समाचारं

शिझुहुआटिङ्ग् ग्रामे "नवः कृषकः" लियू जुन् प्रति एकरलाभं १० गुणाधिकं वर्धयितुं "चावल-मण्डूक-सहजीवनम्" इति प्रतिरूपस्य अन्वेषणं करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वयं तण्डुलस्य उत्पादनं कर्तुं एतावन्तः उत्तमाः स्मः, किमर्थं मण्डूकपालनं कर्तुम् इच्छामः?" भ्रान्त्या तस्मिन् । सः एतत् कार्यं कृतवान् यत् सर्वेषां अपेक्षितं नासीत्, सः यत् "मण्डूकतण्डुलं" उत्पादितवान् तत् च चोङ्गकिङ्ग्-नगरस्य हरित-कृषि-उत्पादेन पुरस्कृतम् ।
४८ वर्षीयः लियू जुन् शिझु-मण्डलस्य लिन्क्सी-नगरस्य हुआटिङ्ग्-ग्रामस्य अस्ति । प्रारम्भिकवर्षेषु सः स्वपत्न्या जेङ्ग होङ्ग्कुन् इत्यनेन सह झेजियाङ्ग-नगरस्य वेन्झौ-नगरे जूताकारखाने कार्यं कृतवान् । २०१५ तमे वर्षे वृद्धानां बालकानां च परिचर्यायै दम्पती कृषिं कर्तुं स्वगृहनगरं प्रत्यागन्तुं निश्चयं कृतवान् ।
एकवर्षे तण्डुलस्य उत्पादनेन कष्टेन एव जीवनयापनं कर्तुं शक्यते यदि भवान् इच्छति यत् भवतः परिवारः उत्तमं जीवनं जीवेत् तर्हि केवलं कृषिः निश्चितरूपेण कार्यं न करिष्यति । भूमितः अधिकं लाभं कथं प्राप्नुयात् ? लियू जुन् "तण्डुल-मण्डूक-सहजीवनम्" इति प्रतिरूपे स्वस्य दृष्टिः स्थापयति ।
"एकैकैकर् भूमिः २५०० किलोग्राममण्डूकान् पोषयितुं शक्नोति। प्रतिकिलोग्राममण्डूकान् २० युआन् मूल्येन एकैकैकरे तण्डुलक्षेत्रे एव वेन्झौनगरे कार्यं कुर्वन् लियू जुन् इत्यनेन कृष्णबिन्दुयुक्ताः मण्डूकाः स्वादिष्टाः पदार्थाः इति आविष्कृतम् स्थानीयभोजनागारयोः अतीव लोकप्रियम्। २०१६ तमे वर्षे सः मण्डूकपालनाय २० एकरभूमिं स्थानान्तरितवान् ।
▲शिझु तुजिया स्वायत्तमण्डलस्य लिन्क्सीनगरस्य हुआटिंग् ग्रामे १५० एकड़परिमितं "चावल-मण्डूक सहजीवनम्" रोपणं प्रजननं च आधारम्। रिपोर्टरः झाओ वेइपिङ्ग् इत्यस्य चित्रम्
जियांगसु तथा झेजियांग इत्यत्र निरन्तरं अन्वेषणस्य अध्ययनस्य च भ्रमणस्य अनन्तरं लियू जून इत्यनेन २०२१ तमे वर्षे "चावल-मण्डूक सहजीवनम्" मॉडलस्य विस्तारः ८० एकर् यावत् कृतः तथा च चोङ्गकिंग जुन्होङ्ग कृषि विकास कम्पनी लिमिटेड् इत्यस्य पञ्जीकरणं कृतम्
"एप्रिलमासे मण्डूकानां अंकुराः मुक्ताः भवन्ति, मेमासे च तण्डुलानां प्रत्यारोपणं भवति। अगस्तमासे मण्डूकाः स्थूलाः भविष्यन्ति, तण्डुलाः पीताः च भविष्यन्ति। एतेन कृषिऋतुः विलम्बः न भविष्यति, परन्तु आयस्य वृद्धिः अपि भविष्यति, द्वौ अपि मारयिष्यति।" एकेन पाषाणेन पक्षिणः।" लियू जुन् अवदत्, "तण्डुल-मण्डूक-सहजीवनम्" इति उत्तमः विचारः। रोपणस्य प्रजननस्य च पारिस्थितिकचक्रं प्रतिरूपम्। सरलतया वक्तुं शक्यते यत् कृष्णबिन्दुयुक्तस्य मण्डूकस्य मलस्य उपयोगः तण्डुलानां कृते उर्वरकरूपेण भवति, मण्डूकः तण्डुलैः सह पालितस्य अनन्तरं तण्डुलानां उच्चगुणवत्तायाः, अधिकस्य किफायती च भवति, येन जलस्य द्विगुणस्य च उपयोगः भवति फलानि लभते।
उत्तमचावलगुणवत्तायाः कारणात् लियू जूनस्य प्रजननाधारे चावलेन "किलिन्बा चावल मण्डूक चावल" इति व्यापारचिह्नं पञ्जीकृतम्, तथा च अद्यतने एव हरितभोजनप्रमाणपत्रं प्राप्तम् अस्ति तथा च स्वकीयं अद्वितीयं पैकेजिंग् ब्राण्ड् च अस्ति तस्मिन् एव काले मध्य-चोङ्गकिङ्ग्-नगरस्य परितः च जिल्हेषु, काउण्टीषु च भोजनमेजयोः कृषि-कृताः कृष्ण-बिन्दुयुक्ताः मण्डूकाः अपि विशेष-विनोदः अभवन्
यथा यथा "तण्डुल-मण्डूक-सहजीवनम्" इति प्रतिरूपं अधिकाधिकं परिपक्वं भवति तथा तथा तण्डुल-मण्डूक-प्रजनन-आधारः परितः ग्रामजनानां कृते अपि रोजगारं सृजति, येन ते गृहे एव स्वस्य आयं वर्धयितुं शक्नुवन्ति तेषु अन्यतमः अस्ति ।
"अहम् अत्र मासे ३,००० युआन् कृते कार्यं करोमि, अतिरिक्तसमये कार्यं करोमि चेत् अतिरिक्तसमयवेतनं प्राप्नोमि। मम दायित्वं भवति यत् मण्डूकान् पोषयितुं, तृणानि कटयितुं, जलस्य प्रबन्धनं कर्तुं, तण्डुलानां कटनं च प्रायः २० दिवसेषु भवति..." इति कुई बिङ्गफाङ्गः अवदत् यत् सा कार्यं कर्तुं शक्नोति तस्याः गृहात् बहिः धनं अर्जयतु, स्वपरिवारस्य पालनं च कुरुत।
▲शिझु तुजिया स्वायत्तमण्डलस्य लिन्क्सीनगरस्य हुआटिंग् ग्रामे १५० एकड़परिमितं "चावल-मण्डूक सहजीवनम्" रोपणं प्रजननं च आधारम्। रिपोर्टरः झाओ वेइपिङ्ग् इत्यस्य चित्रम्
अद्यत्वे लियू जुन् इत्यनेन सफलतया अन्वेषितेन "चावल-मण्डूक-सहजीवनस्य" नूतन-पारिस्थितिक-रोपण-प्रतिरूपेण कृषिभूमिस्य व्यापक-उपयोग-दरः, उत्पादन-दक्षता च सुधारः, ग्रामजनानां आयः वर्धितः, स्थानीय-विशेष-उद्योगः च अभवत् अस्य आदर्शस्य माध्यमेन वर्तमानकाले प्रति मु ४०० किलोग्रामात् अधिकं तण्डुलं २५०० किलोग्रामं च मण्डूकानां कटनी भवति एकस्य जातिस्य ४० गुणाधिकं भवति ।
एतावता "कम्पनी + कृषकः" प्रतिरूपस्य माध्यमेन १० तः अधिकाः कृषकाः १५० एकराधिकं "तण्डुल-मण्डूक-सहजीवनम्" प्रजनन-आधारं विकसितुं प्रेरिताः सन्ति, येन एकलक्ष-युआन्-तः अधिकस्य औसत-गृह-आय-वृद्धिः प्राप्ता, यत् नूतनं जातम् स्थानीयकृषकाणां कृते स्वस्य आयं वर्धयितुं धनिकतां प्राप्तुं च विकल्पः।
"अनन्तरं अहं स्केलस्य विस्तारं निरन्तरं कर्तुम् इच्छामि, अधिकग्रामीणानां आयं वर्धयितुं प्रयतन्ते, तण्डुलमण्डूकप्रजनन-उद्योगं च बृहत्तरं सशक्तं च कर्तुम् इच्छामि लियू जुन् भविष्यस्य विकासे विश्वासेन परिपूर्णः अस्ति field symbiosis" as a carrier to explore चावलमण्डूकरोपणं प्रजननं च, प्रसंस्करणं, अनुसन्धानं, पर्यटनं च एकीकृत्य सम्पूर्णा औद्योगिकशृङ्खला अधिकान् ग्रामजनान् स्वस्य आयं वर्धयितुं प्रेरितवती अस्ति।
प्रतिवेदन/प्रतिक्रिया