Huancheng Town, Weishan County 2024 महाविद्यालयप्रवेशपरीक्षा उत्कृष्टछात्रप्रशंसासम्मेलनं करोति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुआन्चेङ्ग-नगरे २०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षा उत्कृष्टछात्रप्रशंसनसम्मेलनं भवति
Dazhong.com इत्यस्य संवाददाता Cai Qi, संवाददाता Gao Yifan Jining च इति वृत्तान्तः
11 अगस्त दिनाङ्के Huancheng Town, Weishan County इत्यनेन Weizi Education Fund’s 2024 College Entrance Examination Exstanding Students Commendation Conference आयोजितं यत् छात्राणां शिक्षणस्य उत्साहं अधिकं उत्तेजितुं तथा च शिक्षायां ध्यानं दत्तुं महत्त्वं च दत्तुं च उत्तमवातावरणस्य निर्माणं प्रवर्तयितुं शक्यते। ली Fuhou, Huancheng शहर के पार्टी समिति के सचिव, Wang Lei, पार्टी समिति के उपसचिव तथा Huancheng शहर के मेयर, Su Zhenhu, Huancheng स्कूल जिला के प्राचार्य, उत्कृष्ट उद्यमीओं के प्रतिनिधि जो शिक्षा के लिए धन दान किया, उत्कृष्ट छात्रों के college entrance examination, Huancheng No.1 Middle School इत्यस्य अभिभावकाः छात्रप्रतिनिधिः च प्रशंसासभायां उपस्थिताः आसन्।
सभायाः आरम्भे हुआन्चेङ्ग-नगरस्य शिक्षाप्रभारी नियू निङ्गिङ्ग् इत्यनेन हुआन्चेङ्ग-नगरस्य दलसमितेः सचिवः ली फुहोउ, नगरपक्षस्य उपसचिवः वाङ्ग लेइ च प्रशंसानिर्णयः, सूची च पठितः समितिः तथा नगरस्य मेयरः क्रमशः ९८५ तथा २११ महाविद्यालयेषु विश्वविद्यालयेषु च प्रवेशितानां उत्कृष्टानां छात्राणां कृते हार्दिक अभिवादनं प्रेषितवान्, उद्यमिनः प्रतिनिधिभिः छात्राणां कृते पुरस्काराः प्रदत्ताः।
आयोजनस्य कालस्य मध्ये २०२४ तमस्य वर्षस्य महाविद्यालयप्रवेशपरीक्षायाः उत्कृष्टछात्राणां कृते डिङ्ग् ज़िंग्वेइ इत्यनेन भाषणं कृतम् । हुआन्चेङ्गनगरस्य दलसमितेः सचिवः ली फुहोउ इत्यनेन स्वभाषणे हुआन्चेङ्गनगरे शिक्षायाः निरन्तरप्रगतेः पूर्णतया पुष्टिः कृता, समाजे परिचर्याशीलानाम् उद्यमिनः, परिचर्याशीलानाम् च दानस्य विषये उच्चैः उक्तं, ये छात्राः सन्ति, तेषां कृते प्रखराः अपेक्षाः च उत्थापिताः विश्वविद्यालये प्रवेशं कर्तुं प्रवृत्ताः सन्ति तथा च तान् प्रोत्साहयितवन्तः अस्माकं युवानां कृते।
समागमानन्तरं महाविद्यालयप्रवेशपरीक्षायाः उत्कृष्टछात्राणां हुआन्चेङ्गनगरस्य नवीनछात्रैः सह गहनविनिमयः अपि अभवत्। वरिष्ठाः विश्वविद्यालये स्वस्य अध्ययनस्य जीवनस्य च अनुभवान् साझां कृतवन्तः, विश्वविद्यालयपरिसरयोः प्रवेशं कर्तुं प्रवृत्तानां छात्राणां कृते बहुमूल्यं सन्दर्भं सुझावं च प्रदत्तवन्तः। तदनन्तरं महाविद्यालयस्य प्रवेशपरीक्षायाः उत्कृष्टाः छात्राः उत्कृष्टस्थानीय उद्यमानाम् एवरब्राइट् पर्यावरणसंरक्षणं तथा होङ्गजी मशीनरी इत्येतयोः भ्रमणं कृतवन्तः, तथा च स्वस्य गृहनगरस्य उद्यमानाम् विकासस्य स्थितिः सम्भावनाश्च गहनतया अवगतवन्तः, येन तेषां पहिचानस्य भावः, स्वगृहनगरस्य च सम्बन्धः अधिकं वर्धितः।