समाचारं

२०२४ मुक्तकम्प्यूटिंग् चीनशिखरसम्मेलनम् : मुक्ततायाः कारणात् एआइ विकासः त्वरितः भवति, तथा च मुक्तकम्प्यूटिंग् शक्तिमॉड्यूलविनिर्देशाः प्रारब्धाः भवन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १२ अगस्त (युआन जियावेई क्षिया बिन्) २०२४ तमे वर्षे मुक्तकम्प्यूटिंग् चीनशिखरसम्मेलनं अद्यैव बीजिंगनगरे आयोजितम् आसीत् यत् मुक्तकम्प्यूटिंग् कृत्रिमबुद्धेः विकासं कथं त्वरयति इति सम्मेलनस्य केन्द्रबिन्दुः अभवत्। सत्रे "ओपन कम्प्यूटिंग मॉड्यूल (OCM)" विनिर्देशस्य आधिकारिकरूपेण प्रारम्भः अभवत् सदस्यानां प्रथमसमूहे चीन इलेक्ट्रॉनिक्स मानकसंस्था, बैडु, जिओहोंगशु, इन्स्पर् इन्फॉर्मेशन, लेनोवो, सुपर फ्यूजन, इन्टेल, एएमडी तथा अन्याः संस्थाः उद्यमाः च सन्ति इदं प्रथमं घरेलुसर्वरगणनामॉड्यूलडिजाइनविनिर्देशः अस्ति अपस्ट्रीम-डाउनस्ट्रीम-उद्योगाः संयुक्तरूपेण मानकीकृत-कम्प्यूटिंग-शक्ति-मॉड्यूल-इकायानां स्थापनां कर्तुं, मुक्तसहकार्यस्य, एकीकृत-नवाचारस्य औद्योगिक-पारिस्थितिकीतन्त्रस्य निर्माणं कर्तुं, कृत्रिम-बुद्धि-प्रौद्योगिक्याः अभिनव-विकासं च उत्तेजितुं आशां कुर्वन्ति

Caption: "Open Computing Module (OCM)" विनिर्देशः आधिकारिकतया प्रारब्धः । छायाचित्रम् : आयोजकेन प्रदत्तं छायाचित्रम्।

अस्य शिखरसम्मेलनस्य आयोजनं मुक्तकम्प्यूटिंगसमुदायस्य ओसीपी तथा मुक्तमानकसङ्गठनेन ओसीटीसी (चीन इलेक्ट्रॉनिक्स उद्योगमानकीकरणप्रौद्योगिकीसङ्घस्य मुक्तकम्प्यूटिंगमानककार्यसमितिः" "खुलेसहकार्यम्: सहयोगः, बुद्धिमान्, नवीनता" इति विषयेण सह, एतत् आँकडानां विषये केन्द्रितम् अस्ति center infrastructure, artificial intelligence बुद्धिमान् नवीनता, खुला कम्प्यूटिंग पारिस्थितिकी, ग्रीन कम्प्यूटिंग विकास, खुला प्रणाली & CXL तथा अन्यविषयाः, यत्र Baidu, Alibaba Cloud, Industrial and Commercial Bank of China, ByteDance, Samsung, Inspur Information, NVIDIA, Flextronics, Solidigm, इन्टेल्, २१वियानेट् इत्यादयः उद्यमाः, तथैव सहस्राधिकाः सूचनाप्रौद्योगिकी-इञ्जिनीयराः, आँकडा-केन्द्र-अभ्यासकाः च सम्मेलने भागं गृहीतवन्तः ।

जननात्मककृत्रिमबुद्धेः तीव्रविकासेन समृद्धतरबुद्धिमान् अनुप्रयोगपरिदृश्यानि आनयन्ते, बुद्धिमान् अनुप्रयोगानाम् समृद्ध्यै तर्कस्य समर्थनार्थं अधिकगणनाशक्तिः अनिवार्यतया आवश्यकी भविष्यति यथा अधिकसामान्यतया सुलभतया च कम्प्यूटिंगशक्तिः, सामान्यगणनाशक्तिः एकवारं भवतः अस्ति एआइ कम्प्यूटिंग् इत्यस्य शक्तिः, स्पष्टतया बुद्धिप्रक्रियायाः महती त्वरितता भविष्यति।

Inspur Information Server Product Line इत्यस्य महाप्रबन्धकः Zhao Shuai इत्ययं स्पष्टतया अवदत् यत् “न केवलं AI चिप्स्, सर्वाणि गणनानि AI सन्ति, तथा च सामान्यगणनाशक्तिः AI कम्प्यूटिंग् क्षमता अपि भवितुमर्हति तथापि CPU प्रोसेसरस्य वर्तमानपुनरावृत्तिः अपि अतीव द्रुतगतिः अस्ति and the technical routes of different platforms are आवश्यकताः भिन्नाः सन्ति दशाधिकप्रकारस्य चिप्स् इत्यनेन सह शतशः सर्वराणां विकासस्य आवश्यकता भवितुम् अर्हति।”

परन्तु x86, ARM, RISC-V इत्यादीनां भिन्न-भिन्न-आर्किटेक्चरानाम् वर्तमान-CPU-प्रोटोकॉल-मानकाः एकीकृताः न सन्ति, यस्य परिणामेण हार्डवेयर-विकासे, फर्मवेयर-अनुकूलने, घटक-परीक्षणे इत्यादिषु विशाल-समय-ग्राहक-प्रयत्नाः भवन्ति । AI अनुमानस्य अत्यन्तं समानान्तरगणनाविशेषतानां अनुकूलतां प्राप्तुं CPU बसान्तरसंयोजनं बैण्डविड्थं, स्मृतिबैण्डविड्थं क्षमतां च विशेषरूपेण अनुकूलितं कर्तुं आवश्यकं भवति, येन प्रणालीविद्युत्-उपभोगः, बस-गतिः, वर्तमानघनत्वं च निरन्तरं वर्धते... The बहुकारकाणां सुपरपोजिशनं कम्प्यूटिंगशक्तिप्रणालीनां डिजाइनं विकासचक्रं दीर्घं महत्त्वपूर्णं च करोति ।

CPU विविधीकरणस्य प्रवृत्तेः अन्तर्गतं CPU to computing system इत्यस्य नवीनतां कथं शीघ्रं पूर्णं कर्तव्यं येन AI अनुमानभारस्य उपरि प्रयोक्तुं शक्यते, AI कम्प्यूटिंगशक्तिः वर्तमानस्य अभावस्य निवारणाय तथा च कृत्रिमबुद्धेः विकासं प्रवर्धयितुं प्रमुखः कडिः अभवत्

अस्य कृते, Open Computing Module (OCM) स्पेसिफिकेशनं आधिकारिकतया सत्रे प्रारब्धम् अस्य उद्देश्यं CPU तथा मेमोरी इत्यनेन सह लघुतमं कम्प्यूटिङ्ग् यूनिट् निर्मातुं शक्यते, तथा च बहु-आर्किटेक्चर-चिप्स इत्यस्य बहु-पीढी-प्रोसेसरैः सह सङ्गतम् अस्ति यथा x86 तथा ARM उपयोक्तृभ्यः तेषां अनुप्रयोगानाम् अनुसारं सुविधां दातुं परिदृश्याः लचीलाः सन्ति तथा च शीघ्रं संयोजिताः भवन्ति।

ओसीएम विनिर्देशस्य प्रक्षेपणस्य उद्देश्यं प्रोसेसर आधारितं मानकीकृतं कम्प्यूटिंग पावरमॉड्यूल-एककं स्थापयितुं भिन्न-भिन्न-प्रोसेसरस्य कम्प्यूटिंग-शक्ति-एककानां बाह्य-उच्च-गति-अन्तर-संयोजनं, प्रबन्धन-प्रोटोकॉल-, विद्युत्-आपूर्ति-अन्तरफलकम् इत्यादीनां एकीकरणेन, एतत् प्राप्तुं शक्नोति भिन्न-भिन्न-आर्किटेक्चरस्य प्रोसेसर-चिप्सस्य संगतता तथा च CPU-निर्माणं करोति एकीकृत-गणना-शक्ति-आधारः CPU-पारिस्थितिक-चुनौत्यस्य समाधानं करोति तथा च ग्राहकानाम् कृत्रिम-बुद्धिः, क्लाउड्-कम्प्यूटिंग्, तथा च बृहत् इत्यादिषु विविध-अनुप्रयोग-परिदृश्येषु आधारितं लचीलेन शीघ्रं च सर्वाधिकं उपयुक्तं कम्प्यूटिंग-शक्ति-मञ्चं मेलयितुम् सुविधां ददाति data, तथा च कम्प्यूटिंगशक्ति-उद्योगस्य उच्चगुणवत्तायुक्तं द्रुतं च विकासं प्रवर्धयति । OCM मुक्तमानकानां निर्माणेन उपयोक्तृभ्यः अधिकबहुमुखी, हरित, कुशलः, सुरक्षितः, विश्वसनीयः च कम्प्यूटिंगशक्तिविकल्पाः प्रदातुं शक्यन्ते ।

तदतिरिक्तं, जननात्मककृत्रिमबुद्धिः आँकडाकेन्द्रस्य आधारभूतसंरचनायाः पुनर्निर्माणं कुर्वन् अस्ति, कम्प्यूटिंगदक्षता, भण्डारणक्षमता तथा कार्यप्रदर्शनम्, संजालसमाधानं, संसाधननिर्धारणप्रबन्धनम्, ऊर्जादक्षतानियन्त्रणं प्रबन्धनं च, सर्वदिशात्मकपरिमाणं (प्रदर्शनवर्धनं विस्तारश्च) च अधिकानि आवश्यकतानि अग्रे स्थापयति क्षमता उन्नत एआइ आधारभूतसंरचनायाः निर्माणस्य मूलं जातम् अस्ति । अस्मिन् शिखरसम्मेलने CXL-प्रौद्योगिकी, AI-उन्मुख-जाल-आर्किटेक्चर, प्रथम-16-चैनल-PCIe5.0 TLC-सॉलिड-स्टेट्-ड्राइव् च सहितं बहूनां नवीन-प्रौद्योगिकीनां उत्पाद-समाधानानाञ्च, आँकडा-केन्द्रस्य स्केल-क्षमताम् अधिकं वर्धयिष्यति

झाओ शुआइ इत्यस्य मतं यत् बुद्धिमान् कम्प्यूटिङ्ग्-युगस्य कृते मुक्त-गणनायाः महत्त्वं मूल्यं च अस्ति, विविध-गणना-शक्तेः आव्हानानां निवारणाय मुक्ततायाः उपयोगः अपि करणीयः कम्प्यूटिंग् स्केल इति स्केल अप (एकल सिस्टम् प्रदर्शनसुधारः) स्केल आउट् (क्लस्टर स्केल विस्तारः) च सहअस्तित्वस्य पुनरावर्तनीयः द्रुतविकासप्रक्रिया अस्ति अस्मिन् स्तरे मुक्तत्वरणमॉड्यूलाः मुक्तजालपुटाः च कम्प्यूटिंगशक्तेः परिमाणं साक्षात्करोति, मुक्तफर्मवेयरसमाधानं प्रबन्धनस्य परिमाणं साक्षात्करोति, तथा च मुक्तमानकाः मुक्तपारिस्थितिकीविज्ञानं च आधारभूतसंरचनायाः परिमाणं साक्षात्करोति भविष्ये मुक्तनवीनीकरणस्य उपयोगः भविष्यति कम्प्यूटिंग् पावर सिस्टम् सर्वदिशि Scale, बृहत् मॉडल Scaling Law इत्यनेन सह निबद्धम्।

सम्मेलने मुक्तगणनायां दश प्रमुखाः नवीनताः अपि प्रकाशिताः, येषु अति-बृहत्-परिमाणस्य आँकडा-केन्द्र-नियोजन-मार्गदर्शिकाः, द्रव-शीतल-कृत्रिम-बुद्धि-त्वरक-कार्ड-डिजाइन-तकनीकी-आवश्यकताः इत्यादयः सन्ति, येन आँकडा-केन्द्र-क्षेत्रे मुक्त-गणनायाः अभिनव-जीवन्ततां अधिकं प्रतिबिम्बितम्

बुद्धिमत्तायुगे बृहत्प्रतिमानाः एआइ आधारभूतसंरचनानां पुनर्निर्माणं कुर्वन्ति आँकडाकेन्द्राणि कम्प्यूटिंगशक्ति, संजाल, भण्डारण, प्रबन्धन, ऊर्जादक्षता च इति विषये सर्वदिशात्मकपरिमाणस्य नवीनताचुनौत्यस्य सामनां कुर्वन्ति वैश्विकमुक्तसहकार्यमञ्चस्य निर्माणं कृत्वा समाधानार्थं मिलित्वा कार्यं कर्तुं आवश्यकम् अस्ति उपर्युक्ताः प्रमुखाः समस्याः कृत्रिमबुद्धिमूलसंरचनायाः व्यापकं अनुकूलनं एआइ विकासाय असीमितसंभावनाः ददाति। (उपरि)

[सम्पादकः काओ जिजियान्]
प्रतिवेदन/प्रतिक्रिया