2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अधिकाधिकजटिलभूराजनैतिकवित्तीयवातावरणस्य सम्मुखे वैश्विककेन्द्रीयबैङ्कानां सुवर्णक्रयणस्य उत्साहः अस्मिन् वर्षे प्रथमार्धे अनिवृत्तः एव अभवत् विश्वस्वर्णपरिषदः नवीनतमसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे प्रथमषड्मासेषु वैश्विककेन्द्रीयबैङ्कैः ४८३ टनसुवर्णस्य धारणा वर्धिता, वर्षे वर्षे ५% वृद्धिः, तस्मिन् एव काले अभिलेखात्मकः उच्चतमः च इतिहासे ।
अतः पूर्वं २०२२ तमे वर्षे वैश्विककेन्द्रीयबैङ्काः स्वस्य सुवर्णस्य धारणाम् १,०८२ टनं वर्धितवन्तः, येन २०२३ तमे वर्षे केन्द्रीयबैङ्काः स्वस्य सुवर्णभण्डारं १०३७ टनपर्यन्तं वर्धितवन्तः, यत् इतिहासे द्वितीयं सर्वोच्चम् अस्ति
विश्वसुवर्णपरिषदः प्रतिवेदनेन ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे उदयमानविपण्येषु केन्द्रीयबैङ्काः सुवर्णक्रयणे मुख्यशक्तिः एव अभवन् तेषु तुर्कीदेशस्य केन्द्रीयबैङ्कः स्वस्य सुवर्णस्य भण्डारं ४५ टनपर्यन्तं वर्धयित्वा बृहत्तमः क्रेता अभवत्; ३० टन ।
चीनस्य जनबैङ्कस्य नवीनतमदत्तांशैः ज्ञायते यत् मेमासात् आरभ्य केन्द्रीयबैङ्केन त्रयः मासाः यावत् सुवर्णधारणं स्थगितम् अस्ति नवीनतमप्रतिवेदने ज्ञायते यत् जुलैमासस्य अन्ते मम देशस्य सुवर्णभण्डारः ७२.८ मिलियन औंसः (प्रायः २,२६४ टन), गतमासस्य समानम् । अस्मिन् वर्षे मे-मासात् पूर्वं चीन-देशस्य जनबैङ्केन १८ मासान् यावत् क्रमशः सुवर्णस्य भण्डारः वर्धितः आसीत्, यत्र मेट्रिक-रूपेण कुलम् प्रायः ३१६ टन-सुवर्णं क्रीतवान् आसीत्
अस्मिन् वर्षे आरम्भात् मध्यपूर्वयुद्धं, अमेरिकीनिर्वाचनं च इत्यादीनि भूराजनीतिकविषयाणि विवर्तनानि अनुभवन्ति, येन सुवर्णस्य सुरक्षित-आश्रय-सम्पत्त्याः कार्यं प्रकाशितम् |. विश्वस्वर्णपरिषदः आँकडानि दर्शयन्ति यत् जुलैमासे वैश्विकसुवर्णस्य ईटीएफ-संस्थासु ३.७ अरब अमेरिकी-डॉलर्-रूप्यकाणां पूंजीप्रवाहः आकर्षिता, यत् २०२२ तमस्य वर्षस्य एप्रिल-मासात् नूतनं उच्चतमम् अस्ति । एतत् "अपूर्वं" राजनैतिकस्थित्या सह सङ्गच्छते उदाहरणार्थं २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिपदस्य रिपब्लिकनपक्षस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य हत्या अभवत्, तथा च डेमोक्रेटिकपक्षस्य उम्मीदवारः जोसेफ् बाइडेन् राष्ट्रपतिपदस्य अभियानात् निवृत्तः अभवत् । प्रवाहाः सुरक्षितस्थानानां माङ्गल्याः वर्धनं सूचयन्ति ।
जुलाईमासस्य अन्ते जापानी येनस्य व्याजदरवृद्ध्या मन्दगतिव्यापारेण च प्रभावितः वैश्विकतरलता कठिना अस्ति, सुवर्णमूल्यानि च किञ्चित् समायोजितानि तथापि अल्पकालीनतरलतायाः नकारात्मकप्रभावस्य पचनस्य अनन्तरं सुवर्णस्य मूल्यानि बहिः आगच्छन्ति समायोजनविपण्यम् । प्रेससमये वर्षस्य आरम्भात् लण्डन्-सुवर्णस्य १८% अधिकं वृद्धिः अभवत्, अस्मिन् वर्षे अद्यावधि न्यूयॉर्क-कोमेक्स-सुवर्णस्य प्रायः २०% वृद्धिः अभवत्
विश्लेषकाः अवदन् यत् आगामिषु कतिपयेषु मासेषु अमेरिकी-अर्थव्यवस्थायाः शीतलीकरणं, वैश्विक-भूराजनीतिक-सङ्घर्षाः च इत्यादिभिः कारकैः सह मिलित्वा फेडरल्-रिजर्व-व्याज-दर-कटाह-चक्रस्य समीपस्थस्य पृष्ठभूमितः सुवर्णस्य मूल्येषु निरन्तरं उतार-चढावः, वृद्धिः च भविष्यति इति अपेक्षा अस्ति
“विपणनं निरन्तरं अपेक्षते यत् फेडरल् रिजर्वः दरकटनचक्रं आरभुं प्रवृत्तः अस्ति इतिशिकागो मर्केंटाइल एक्सचेंजफेड वॉच टूल् इत्यस्य अनुसारं अगस्तमासस्य १० दिनाङ्कपर्यन्तं फेडः अस्मिन् वर्षे सितम्बरमासे संघीयनिधिलक्ष्यदरं २५ आधारबिन्दुभिः ५.००%-५.२५% यावत् कटौतीं करिष्यति इति संभावना ५१.०% अस्ति, संघीयनिधिषु कटौतीयाः सम्भावना च अस्ति लक्ष्यदरः ५० आधारबिन्दुभिः ४.७५%-५.००% यावत् ४९.०% अस्ति । मौद्रिकगुणाः वित्तीयगुणाः च अद्यापि सुवर्णस्य मूल्यं ऊर्ध्वं उतार-चढावम् उपरि धक्कायिष्यन्ति। " " .जीएफ प्रतिभूतिशोधप्रतिवेदने उक्तम्।
सैक्सो-बैङ्कस्य वस्तु-रणनीत्याः प्रमुखः ओले हन्सेन् अपि एकस्मिन् प्रतिवेदने अवदत् यत् सः अद्यापि सुवर्णस्य विषये वृषभं अनुभवति। सः अन्येषु क्षेत्रेषु अशान्तिविरुद्धं सुवर्णं विविधं हेजं भवति इति बोधयति तदतिरिक्तं यदि फेडरल् रिजर्वः सितम्बरमासे व्याजदरेषु कटौतीविण्डो उद्घाटयति तर्हि व्याजदरसंवेदनशीलनिवेशकाः ईटीएफद्वारा स्वर्णविपण्यं प्रति प्रत्यागन्तुं शक्नुवन्ति।
"सुवर्णस्य कृते, वर्धिता अनिश्चितता, (राजनैतिक) घटनाजोखिमः च तस्मिन् निवेशकानां रुचिं स्थापयितुं शक्नोति।" निर्वाचनानन्तरं निवेशकाः पुनः अमेरिकीसरकारस्य ऋणस्य घातस्तरस्य च प्रति ध्यानं प्रेषयितुं शक्नुवन्ति, येन सुवर्णे निवेशकानां रुचिः उच्चस्तरस्य भवति
सिटिक प्रतिभूतिसः अवदत् यत् अल्पकालीनसुवर्णमूल्यप्रवृत्तिः व्याजदरे कटौतीव्यवहारस्य, अमेरिकी आर्थिकापेक्षाणां, निर्वाचनस्य प्रभावस्य च उपरि निर्भरं भवति। फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते ततः परं अमेरिकी आर्थिकप्रवृत्तिः निर्वाचनस्य परिणामः च निर्धारयिष्यति यत् सुवर्णस्य वृद्धिः निरन्तरं भवितुम् अर्हति वा इति। कारकश्रृङ्खलासु सुवर्णस्य विषये केन्द्रीयबैङ्कस्य दृष्टिकोणः महत्त्वपूर्णः प्रभावकः कारकः अस्ति ।
जूनमासे विश्वस्वर्णपरिषद्द्वारा प्रकाशितेन नवीनतमेन सर्वेक्षणेन ज्ञातं यत् २९% केन्द्रीयबैङ्काः आगामिषु १२ मासेषु सुवर्णभण्डारं वर्धयितुं योजनां कृतवन्तः, यत् २०१८ तमे वर्षे सर्वेक्षणस्य आरम्भात् सर्वोच्चस्तरः आसीत् केवलं ३% केन्द्रीयबैङ्काः स्वसुवर्णभण्डारस्य न्यूनीकरणस्य योजनां कृतवन्तः इति अवदन् । सर्वेक्षणस्य अनुसारं केन्द्रीयबैङ्कानां कृते भण्डारं वर्धयितुं मुख्यप्रेरणा: सन्ति: स्वर्णधारणानां पुनः संतुलनं अधिक आदर्शरणनीतिकस्तरं प्रति, तथा च वित्तीयबाजाराणां महङ्गानां च जोखिमानां विषये चिन्ता;
तदतिरिक्तं ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन पूर्वं उक्तं यत् चीनस्य केन्द्रीयबैङ्केन अद्यैव स्वस्य सुवर्णस्य धारणावर्धनस्य प्रक्रिया स्थगितवती अस्ति यतोहि वर्तमानसुवर्णस्य मूल्यं ऐतिहासिकरूपेण उच्चस्तरस्य अस्ति व्ययस्य नियन्त्रणे सहायतार्थं तस्य धारणानां गतिं समुचितरूपेण समायोजयति। परन्तु सः मन्यते यत् अन्तर्राष्ट्रीयभण्डारसंरचनायाः अनुकूलनं निरन्तरं कर्तुं आरएमबी-अन्तर्राष्ट्रीयकरणं निरन्तरं विवेकपूर्वकं च प्रवर्धयितुं दृष्ट्या केन्द्रीयबैङ्कः अद्यापि भविष्ये स्वस्य सुवर्णधारणावर्धनस्य सामान्यदिशि भविष्यति।