"रेलयानेन जिउझाइगौ भ्रमणं" इत्यस्य एकं पदं समीपे सिचुआन्-किन्घाई रेलमार्गः वर्षस्य अन्तः उद्घाटितः भविष्यति, परिचालनपरीक्षणं च आरभेत ।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कवर न्यूज रिपोर्टर काओ फी
१३ अगस्तदिनाङ्के प्रातः ८ वादने यदा ५५८८० तमे निरीक्षणरेलयानं चेङ्गडुपूर्वस्थानकात् प्रस्थानम् अकरोत् तदा सिचुआन्-किन्घाईरेलमार्गस्य झेनजियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डस्य संयुक्तनिराकरणस्य परीक्षणस्य च सफलसमाप्तिः अभवत् तथा च आधिकारिकतया परिचालनपरीक्षणपदे प्रवेशः अभवत् अपेक्षा अस्ति यत् अस्मिन् वर्षे एव अयं खण्डः सम्पन्नः भूत्वा यातायातस्य कृते उद्घाटितः भविष्यति, तावत्पर्यन्तं "रेलयानेन जिउझैगौ-नगरस्य भ्रमणम्" वास्तविकतां प्राप्स्यति
परिचालनपरीक्षणयानं चेङ्गडुपूर्वरेलस्थानकात् प्रस्थायति
परिचालनपरीक्षा किम् ? चीनरेलवे चेङ्गडु ब्यूरो समूहस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं परिचालनपरीक्षा मुख्यतया दोषसिमुलेशनस्य, आपत्कालीनबचनाअभ्यासस्य, रेलयानस्य माध्यमेन उच्चगतिरेलरेखायाः प्रत्येकस्य प्रणाल्याः सामान्या असामान्यस्थितौ परिवहनसङ्गठनस्य अनुकूलनक्षमतायाः परीक्षणं करोति संचालन आरेख पैरामीटर परीक्षणं तथा आरेखस्य लक्षणानाम् अनुसारं चालनपरीक्षणं, सत्यापनम् यत् वाहनचालनसङ्गठनपद्धतिः परिचालनावश्यकतानां पूर्तिं कर्तुं शक्नोति वा, परिवहनसङ्गठनयोजनायां सुधारं कर्तुं तकनीकी आधारं प्रदातुं च।
सिचुआन-किंग्डाओ रेलवे जेन्जियाङ्गगुआनतः हुआंगशेङ्गगुआनपर्यन्तं खण्डः परिचालनपरीक्षणं आरभते
चेङ्गडु-लान्झौ रेलवे कम्पनीयाः सिचुआन-किन्घाई मुख्यालयस्य सेनापतिः ली क्युन् इत्यनेन उक्तं यत् २०१४ तमे वर्षे सिचुआन-किन्घाई रेलमार्गस्य आधिकारिकप्रारम्भात् आरभ्य सर्वाणि सहभागिनि यूनिट् जटिलभूवैज्ञानिकस्थितयः, कठिननिर्माणं, हाइपोक्सिया इत्यादीनि अनेकानि कठिनतानि पारितवन्तः पठारस्य उपरि, असुविधाजनकं परिवहनं च, परियोजनायाः प्रगतिः गुणवत्तासुरक्षा च सुनिश्चित्य। झेन्जियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डस्य संयुक्तनियुक्तिकरणप्रक्रियायाः कालखण्डे चीनरेलवेक्रमाङ्कस्य ८ ब्यूरो, चीनरेलविद्युत्करणब्यूरो इत्यादिभिः प्रासंगिकैः यूनिटैः अभिजातसैनिकाः सेनापतयः च संयोजिताः, चेङ्गडुब्यूरोस्य प्रासंगिकैः यूनिटैः सह मिलित्वा ते लाइनदण्डं सफलतया सम्पन्नवन्तः -ट्यूनिंग, फाइन-ट्यूनिंग तथा न्यूनतानिराकरणकार्यं परिचालनपरीक्षाणां प्रारम्भार्थं पूर्वापेक्षाः निर्मिताः सन्ति।
परिचालनपरीक्षणयानं सोङ्गपानस्थानकं प्राप्नोति
सिचुआन्-किन्घाई रेलमार्गस्य झेन्जियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डः अस्मिन् वर्षे एव यातायातस्य कृते उद्घाटितः भविष्यति, उच्चगतियुक्ता रेलयाना च प्रत्यक्षतया हुआङ्गलोङ्ग जिउझाई-स्थानकं प्रति गमिष्यति इति सूचना अस्ति इदं स्टेशनं हुआङ्गलोङ्ग-दृश्यक्षेत्रात् प्रायः २६ किलोमीटर् दूरे, जिउझैगौ-दृश्यक्षेत्रात् प्रायः ९० किलोमीटर् दूरे, रुओएर्गाई-प्रेरी-राष्ट्रियनिकुञ्जात् च प्रायः १८० किलोमीटर् दूरे अस्ति भविष्ये पर्यटकाः इतः हुआङ्गलोङ्ग-नगरं प्रायः ३० निमेषेषु, जिउझैगौ-नगरं प्रायः १ घण्टा ४० निमेषेषु च गन्तुं शक्नुवन्ति ।
रेलविभागेन स्मरणं कृतं यत् सिचुआन-किन्घाई रेलमार्गस्य झेन्जियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डः बन्दः पृथक्कृतः च अस्ति, रेखायां कोऽपि अनधिकृतः प्रवेशः अथवा सीमायां घुसपैठः अवैधः अस्ति, रेलवेजनसुरक्षाअङ्गाः गम्भीरतापूर्वकं तस्य अन्वेषणं करिष्यन्ति, तस्य निवारणं च करिष्यन्ति विधिनानुसारेण । तस्मिन् एव काले परीक्षणकाले रेलयानं उच्चवेगेन प्रचलति, रेखायाः समीपे ड्रोन्, पतङ्गाः इत्यादीनि वायुयानानि न उड्डीयन्ते रेलयानस्य सुरक्षां संकटं जनयति इति किमपि कर्तुं निषिद्धम्।
सिचुआन्-किन्घाई रेलमार्गस्य चेङ्गडु पूर्वतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डस्य योजनाबद्धचित्रम्
पदार्थ:
सिचुआन्-किन्घाई रेलमार्गः चेङ्गडु-पूर्वस्थानकात् आरभ्य सिचुआन्-प्रान्तस्य चेङ्गडु-नगरं, आबा-प्रान्तं च, गन्सु-प्रान्तस्य गन्नान्-प्रान्तं, हुआङ्गनन्-प्रान्तं, हैडोङ्ग-नगरं, किङ्घाई-प्रान्तस्य च झिनिङ्ग-नगरं च गच्छति, मुख्यरेखायाः च सह सम्बद्धा भवति प्रायः ८३६ किलोमीटर् दीर्घः अस्ति तथा च प्रतिघण्टां २०० किलोमीटर् यावत् डिजाइनवेगः अस्ति । अस्मिन् समये परिचालनपरीक्षणं झेन्जियाङ्गगुआनतः हुआङ्गशेङ्गगुआन्पर्यन्तं खण्डः अस्ति, यस्य कुलदीर्घता प्रायः ७० किलोमीटर् अस्ति तथा च झेनजियाङ्गगुआन्, सोङ्गपान्, हुआङ्गलोङ्ग जिउझाई, हुआङ्गशेङ्गगुआन् च सहितं चत्वारि स्टेशनानि सन्ति
झेन्जियाङ्ग-दर्रात् हुआङ्गशेङ्ग-दर्रपर्यन्तं खण्डस्य निर्माणस्य समयसूची : १.
सितम्बर २०१४ : निर्माणं आरब्धम्;
२०२४ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्के देशेङ्ग-सुरङ्गस्य निर्माणं सम्पन्नम्, जिउझैगौ-नगरं प्राप्तुं रेलयानस्य अन्तिमः "अवरोधकः" उत्खनितः;
२०२४ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्कः : सम्पूर्णस्य मुख्यरेखायाः पटलविन्यासः सम्पन्नः;
२०२४ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्के : त्रयः अपि नूतनाः स्टेशनभवनानि सम्पन्नानि;
२०२४ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्कः : संयुक्तदोषनिवारणपरीक्षणपदे प्रवेशः;
२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्कः : परिचालनपरीक्षणचरणस्य प्रवेशः ।
(चित्रं चेङ्गलान् रेलवे कम्पनीयाः सौजन्येन)