संख्याः वाहनबाजारस्य विषये चर्चां कुर्वन्ति丨जुलाईमासे नवीन ऊर्जानिर्मातृणां विक्रयमात्रायां "एकः सुपर, अनेकाः सशक्ताः" इति स्थितिः दर्शिता।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड नेट मोमेंट न्यूज 12 अगस्त(सञ्चारकः लाङ्ग जेन्) अन्तिमेषु वर्षेषु घरेलुनवीनऊर्जावाहनानां तीव्रविकासस्य आरम्भः अभवत् । जुलैमासे घरेलुनवीनऊर्जावाहनानां मासिकप्रवेशस्य दरः ५०% अतिक्रान्तवान्, मासिकविक्रयः च प्रथमवारं ईंधनवाहनानां विक्रयणं अतिक्रान्तवान् एषा माइलस्टोन्-सफलता चीनीयवाहनविपण्ये नूतनानां ऊर्जावाहनानां महत्त्वपूर्णं बलं जातम् इति चिह्नयति
यात्रीकारसङ्घेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं राष्ट्रिययात्रीकारविपण्ये जुलैमासे १७२ लक्षं यूनिट् खुदराविक्रयः अभवत्, येषु ८७८,००० नवीनऊर्जावाहनानि नवीनऊर्जावाहनविपण्ये विक्रीताः (जुलाईमासे ८४०,००० ईंधनयात्रीवाहनानि विक्रीताः), क वर्षे वर्षे ३६.९% वृद्धिः, मासे मासे ३६.९% वृद्धिः च अस्य २.८% वृद्धिः अभवत्, यत्र ५१.१% प्रवेशः अभवत्, यत् ३६.१% प्रवेशदरात् १५% वृद्धिः अभवत् गतवर्षस्य एव अवधिः।
घरेलु-नवीन-ऊर्जा-वाहन-विपण्यस्य प्रबल-वृद्धि-प्रवृत्त्या प्रमुख-नवीन-ऊर्जा-वाहन-निर्मातृणां अपि उत्तमं प्रदर्शनं कृतम् अस्ति ।
२०२४ तमस्य वर्षस्य जुलैमासे नवीन ऊर्जानिर्मातृणां खुदराविक्रयक्रमाङ्कनात् न्याय्यं चेत्, GAC Aion इत्येतत् विहाय, क्रमाङ्कनस्य सर्वेषु शीर्षदशनिर्मातृषु वर्षे वर्षे वृद्धिः दर्शिता अस्ति , with year-on-year growth of GAC Aian इत्यस्य विक्रयमात्रायां क्रमशः ८२६.७% तथा २९२.१% न्यूनता अभवत्, यदा तु GAC Aian इत्यस्य विक्रयः वर्षे वर्षे २७.१% न्यूनः अभवत्
नवीन ऊर्जावाहनविपण्यं “एकः सुपर, अनेकाः प्रबलाः” इति स्थितिं प्रस्तुतं करोति ।
विक्रयसूचौ घरेलुनवीनऊर्जावाहनविपण्यं “एकः सुपर, बहवः सशक्ताः” इति स्थितिं प्रस्तुतं करोति । तेषु BYD विक्रयक्रमाङ्के निरपेक्षतया अग्रणीः अस्ति ।
बाजारमाङ्गेन चालितः BYD प्लग-इन् संकर-उत्पादानाम् प्रतिस्पर्धां सुदृढं कुर्वन् अस्ति । २५ जुलै दिनाङ्के BYD इत्यनेन द्वौ "भारौ बम्बौ" विपण्यां पातितौ: Song L DM-i तथा new Song PLUS DM-i, यस्य मूल्यं १३५,८००-१७५,८०० युआन् आसीत् "डबल सोङ्ग" इत्यस्य प्रक्षेपणेन सोङ्गस्य लोकप्रियता अधिकं सुदृढा अभवत् इति सर्वाधिकं विक्रयणं SUV अस्ति।
तस्मिन् एव काले BYD इत्यस्य उच्चस्तरीयः मार्गः अपि निरन्तरं उन्नतः अस्ति 5 श्रृङ्खला 50,000 युआन् न्यूनीकृता आसीत् , विक्रयः वर्धते इति अपेक्षा अस्ति।
BYD इत्यस्य ब्राण्ड् मॉडल्
BYD इत्यस्य अनन्तरं Geely Automobile, Changan Automobile, Chery Automobile इत्यादीनां स्वतन्त्रब्राण्ड्-सहिताः पारम्परिकाः कार-कम्पनयः नूतन-ऊर्जा-क्षेत्रे प्रयत्नाः निरन्तरं कुर्वन्ति, ते च दृढतया उदयं कर्तुं आरभन्ते
यथा, जीली आटोमोबाइलस्य नूतन ऊर्जामाडलस्य विक्रयः जुलैमासे ५७,२०० यूनिट् अतिक्रान्तवान्, यत् वर्षे वर्षे ६२.८% वृद्धिः अभवत् । अद्यतनस्य तीव्रविपण्यप्रतिस्पर्धायां नूतना ऊर्जा जीली ऑटो इत्यस्य विकासाय मुख्या चालकशक्तिः अभवत् । जीली आटोमोबाइल ग्रुप् इत्यस्य मुख्यकार्यकारी गन् जियायुए इत्यनेन उक्तं यत्, "वर्षस्य उत्तरार्धं जीली इत्यस्य 'उत्पादवर्षम्' अस्ति। जीली, लिङ्क् एण्ड् को, जिक्री इत्यादयः ब्राण्ड् इत्यनेन नूतनानि उत्पादनानि विमोचितानि। कम्पनी २० लक्षं विक्रयं प्राप्तुं विश्वसिति सम्पूर्णवर्षस्य लक्ष्यम्” इति ।
पूर्वं नूतनशक्तिक्षेत्रे "अर्धमार्गेण पृष्ठतः" आसीत् चेरी ऑटोमोबाइलः अपि स्वस्य "नवीनप्रक्षेपणम्" त्वरयति । तथ्याङ्कानि दर्शयन्ति यत् चेरी आटोमोबाइल इत्यनेन जुलैमासे ३३,५०० नवीन ऊर्जामाडलं विक्रीतम्, यत् वर्षे वर्षे २९२.१% वृद्धिः अभवत्, क्रमाङ्कने अष्टमस्थानं प्राप्तवान् ।
लिडियाल्, लीपमोटर इत्यादीनां नूतनानां कारनिर्माणबलानाम् विक्रयः जुलैमासे नूतनं उच्चतमं स्तरं प्राप्तवान्
क्रमाङ्कने ली ऑटो, साइरस, लीपमोटर इत्यादीनां नूतनानां कारनिर्माणशक्तीनां सङ्ख्या अपि उत्तमं प्रदर्शनं कृतवती तेषु ली ऑटो, लीपमोटर च जुलैमासे विक्रये नूतनानि उच्चतमानि स्थानानि प्राप्तवन्तः ।
जुलैमासे ली ऑटो इत्यनेन ५१,००० नूतनाः काराः वितरिताः, येन वर्षे वर्षे ४९.४% वृद्धिः अभवत्, येन २०२३ तमस्य वर्षस्य डिसेम्बरमासे ५०,३५३ वाहनानां अनन्तरं मासिकविक्रयः ५०,००० वाहनानां अतिरिक्तं द्वितीयवारं अभवत् २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं ली ऑटो इत्यनेन कुलम् ८७३,३४५ वाहनानि वितरितानि, येन कुलवितरणमात्रायां चीनस्य नवीनशक्तिब्राण्ड्-मध्ये प्रथमस्थानं प्राप्तम् ।
"लिक्सियाङ्ग एल 6 स्वस्य सशक्तं प्रदर्शनं निरन्तरं कुर्वन् अस्ति, मासिकवितरणमात्रायां पङ्क्तिबद्धरूपेण 20,000 यूनिट् अधिकं भवति, यत् ली ऑटो इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली क्षियाङ्गः 200,000 तः 300,000 युआन् यावत् मूल्यपरिधिषु उष्णं उत्पादं भवति। तदतिरिक्तं आदर्श एनओए इत्यस्य विमोचनात् आरभ्य स्मार्टड्राइविंग् प्रौद्योगिक्याः उपयोक्तृणां ध्यानं मान्यता च महतीं वृद्धिं प्राप्तवती अस्ति जुलाईमासे एनओए कार्येण सुसज्जितानां एडी मैक्स मॉडल् इत्यस्य आदेशमात्रायां महती वृद्धिः अभवत्
लीपमोटरस्य वितरणस्य मात्रा अपि जुलैमासे नूतनं उच्चस्थानं प्राप्तवान्, यत् वर्षे वर्षे ५४.१% वृद्धिः अभवत्, क्रमाङ्कने दशमस्थानं प्राप्तवान् । तेषु Leapmoo C16 इत्यस्य प्रक्षेपणानन्तरं प्रथममासे एव आदेशाः १०,००० युआन् अतिक्रान्ताः, देशे सर्वत्र वितरणं आरब्धम्, येन Leapao इत्यस्य विक्रयः अधिकं वर्धितः तदतिरिक्तं ३० जुलै दिनाङ्के लीपमोटर इन्टरनेशनल् इत्यनेन शङ्घाई-बन्दरगाहतः यूरोप्-देशं प्रति लीप्मोटर सी१०, टी०३ विद्युत्वाहनानां प्रथमः समूहः प्रेषितः अस्ति
यद्यपि पारम्परिक-अति-ऋतु-मूल्य-युद्धम् इत्यादिभिः कारकैः यात्रीकार-विपण्यस्य समग्र-प्रवृत्तिः न्यूनीभूता अस्ति तथापि अद्यापि प्रवृत्तेः विरुद्धं नूतनाः ऊर्जा-वाहनानि वर्धन्ते, जुलै-मासे बहवः नूतनाः ऊर्जा-निर्मातारः उत्तमं प्रदर्शनं कृतवन्तः यथा यथा “पुराण-नवीन” नीतिः अग्रे गच्छति तथा तथा नूतनानां ऊर्जावाहनानां अवसरस्य खिडकी भविष्यति, नूतन ऊर्जायाः प्रवेशस्य दरः च निरन्तरं वर्धते इति अपेक्षा अस्ति