2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति जापानस्य पर्यटन-उद्योगस्य चरम-ऋतुः अस्ति न केवलं विदेशेषु पर्यटकाः अत्र समुपस्थिताः सन्ति, अपितु जापान-देशः अपि अगस्त-मासस्य ११ दिनाङ्कात् नवदिनानां दीर्घकालं यावत् अवकाशं प्रारब्धवान् ।
परन्तु ८ दिनाङ्के जापानदेशस्य क्युशुद्वीपे ७.१ परिमाणस्य भूकम्पः अभवत् जापानस्य मौसमविज्ञानसंस्थायाः तत्क्षणमेव विशालस्य भूकम्पस्य जोखिमस्य पुनर्मूल्यांकनस्य विषये चेतावनी जारीकृता यत् प्रशान्तमहासागरस्य नानकाई गर्ते 1990 तमे वर्षे प्रमुखभूकम्पस्य सम्भावना अस्ति इति पूर्वी जापानं वर्धितम्, आगामिसप्ताहे वा अधिकं सतर्काः भवेयुः इति आह्वानं कृतवान् , सज्जाः भवन्तु।
अनेन जापानदेशं गन्तुं योजनां कुर्वन्तः विदेशीयाः पर्यटकाः असहजाः भवन्ति । ८ दिनाङ्के भूकम्पस्य अनन्तरं सामाजिकमाध्यमेषु विमानटिकटस्य, होटेलस्य रद्दीकरणस्य च विषये पृच्छा वर्धिता ।
अतः, २०११ तमे वर्षात् परं प्रथमवारं जापानमौसमविज्ञानसंस्थायाः निर्गतं विशालं भूकम्पजोखिमचेतावनी जापानस्य वर्तमानकाले प्रफुल्लितस्य पर्यटन-उद्योगस्य "शीतलीकरणं" करिष्यति वा?
सदस्यतां रद्दं कुर्वन्तु, रद्दं कुर्वन्तु
८ दिनाङ्के भूकम्पस्य अनन्तरं जापानदेशस्य अनेकस्थानात् चीनदेशं प्रति गन्तुं विमानटिकटस्य मूल्ये अपि "रॉकेटसदृशः" वृद्धिः अभवत् । यथा, ओसाकातः शङ्घाईपर्यन्तं न्यूनलाभयुक्तस्य विमानसेवायाः स्प्रिंग एयरलाइन्स् इत्यस्य भाडा ३,००० युआन् इत्यस्य समीपे अस्ति । सम्प्रति जापानदेशं प्रति विमानटिकटस्य विषये बहवः आन्तरिकविमानसेवाः सीमितपरिवर्तनानि, रद्दीकरणं, अन्यप्रतिक्रियाः च दत्तवन्तः ।
सीसीटीवी न्यूज इत्यस्य अनुसारं येषु क्षेत्रेषु प्रमुखभूकम्पचेतावनीभिः प्रभाविताः भवितुम् अर्हन्ति तेषु केषुचित् होटेल-उद्योगेषु अपि "रद्दीकरणस्य तरङ्गः" अभवत् । शिजुओका-प्रान्तस्य इजु-द्वीपसमूहे ५५० तः अधिकाः पर्यटकाः शिमोडा-नगरे निवास-आरक्षणं रद्दं कृतवन्तः । वाकायामा-प्रान्तस्य शिराहामा-नगरस्य प्रसिद्धः श्वेत-समुद्रतटः बन्दः अस्ति, आतिशबाजी-कार्यक्रमाः च रद्दाः सन्ति जापानी-वास-उद्योगे बहूनां रद्दीकरणानां प्रतिक्रियाम् अपि केचन घरेलु-अनलाईन-यात्रा-मञ्चाः दत्तवन्तः । Ctrip इत्यनेन उक्तं यत् अद्यैव जापानदेशस्य स्थानीयहोटेलेभ्यः सरायेभ्यः वा बहवः यात्रिकाः स्वस्य बुकिंगं रद्दं कृतवन्तः ।
जापानदेशस्य टोक्योनगरे निवसन् चीनदेशीयः जिओ वाङ्गः चाइना बिजनेस न्यूज इत्यस्मै व्याख्यातवान् यत् जापानदेशे वर्तमानकाले घरेलुविमानटिकटस्य वृद्धिः अस्ति यतोहि जापानदेशे नववर्षस्य दिवसस्य अनन्तरं द्वितीयः अल्पः अवकाशः अस्ति, सर्वे पुनर्मिलनार्थं वा गृहं गच्छन्ति वा यात्रां करोति। अल्पावकाशकालस्य कालखण्डे षट् जेआर-यात्रीपरिवहनकम्पनीनां आँकडानि दर्शयन्ति यत् शिङ्कान्सेन्-नियमितरेखानां कृते आरक्षित-सीट-आरक्षणं पूर्ववर्षस्य अपेक्षया प्रायः १.२ गुणाधिकं प्राप्तवान् जापानदेशस्य आन्तरिकविमानयानानां कृते विमानसेवानां बुकिंग् पूर्ववर्षात् अपरिवर्तितम् आसीत् ।
चीन बिजनेस न्यूज इत्यस्य संवाददातारः टोक्यो, ओसाका, क्योटो इत्यादिषु स्थानेषु बहवः चीनदेशीयाः सह परामर्शं कृतवन्तः, ते सर्वे अवदन् यत् सुपरमार्केट् मालैः समृद्धाः सन्ति, भूकम्पस्य स्थितिविषये अल्पाः जनाः चर्चां कृतवन्तः। "सद्यः अत्यन्तं उच्चतापमानस्य कारणात् सुपरमार्केट्-मध्ये पेयजलस्य बृहत्-पुटस्य अभावः भवति, "सुपरमार्केट्-मध्ये आपदा-निवारण-आपूर्तिः उत्तमरीत्या विक्रीयते, मुख्यतया यतोहि अत्र (जापान) निवसन्तः विदेशिनः अधिकं क्रीणन्ति । वस्तुतः जापानीजनाः अतीव प्रियाः सन्ति वयं चिरकालात् भूकम्पस्य अभ्यस्ताः स्मः” इति केचन चीनदेशीयाः अवदन् यत् अल्पावकाशस्य समये सर्वे पूर्वमेव कानिचन वस्तूनि क्रीणन्ति यतोहि अवकाशकाले केचन दुकानानि बन्दाः भविष्यन्ति।
जिओ वाङ्ग इत्यनेन पत्रकारैः उक्तं यत् भूकम्पस्य चेतावनीनां तुलने जापानदेशे वस्तुतः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य तापतरङ्गाः इत्यादीनां चरममौसमस्य भारं वहितुं भवति। जापानस्य मौसमविज्ञानसंस्थायाः प्रकाशितसूचनानुसारं १२ दिनाङ्के प्रातःकाले जापानदेशस्य इवाटे-प्रान्ते मारिया-तूफानः स्थलप्रवेशं कृतवान् ।
अस्मिन् ग्रीष्मकाले जापानदेशे दुर्लभा तापतरङ्गः अभवत् । जापानस्य आन्तरिककार्याणि संचारमन्त्रालयस्य अग्निशामकविभागस्य आँकडानि दर्शयन्ति यत् जुलै-मासस्य २९ दिनाङ्कात् अगस्त-मासस्य ४ दिनाङ्कपर्यन्तं सप्ताहे सम्पूर्णे जापानदेशे तापघातेन १२,००० तः अधिकाः जनाः चिकित्सालयं प्रेषिताः, तेषु २१ जनाः मृताः
विशाल भूकम्पजोखिमचेतावनी निर्वाहयन्तु
यद्यपि ८ दिनाङ्के भूकम्पात् बहुदिनानि व्यतीतानि तथापि जापानस्य मौसमविज्ञानसंस्थायाः नानकाई-गर्ते विशालस्य भूकम्पस्य चेतावनी न निवृत्ता १२ दिनाङ्के जापानस्य मौसमविज्ञानसंस्थायाः अधिकारिणः अवदन् यत् पृथिव्याः पर्पट्यां अद्यापि कोऽपि अनियमितः परिवर्तनः न ज्ञातः ।
टोक्योविश्वविद्यालयस्य एमेरिटस् प्राध्यापकः नाओ हिराता ८ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् "यत्र कस्मिन् अपि समये विशालः भूकम्पः भवितुम् अर्हति तत्र (प्रमुखभूकम्पस्य) सम्भावना सामान्यसमयापेक्षया अनेकगुणाः वर्धिता अस्ति ." सः अपि अवदत् यत् यदि विश्वे प्रकरणानाम् अवलोकनं क्रियते तर्हि तस्य सम्भावना शतशः एकः एव भवति, तस्य सटीकस्थानं पूर्वानुमानं कर्तुं न शक्यते
जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् यद्यपि चेतावनी जारीकृता अस्ति तथापि तस्य अर्थः न भवति यत् निश्चितसमये भूकम्पः अवश्यमेव भविष्यति प्रान्तेभ्यः कथितं यत् - पूर्वे टोक्योतः दक्षिणे ओकिनावापर्यन्तं – स्थानीय-आपदा-सज्जतायाः जाँचं कुर्वन्तु, भूकम्पस्य सन्दर्भे तत्कालं पलायनार्थं आश्रयस्थानानां पुष्टिं च कुर्वन्तु |.
सार्वजनिकसूचनाः दर्शयन्ति यत् नानकाई गर्तस्य दीर्घता प्रायः ८०० किलोमीटर् अस्ति तथा च जापानदेशस्य दक्षिणपश्चिमतटे स्थिता अस्ति, या टोक्योनगरस्य पश्चिमदिशि स्थितस्य शिजुओकाप्रान्तात् क्युशुद्वीपस्य दक्षिणाग्रपर्यन्तं विस्तृता अस्ति १७०७ तमे वर्षे नानकाई गर्तस्य खण्डनं जातम्, येन जापानदेशे अभिलेखेषु द्वितीयः शक्तिशाली भूकम्पः अभवत्, २०११ तमे वर्षे "३·११" भूकम्पस्य पश्चात् द्वितीयः । १७०७ तमे वर्षात् १८५४ तमे वर्षे १९४४~१९४६ तमे वर्षे च नानकाई-गर्भस्य समीपे प्रमुखाः भूकम्पाः अभवन् । तेषु १९४६ तमे वर्षे ८ तीव्रतायां भूकम्पेन ६.९ मीटर् ऊर्ध्वं सुनामी उत्पन्ना, यत्र प्रायः १३३० जनाः मृताः ।
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के स्थानीयसमये जापानीसरकारस्य भूकम्पजागृतिआयोगेन (J-SHIS) प्रथमवारं उत्तरजलात् जापानसागरे सक्रियदोषाणां दीर्घकालीनमूल्यांकनस्य परिणामाः घोषिताः ह्योगो-प्रान्तस्य निइगाटा-प्रान्तस्य जोएत्सु-क्षेत्रस्य जलं यावत् । अन्वेषणेन ज्ञातं यत् अस्मिन् क्षेत्रे २५ सक्रियदोषाः अथवा दोषक्षेत्राणि सन्ति ये २० किलोमीटर् अधिकदीर्घाः सन्ति तथा च रिक्टर्-मापने ७ वा ततः अधिक-प्रमाणस्य भूकम्पं प्रेरयितुं शक्नुवन्ति अनुमानं भवति यत् नोटोद्वीपसमूहस्य उत्तरतटे स्थितेन दोषक्षेत्रेण अस्मिन् वर्षे जनवरीमासे नोटोद्वीपसमूहे ७.६ तीव्रतायां भूकम्पः उत्पन्नः, सुनामी च प्रवृत्तः
यतो हि जापानदेशे आन्ध्रप्रदेशस्य तूफानः, भूकम्पः, ज्वालामुखीविस्फोटः इत्यादयः प्राकृतिकाः आपदाः बहुधा भवन्ति, अतः जापानराष्ट्रियपर्यटनप्रशासनस्य जालपुटे अपि आपत्कालेषु कथं निवारणं कर्तव्यमिति सुरक्षायुक्तीनां चीनीयसंस्करणं वर्तते