समाचारं

"दशकोटिपरियोजनानां" रक्षणार्थं विधानस्य उपयोगः कथं करणीयः? लोकनीतिविशेषज्ञाः एवम् वदन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक रिपोर्टर शि लिवेई साझा गठबंधन·झुजी शौ सियुए
संवाददाता कोङ्ग ज़िहे इत्यस्य चित्रम्
"झेजियांग-प्रान्तस्य "दश-लक्ष-परियोजनानां" नियमाः" अस्मिन् वर्षे अस्माकं प्रान्ते एकः प्रमुखः विधायी-परियोजना अस्ति । सम्प्रति "झेजियांग प्रान्ते "दशलाख परियोजना" नियमाः (मसौदा)" सम्प्रति जनमतं याचन्ते । १२ अगस्तदिनाङ्के झेजियांगविश्वविद्यालयस्य लोकनीतिसंशोधनसंस्था, प्रान्तीयजननीतिसंशोधनसंस्था, प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः कानूनीकार्यसमितिः, प्रान्तीयकृषिग्रामीणकार्यविभागः च संयुक्तरूपेण १७६तमं लोकनीतिसैलूनं आयोजितवन्तः to discuss how to use laws to " "दश मिलियन परियोजना" सशक्तं करोति मूल्यं च योजयति।
प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः कानूनीकार्यसमितेः प्रभारी सम्बद्धेन व्यक्तिना परिचयः कृतः यत् मसौदे "दशकोटिपरियोजनायाः कार्यान्वयनार्थं आवश्यकेषु विषयेषु, सुधारस्य तत्कालीनावश्यकतासु, तृणमूलस्य अपेक्षासु च केन्द्रितः अस्ति , तथा जनानां आकांक्षाः, तथा च अभिनवव्यवस्थानिर्माणं, कुलम् ८ अध्यायाः ५४ लेखाः च सन्ति । इदं विधानं संस्थागतस्तरस्य झेजियांगस्य "दशलाखपरियोजनानां" व्यावहारिकानुभवं ठोसरूपेण स्थापयति, एतत् "दशलाखपरियोजनायाः" पद्धतीनां तन्त्राणां च रूपरेखां ददाति, सैद्धान्तिकपरिणामानां, व्यावहारिकपरिणामानां, संस्थागतसाधनानां च व्यवस्थितरूपेण एकीकरणं करोति, तथा च तस्मिन् निहितविकासस्य माध्यमेन चालयति the "Ten Millions Project" अवधारणाः, कार्यविधयः, प्रचारतन्त्राणि च।
सभायां उपस्थिताः विशेषज्ञाः सुझावम् अददुः यत् अस्माभिः दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अध्ययनं कार्यान्वयनञ्च करणीयम् यत् एतत् सुनिश्चितं भवति यत् प्रमुखसुधाराः कानूनस्य आधारेण सन्ति, यथार्थतः प्रवर्तन्ते, स्थानीयपरिस्थितौ उपायान् अनुकूलयन्ति, स्थापनं च भवति प्रथमं ततः भङ्गः। विगतदशकद्वयेषु "दशलक्षपरियोजनया" झेजियांगस्य ग्रामीणोद्योगे, पारिस्थितिकीशास्त्रे, संस्कृतिषु, जनानां आजीविकायाः ​​अन्येषु पक्षेषु गहनपरिवर्तनं प्रवर्धितम् अस्ति विधानेन “दशलक्षपरियोजनानां” अभ्यासे झेजियाङ्गस्य केचन प्रभावी मूलभूताः अनुभवाः परिष्कृताः भवेयुः तथा च संस्थागतमान्यतानां समुच्चयः निर्मातव्याः यस्य प्रतिकृतिः, प्रचारः, कार्यान्वितः च भवितुम् अर्हति
कानूनेन "दशकोटिपरियोजनानां" परिवर्तनं सर्वकाराद् ग्रामजनानां कृषकाणां च कृते प्रवर्धितव्यं यत् उत्तमानाम् उत्तमानाम् चयनात् सामान्यसमृद्धिपर्यन्तं ग्राम्यक्षेत्राणां परिवर्तनं प्रवर्धितव्यम् निर्माणं ग्रामनिर्माणस्य रक्ताधानात् रक्तसृजनप्रकारे परिवर्तनं प्रवर्धयितुं सुन्दरनिर्माणात् निर्माणं प्रति प्रवर्धनं यत् ग्रामाणां प्रक्रियानिर्माणं प्रति समानं ध्यानं ददाति; प्रभावशीलतां, सुधारणतन्त्रं च स्थापयति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया