्यापि पूर्णतया सुसज्जिताः न सन्ति

यथा यथा सर्वेषु मोर्चेषु स्थितिः निरन्तरं क्षीणा भवति तथा तथा युक्रेनदेशस्य जनानां युद्धस्य इच्छा अपि प्रभाविता अभवत् । कीव-समाजशास्त्रसंस्थायाः (KIIS) जुलै-मासस्य मध्यभागे प्रकाशितेन सर्वेक्षणेन ज्ञातं यत् युक्रेन-देशः शान्तिार्थं कदापि कस्यापि क्षेत्रस्य त्यजति इति विश्वासं कुर्वन्तः जनानां संख्या युद्धस्य आरम्भे ८२%-८७% तः ५५% यावत् न्यूनीभूता । ; युक्रेनसर्वकारनियन्त्रितक्षेत्रे निवसतां प्रौढनागरिकाणां मध्ये मे १६-२२ तः जून २०-२५ पर्यन्तं सर्वेक्षणं कृतम् ।

उपर्युक्तेन सर्वेक्षणेन ज्ञायते यत् यद्यपि अधिकांशः युक्रेनदेशिनः अद्यापि युद्धं निरन्तरं कर्तव्यमिति मन्यन्ते तथापि निराशावादः प्रसरति । विशेषतः यदा अस्मिन् वर्षे अमेरिकीनिर्वाचनानन्तरं ट्रम्पः पुनरागमनं कर्तुं शक्नोति इति नित्यं अफवाः सन्ति, तथा च अमेरिका-रूसयोः युक्रेन-देशयोः व्यवहारस्य सौदामिकी-चिप्-रूपेण उपयोगः करणीयः इति, तदा युक्रेन-देशवासिनां "पूर्वमेव हानिः स्थगयितुं" चिन्तनं आरभणीयम्

अगस्तमासस्य ११ दिनाङ्के युक्रेनदेशस्य सैनिकाः सोवियतनिर्मितं बखरीयुद्धवाहनं एमटी-एलबी इति सुमुईक्षेत्रे सूर्यपुष्पक्षेत्रेषु चालयित्वा रूसदेशं प्रति प्रस्थितवन्तः

वार्तालापस्य उत्तोलनं वर्धयितुं?

युक्रेनदेशेन अद्यैव शान्तिवार्तायाः संकेताः बहुधा प्रसारिताः सन्ति ।

ज़ेलेन्स्की नवम्बरमासे युक्रेनदेशस्य विषये द्वितीयं शान्तिशिखरसम्मेलनं कर्तुं योजनां करोति, तस्य सत्रे भागं ग्रहीतुं रूसीप्रतिनिधिं स्वीकुर्वितुं स्वस्य इच्छां प्रकटितवान्। जुलैमासस्य अन्ते एकस्मिन् साक्षात्कारे यदा पृष्टः यत् द्वन्द्वस्य समाप्त्यर्थं किञ्चित् क्षेत्रं त्यक्तुं शक्यते इति तदा ज़ेलेन्स्की इत्यनेन उत्तरं दत्तं यत् युक्रेन-प्रदेशस्य भाग्यस्य निर्णयः युक्रेन-जनेन एव कर्तव्यः इति केचन विश्लेषकाः मन्यन्ते यत् एतत् जनमतसंग्रहद्वारा अस्य विषयस्य समाधानं करणीयम् इति संकेतः भवितुम् अर्हति ।

तुर्कीविश्लेषकः एङ्गिन् ओजेर् अगस्तमासस्य १२ दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः समीपे अवदत् यत् युक्रेनदेशिनः रूसदेशेन सह जनमतसंग्रहस्य शान्तिवार्तायाः च सज्जतां कुर्वन्ति, यत् दिसम्बरमासस्य मध्यभागे आरभ्यते।

परन्तु रूसस्य विदेशमन्त्री लाव्रोवः जुलैमासस्य अन्ते लाओस्-नगरे आसियान-समागमे उपस्थितः सन् अवदत् यत् रूसः वार्तायां युक्रेनस्य निष्कपटतायां न विश्वसिति इति। सः अपि अवदत् यत् रूसः युक्रेनदेशं प्रति रियायतां न दास्यति, "विशेषसैन्यकार्यक्रमस्य सर्वे उद्देश्याः सिद्धाः भविष्यन्ति" इति ।

अगस्तमासस्य ११ दिनाङ्के ईशान्ययुक्रेनदेशस्य सुमीक्षेत्रे रूसदेशेन सह सीमापारम् ।

कुर्स्क्-आक्रमणं युक्रेन-देशस्य अवसरं निर्मातुं साहाय्यं कर्तुं शक्नोति - न केवलं पुटिन् इत्यस्य मतं यत् एतत् "उत्तम-वार्तालाप-स्थानं प्राप्तुं" अस्ति, युक्रेन-देशस्य समर्थनं कुर्वन्तः बहवः यूरोपीय-अमेरिका-विश्लेषकाः अपि मन्यन्ते यत् एतेन युक्रेन-देशस्य अधिकानि वार्ता-चिप्स् प्राप्तुं साहाय्यं भविष्यति

स्वीडिश-अन्तर्राष्ट्रीयकार्याणां संस्थायाः विश्लेषकः आन्द्रियास् उम्लैण्ड् अमेरिकी-देशस्य "विदेशनीतिः" इति लेखं प्रकाशितवान् यत् कुर्स्क-नगरे युक्रेन-सेनायाः कार्याणि "युद्धस्य समाप्तिम् त्वरयितुं शक्नुवन्ति" तथा च "कीव-देशेन न केवलं "हारितः" इति परिवर्तनं कृतम् मुख्यभूमिरूसस्य भागानां नियन्त्रणं क्रेमलिनस्य समस्या अस्ति" इति सः लिखितवान् । महती लज्जा” इति ।

उमलान् मन्यते यत् कुर्स्क्-नगरे युक्रेनस्य कार्याणि अपि रूसस्य पूर्ववर्ती "लालरेखा" युद्धाय परिवेशं भङ्गं कृतवन्तः - युक्रेन-देशः रूसी-मुख्यभूमिं प्रति आक्रमणं कृत्वा पाश्चात्य-शस्त्राणां प्रयोगं कृतवान्, परन्तु रूस-देशः अस्य प्रयोजनाय पूर्णतया युद्धं न संयोजितवान् वा न घोषितवान् , न प्रयुक्तवान् इति न वक्तव्यम्परमाणुशस्त्रम्

अमेरिकी "वालस्ट्रीट् जर्नल्" इत्यनेन अपि एकस्मिन् टिप्पण्यां सूचितं यत् युक्रेनदेशेन अमेरिकीनिर्वाचनात् पूर्वं युद्धं निरन्तरं कर्तुं स्वस्य क्षमतां इच्छाशक्तिं च सिद्धयितुं तत्काल आवश्यकता वर्तते, कुर्स्क्-नगरे आक्रमणं च महत्त्वपूर्णः संकेतः अस्ति

"सौदामिकी-चिप्स-वर्धनस्य" अनुमानस्य समर्थनरूपेण अमेरिकन-"फोर्ब्स्"-पत्रिकायां युक्रेन-सेना कुर्स्क-नगरेण कब्जित-रूसी-क्षेत्रे खात-खननं आरब्धवती इति ज्ञापितम् केचन विश्लेषकाः मन्यन्ते यत् एतेन कदमेन रूसीसेनायाः कृते युद्धद्वारा एतान् प्रदेशान् पुनः प्राप्तुं कठिनं भविष्यति - यस्य अर्थः महत् बलिदानं भविष्यति। “एतेषां गृहप्रदेशानां पुनः नियन्त्रणं प्राप्तुं रूसदेशः वार्तायां सम्मिलितः भवेत्।”

परन्तु पुटिन् अगस्तमासस्य १२ दिनाङ्के सभायां कठोरं वृत्तिम् अदर्शयत् ।सः अवदत् यत् युक्रेन-सेना शान्तिवार्तायाः कृते सौदामिकी-चिप्स् सञ्चयति, परन्तु यतः युक्रेन-पक्षः "नागरिकाणां नागरिकसुविधानां च अविवेकीरूपेण आक्रमणं करोति, अपि च परमाणुसुविधासु धमकी दातुं प्रयतते, " he also युक्रेनदेशे शान्तिवार्तायाः कोऽपि अर्थः नास्ति।" सः शत्रुः "विसंगतिं रोपयितुं, विग्रहं सृजितुं, जनान् भयभीतं कर्तुं, रूसीसमाजस्य एकतां, समन्वयं च क्षीणं कर्तुं" प्रयतते इति अपि आरोपितवान् ।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् अगस्तमासस्य ६ दिनाङ्कात् आरभ्य कुर्स्क्-दिशि युद्धे रूसीसेना १६०० तः अधिकाः युक्रेन-सैनिकाः मारिताः, घातिताः च अभवन्, युक्रेन-देशस्य ३२ टङ्काः च नष्टाः अभवन् रूसस्य राष्ट्रिय-आतङ्कवाद-विरोधी-समित्या ९ अगस्त-दिनाङ्के घोषितं यत्, शत्रु-विध्वंस-आतङ्कवाद-धमकीनां निवारणाय इतः परं कुर्स्क्, बेल्गोरोड्, ब्रायनस्क्-इत्येतयोः सीमान्तक्षेत्रेषु आतङ्कवादविरोधी कार्याणि करिष्यति इति।

तदतिरिक्तं युक्रेनदेशः अस्मिन् आक्रमणे गृहीतानाम् रूसीसैनिकानाम् उपयोगं कर्तुं शक्नोति, यत्र रूसीसैनिकाः, चेचेनसैनिकाः च सन्ति, युद्धबन्दीनां विनिमयरूपेण सौदामिकीचिपरूपेण युक्रेनदेशेन द्वयोः देशयोः मध्ये कैदीनां आदानप्रदानस्य मन्दप्रगतेः आलोचना बहुवारं कृता, अधुना एव ज़ेलेन्स्की इत्यनेन आग्रहः कृतः यत् गृहीताः युक्रेनदेशिनः यथासम्भवं गृहं आनयन्तु इति।

अधिकाः विश्लेषकाः मन्यन्ते यत् यदि तत्क्षणमेव वार्ता आरभ्यतुं न शक्यते चेदपि कुर्स्क्-नगरे युक्रेन-देशेन प्रयुक्तः दबावः रूस-देशः कुर्स्क-ओब्लास्ट्-सीमायां अधिकसैनिकानाम् संयोजनाय बाध्यं कर्तुं शक्नोति, तस्मात् पूर्वीय-मोर्चायां, खार्को-देशे च युक्रेन-सेनायाः तनावानां निवारणस्य अवसरः प्राप्यते फूझोउ-अग्रपङ्क्तौ यत् दबावः आसीत्, युद्धक्षेत्रस्य स्थितिः च सन्तुलनम् । युक्रेन-देशस्य एकः वरिष्ठः सुरक्षा-अधिकारी अवदत् यत् रूस-सीमायां युक्रेन-सेनायाः आक्रमणस्य उद्देश्यं रूस-देशस्य स्थितिं अस्थिरं कर्तुं अग्रपङ्क्तिं विस्तारयितुं, शत्रु-सैनिकानाम् विकीर्णनं, अधिकतम-हानिः च आसीत् "यतोहि ते स्वसीमानां रक्षणं कर्तुं न शक्नुवन्ति" इति " " .

अमेरिकीविदेशनीतिसंशोधनसंस्थायाः यूरेशियापरियोजनायाः वरिष्ठः सहकर्मी रोब् ली इत्यनेन उक्तं यत् एतत् स्पष्टं यत् एतत् अभियानं रूसदेशं पूर्वीययुक्रेनदेशस्य डोन्बास्क्षेत्रात् रूससीमापर्यन्तं स्वसैनिकं स्थानान्तरयितुं बाध्यं करिष्यति वा, यतोहि रूसीसेना अस्ति ईशानदिशि खार्कोव-सीमायाः समीपे सैन्यसामग्रीः नियोजिताः सन्ति, अतः रूसीसेना डोन्बास्-नगरात् अनिवार्यतया निवृत्तं न कृत्वा स्वसैनिकानाम् पुनः परिनियोजनं कर्तुं शक्नोति

अगस्तमासस्य ११ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की प्रथमवारं स्वीकृतवान् यत् रूसदेशस्य मुख्यभूमिसीमाक्षेत्रे युक्रेनदेशस्य सैनिकाः आक्रमणं कृतवन्तः

सम्प्रति अमेरिकादेशः अङ्गीकृतवान् यत् एतत् आक्रमणं द्वन्द्वं अधिकं वर्धयिष्यति इति । अमेरिकी रक्षाविभागस्य उपप्रेससचिवः सबरीनासिंहः अवदत् यत् अमेरिकादेशः सीमापार-आक्रमणात् स्वस्य रक्षणार्थं आरम्भादेव युक्रेन-देशस्य समर्थनं कृतवान् यद्यपि कुर्स्क-आक्रमणे क्षेपणास्त्र-ड्रोन्-इत्यस्य अपेक्षया भू-सैनिकाः सम्मिलिताः आसन्, तथापि एतत् सुसंगतं वर्तते with this नीतेः अनुसारं युक्रेन कुर्स्कक्षेत्रे "स्वस्य रक्षणार्थं कार्यवाही करोति" इति न मन्यते यत् एतत् स्थितिं वर्धयितुं कार्यम् अस्ति युद्धक्षेत्रे” इति ।

यद्यपि अमेरिकादेशः युक्रेनसैन्यस्य कार्याणां विषये पूर्वं ज्ञानं नास्ति इति अवदत् तथापि रूसदेशः पाश्चात्त्यदेशाः उत्तरदायी इति आग्रहं कृतवान् । रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् युक्रेनदेशः ज्ञातव्यः यत् सैन्यदृष्ट्या विभिन्नेषु रूसीप्रदेशेषु आक्रमणं निरर्थकं भवति, "रूसीसशस्त्रसेनाः शीघ्रमेव दृढतया प्रतिक्रियां दास्यन्ति" इति। "एतेषां अपराधानां आयोजकाः अपराधिनः च तेषां विदेशीय-मास्टरमाइण्ड्-सहिताः उत्तरदायी भविष्यन्ति इति अस्माकं कोऽपि संदेहः नास्ति।"

सर्वथा कुर्स्क-प्रान्ते यत् घटितं तत् रूस-युक्रेन-युद्धे नूतनं पृष्ठं उद्घाटितम् अस्ति ।