समाचारं

ओलम्पिकक्रीडायाः कारणेन क्रीडा-अर्थव्यवस्था प्रज्वलितः, विपण्य-उपभोगस्य च उष्णस्थानम् अभवत् ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फूझौ-नगरस्य वुसी उत्तरे ताइहे प्लाजा इत्यस्मिन् क्रीडाब्राण्ड्-भण्डारे ओलम्पिक-तत्त्वैः सह एकः पोस्टरः ।
दक्षिणपूर्वनेट् इत्यनेन १२ अगस्तदिनाङ्के सूचना दत्ता (रिपोर्टरः लिन् ज़ियान्चाङ्गः, प्रशिक्षुः सु डोङ्गकियान्/फोटो) पेरिस-ओलम्पिकस्य भव्य-उद्घाटनेन सह चीन-ओलम्पिक-प्रतिनिधिमण्डलस्य क्षेत्रे उत्कृष्ट-प्रदर्शनेन चीन-जनानाम् राष्ट्रिय-गौरवः प्रेरितः, घरेलु-जनानाम् अपि प्रज्वलनं जातम् | क्रीडाविपणनम्।
चतुर्थे दिनाङ्के झेङ्ग् किन्वेन् इतिहासं रचयित्वा पेरिस् ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-विजेतृत्वं प्राप्तवान्, येन टेनिस-क्रीडायाः ध्यानं तीव्रगत्या वर्धितम् । सामाजिकमञ्चेषु "झेङ्ग किन्वेन् इत्यस्य समानशैली" इति टैग् इत्यनेन प्रायः ९ कोटिः दृश्याः आकृष्टाः सन्ति । एकस्य निश्चितस्य अन्वेषणयन्त्रस्य टेनिस-क्रीडाङ्गणस्य आरक्षणस्य अन्वेषणस्य मात्रा केवलं एकस्मिन् सप्ताहे एव तीव्ररूपेण वर्धिता यतः झेङ्ग-किन्वेन्-इत्यनेन चॅम्पियनशिपं प्राप्तम् । तदतिरिक्तं अन्यस्य ई-वाणिज्यमञ्चस्य आँकडानि दर्शयन्ति यत् २९ जुलैतः अगस्तमासस्य ४ दिनाङ्कपर्यन्तं "झेङ्ग किन्वेन्" सम्बद्धानां उत्पादानाम् अन्वेषणमात्रायां पूर्वसप्ताहस्य अपेक्षया त्रिगुणाधिकं वृद्धिः अभवत् केचन "चैम्पियन-शैल्याः" उत्पादानाम् मूल्यं किफायतीमूल्येन भवति तथा च ते बहुविध-ई-वाणिज्य-मञ्चानां उष्ण-अन्वेषण-सूचिकासु अभवन् । ओलम्पिक-क्रीडायाः चालितः क्रीडा-द्रुत-फैशन-क्रीडा-सुष्ठुता-उन्मादः उपभोक्तृ-विपण्यस्य सूक्ष्म-विश्वः अभवत् ।
राज्यपरिषद् अद्यैव "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" जारीकृतवती, यत्र सक्रियरूपेण नूतनानां क्रीडाउपभोगपरिदृश्यानां संवर्धनं, क्रीडाउपभोगस्थलानां वर्धनं, विशिष्टसामूहिकक्रीडाकार्यक्रमानाम् आरम्भः च प्रस्ताविताः अस्मिन् ओलम्पिकक्रीडायां क्रीडकानां युद्धभावना प्रेक्षकान् संक्रमितवती, तेषु केन्द्रितं ध्यानं च क्रीडायाः "ध्यान-अर्थव्यवस्थायाः" गुणक-प्रभावं प्रकाशितवान्
ओलम्पिकक्रीडायाः आतिथ्यं न केवलं टेनिस्-क्रीडायां जनस्य रुचिं प्रेरितवती, अपितु उपभोक्तृ-अन्वेषणार्थं धनुर्विद्या, शिलारोहणं, बैडमिण्टन-क्रीडा इत्यादीनां क्रीडा-उष्णस्थानानि अपि अभवन् एकेन समूहक्रयणमञ्चेन प्रदत्तायाः विक्रयसूचिकायाः ​​अनुसारं ओलम्पिकक्रीडायाः समये फूझौ-नगरस्य शीर्षदशसु अवकाशक्रीडाविक्रयेषु त्रयः धनुर्विद्याक्लबाः, इण्डोर-शिला-आरोहण-व्यायामशालाद्वयं च आसीत् तदतिरिक्तं टेनिस-भवनानां आदेशेषु वर्षे वर्षे १५०% वृद्धिः अभवत्, बैडमिण्टनस्य आदेशेषु अपि वर्षे वर्षे ९०% वृद्धिः अभवत् ।
विभिन्नक्रीडासु भागं गृह्णन् प्रासंगिकक्रीडासाधनानाम् आशीर्वादः अनिवार्यः अस्ति । फूझौ-नगरे संवाददाता अनेकेषां क्रीडासामग्रीभण्डारं गतवान् ओलम्पिकसम्बद्धाः प्रचाराः सर्वत्र दृश्यन्ते, ओलम्पिकस्य कारणेन अधिकं लोकप्रियाः क्रीडासाधनाः अपि भण्डारेषु नेत्रयोः आकर्षकस्थानेषु स्थापिताः सन्ति
फूझोउ-राज्यस्य डोङ्गजीकोउ-नगरस्य एण्टा-भण्डारे अस्मिन् भण्डारे "चैम्पियनशिप् ड्रैगनसूट्" इति प्रमुखतया प्रदर्शितं भवति, यत् चीनीयक्रीडाप्रतिनिधिमण्डलस्य पेरिस्-ओलम्पिकक्रीडायाः पुरस्कारविजेता वेषः अस्ति भण्डारस्य कर्मचारिणां मते "पुरस्कारविजेतानां वस्त्राणां अतिरिक्तं वयं लिङ्गलोङ्ग-टी-शर्ट् अपि विक्रयामः, येषु वस्त्रेषु लघु-लिङ्गलोङ्ग-नलस्य उपयोगः भवति । अस्य टी-शर्टस्य विक्रयः प्रफुल्लितः अस्ति, कोडः च अभवत् ऑनलाइन-अफलाइन-इत्येतयोः अपि विच्छेदः अभवत्।"
पेरिस्-नगरे शिखर-पॉप्-अप-भण्डारः । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
पेरिस्-नगरे चीनीयक्रीडासाधनाः स्वस्य अद्वितीयेन आकर्षणेन वैश्विकं ध्यानं आकर्षयन्ति । संवाददाता ज्ञातवान् यत् पेरिस् ओलम्पिकस्य राष्ट्रियप्रशंसकक्षेत्रे इत्यादिषु सघनजनसंख्यायुक्तेषु स्थानेषु पञ्च पीक् ब्राण्ड्-पॉप्-अप-भण्डाराः सन्ति पॉप-अप-भण्डारे पीक-उत्पादानाम् अभावः अस्ति, ते च अतीव लोकप्रियाः सन्ति, तथैव पीक-प्रौद्योगिक्याः, 3D-मुद्रण-प्रौद्योगिकी-उत्पादाः च सन्ति, "सप्ताहद्वयात् आरभ्य।" ओलम्पिकस्य उद्घाटनात् पूर्वं अधुना यावत्, पीक् प्रायः एयर मालवाहनपुनर्पूरणम् अस्ति” इति ।
पीक् ग्रुप् इत्यस्य अध्यक्षः जू जिंगनन् अवदत् यत्, "ताजी-जूतानां युग्मं १५० यूरो-मूल्येन विक्रीयते। विदेशीयाः उपभोक्तारः अद्यापि अस्माकं उत्पादैः सह सर्वथा सहमताः सन्ति, आपूर्तिः च माङ्गं अतिक्रमति।
यथा यथा "ओलम्पिक-अर्थव्यवस्था" तापयति तथा तथा विभिन्नानां सम्बन्धिनां क्रीडा-उत्पादानाम् निर्यात-लोकप्रियता अपि वर्धमाना अस्ति । ज़ियामेन् सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः मे पर्यन्तं फुजियान् प्रान्तस्य क्रीडासामग्रीणां उपकरणानां च निर्यातमूल्यं ५.१९ अरब युआन् आसीत् । तेषु ज़ियामेनस्य क्रीडासामग्रीणां उपकरणानां च निर्यातः २.९९ अरब युआन् आसीत्, यत् वर्षे वर्षे ९.४% वृद्धिः अभवत्, यत् तस्मिन् एव काले फूजियान् प्रान्तस्य क्रीडासामग्रीणां कुलनिर्यातमूल्यानां प्रायः ५७.६% भागः अभवत् , सामान्यक्रीडाक्रियाकलापाः, जिम्नास्टिकः वा प्रतियोगिताः आपूर्ति-उपकरणानाम्, गोल्फ-उपकरणानाम् अन्यवर्गाणां च निर्यातदत्तांशः विशेषतया दृष्टिगोचरः भवति
"१४ तमे पञ्चवर्षीययोजनायाः" क्रीडाविकासयोजनायाः अनुसारं २०२५ तमे वर्षे क्रीडाउद्योगस्य कुलपरिमाणं ५ खरब युआन् यावत् भविष्यति, अतिरिक्तमूल्यं सकलराष्ट्रीयउत्पादस्य २% भागं भविष्यति, निवासिनः क्रीडायाः कुलपरिमाणं च भविष्यति उपभोगः २.८ खरब युआन् अतिक्रमयिष्यति अत्र ८० लक्षाधिकाः जनाः सन्ति ।
ओलम्पिकप्रभावेन क्रीडापरियोजनानां लोकप्रियता वर्धिता, तत्सम्बद्धानां क्रीडाउद्योगानाम् विकासे च पर्याप्तवृद्धिः अभवत् । यथा यथा अधिकाधिकाः जनाः क्रीडासु भागं गृह्णन्ति तथा तथा क्रीडाविपण्यं विकासस्य अवसरानां नूतनं दौरं प्रारभ्यते। भविष्ये अपि क्रीडा-उद्योगः तीव्र-वृद्धि-प्रवृत्तिं निरन्तरं निर्वाहयिष्यति, अर्थव्यवस्थायाः विविध-विकासे नूतन-प्रेरणायाः योगदानं च करिष्यति इति पूर्वानुमानम् |.
प्रतिवेदन/प्रतिक्रिया