समाचारं

अहं पेरिस् मध्ये अस्मि |

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे पेरिस्-नगरे तेजस्वी सूर्यास्तस्य अन्तर्गतं अस्मिन् ओलम्पिक-क्रीडायां चत्वारि स्वर्णपदकानि प्राप्तवान् फ्रांसीसी-तैरकः लियोन् मार्चाण्ड् शनैः शनैः ट्युलेरी-उद्याने प्रज्वलित-ओलम्पिक-ज्वालाम् प्रति गतः यदा सः ओलम्पिकज्वालाधारकं लालटेनम् उत्थापयति स्म तदा मुख्यमशालस्य ज्वाला शनैः शनैः निष्प्रभः जातः, येन २०२४ तमे वर्षे पेरिस् ओलम्पिकस्य सम्यक् समाप्तिः अभवत्
जुलैमासस्य २६ दिनाङ्के उद्घाटनसमारोहात् अगस्तमासस्य ११ दिनाङ्के समापनसमारोहपर्यन्तं सप्ताहत्रयेण फ्रान्स्-देशेन विश्वाय फ्रेंचशैल्याः क्रीडाभोजः प्रदत्तः ओलम्पिकक्रीडायाः पूर्वं पेरिस्-नगरस्य विषये जनानां सर्वे संशयाः अपि भग्नाः अभवन् ।
——सार्वजनिकयानं विश्वस्य सर्वेभ्यः पर्यटकानाम् सामना कर्तुं न शक्नोति? पेरिस्-नगरस्य मेट्रो-व्यवस्था सम्यक् कार्यं करोति, सार्वजनिकयानेन मम परिवारं ओलम्पिक-क्रीडायाः विभिन्नेषु स्थलेषु नेतुम् मम समस्या नासीत् । अगस्तमासस्य अनन्तरं पेरिस्-नगरस्य तापमानं क्रमेण वर्धते, मेट्रोयाने समर्पिताः जनाः सन्ति ये निःशुल्कं पेयजलं प्रदातुं उत्तरदायी भवन्ति ।
——पेरिस्-नगरे बहवः चोराः सन्ति, आतङ्कवादीनां आक्रमणानां च महत् खतरा वर्तते? ओलम्पिक-क्रीडायाः समये फ्रान्स्-देशः पेरिस्-देशस्य समर्थनाय प्रायः सर्वाणि पुलिस-बलानि संयोजितवान्, पर्यटकसम्बद्धानां सुरक्षा-विषयाणां समन्वयने सहायतार्थं विदेशीय-पुलिसम् अपि आमन्त्रितवान् लेखकः चतुर्वर्षं यावत् पेरिस्-नगरे निवसति, अहं वक्तुं शक्नोमि यत् अहं कदापि एतावत् सुरक्षितं न अनुभूतवान्।
२०२४ तमे वर्षे अगस्तमासस्य ११ दिनाङ्के पेरिस्-नगरे पेरिस्-ओलम्पिक-क्रीडायाः महिलानां मैराथन्-दौडः आयोजितः, धावकाः च लूव्र्-सङ्ग्रहालयस्य समीपं गतवन्तः । दृश्य चीन मानचित्र
——फ्रांसीसीजनाः प्रमुखक्रीडाकार्यक्रमानाम् आयोजनं कर्तुं न शक्नुवन्ति? किं चॅम्पियन्स् लीग्-अन्तिम-क्रीडायाः अराजकता सर्वत्र पुनः पुनः भविष्यति ? ४०,००० तः अधिकाः स्वयंसेवकाः स्वकार्यं सम्यक् सम्पन्नवन्तः । मया गताः सर्वे प्रमुखाः ओलम्पिकस्थलानि सुक्रमेण आसन् ।
एकमात्रः दोषः सेन्-नद्याः जलस्य गुणवत्ता एव भवितुम् अर्हति ।
एफिल-गोपुरस्य अधः समुद्रतटस्य वॉलीबॉल-क्रीडायाः आरभ्य, वर्साय-महलस्य अश्ववाहनस्य, ग्राण्ड्-पैलेस्-स्थले फेन्सिङ्ग-ताइक्वाण्डो-क्रीडायाः यावत्, लेस् इन्वालिडेस्-इत्यत्र धनुर्विद्यायाः यावत्, मार्ग-साइकिल-दौडः यावत् सर्वेषां कृते टूर्-डी-फ्रांस्-क्रीडायाः स्वप्नं भवति, फ्रान्स्-देशः पेरिस्-नगरं अनारक्षिततया दर्शयति प्रेक्षकाणां पर्यटकानां च कृते। फ्रांसीसीजनाः न केवलं विश्वाय सिद्धवन्तः यत् ते सफलतया ओलम्पिकस्य आतिथ्यं कर्तुं शक्नुवन्ति, अपितु अस्मिन् ओलम्पिके स्वस्य आध्यात्मिकमोचनं अपि सम्पन्नवन्तः ।
पेरिस् विश्वस्य समक्षं स्वबाहून् उद्घाटयति
ओलम्पिक-कड़ाहीयाः उष्णवायु-बेलुनरूपेण परिकल्पना, प्रतिरात्रं पेरिस्-नगरस्य रात्रौ आकाशे प्लवितुं, भव्य-कार्यक्रमस्य अन्तर्गतं फ्रांस-राजधानीं प्रकाशयितुं च अनुमतिं दत्त्वा, सम्भवतः एकः विचारः अस्ति यत् केवलं फ्रांसीसीजनाः एव आगन्तुं शक्नुवन्ति
पेरिस्-नगरे सम्पूर्णे नगरे बहवः सार्वजनिकदर्शनस्थानानि स्थापितानि सन्ति । अगस्तमासस्य ११ दिनाङ्के पेरिस्-नगरस्य १८ तमे क्षेत्रे सामुदायिकदर्शने लेखकः, फ्रांसीसीमित्राः, नागरिकाः च श्वासप्रश्वासयोः कृते महिलानां बास्केटबॉल-अन्तिम-क्रीडां दृष्टवन्तः
सम्भवतः अनेकेषां देशवासिनां इव लेखिका मम जीवने कदापि फ्रांसीसीमहिलाबास्केटबॉलदलस्य एतावत् समर्थकः न अभवत् । यद्यपि अन्ते फ्रान्स्-देशः अमेरिका-देशेन एकेन बिन्देन पराजितः अभवत् तथापि फ्रांस-देशस्य क्रीडकानां प्रति एषा सहानुभूतिः अपि पेरिस्-ओलम्पिक-क्रीडायाः मयि अवशिष्टा आसीत् ।
अस्मिन् ओलम्पिककाले मया मिलिताः स्वयंसेवकाः, कर्मचारीः, स्थलस्य डीजे च सर्वे अस्मिन् ग्रीष्मकाले पेरिस्-नगरं विश्वस्य उष्णतमं पार्टी-स्थानं परिणमयितवन्तः । पर्यटकाः अवश्यमेव फ्रेंचभाषां न वदन्ति, परन्तु ते स्वं प्रति पेरिस्-नगरस्य मुक्तबाहून् अनुभवन्ति ।
अमेरिकनजाज्-कथायाः फ्रैङ्क् सिनात्रा-इत्यस्य प्रसिद्धेन गीतेन "माय वे" इति गीतेन समापनसमाप्तिः अभवत् । स्टेड डी फ्रांस् इत्यस्य उपरि आतिशबाजीभिः सह फ्रांसीसी गायकः येल्ट् पेरिस् ओलम्पिकस्य विषयं गायितवान्——
"कालः सिद्धः यत् अहं कष्टानि सहितवान्, मम मार्गे च स्थिरः अस्मि।"
"आम्, एषः मम मार्गः अस्ति।"
फ्रांसीसीनां आध्यात्मिकं मोक्षः
अस्माकं कृते बीजिंग-ओलम्पिक-क्रीडा इव २०२४ तमः वर्षः अपि फ्रांस-देशस्य सामूहिक-स्मृतौ दीर्घकालं यावत् तिष्ठति |
"अहं फ्रांसीसीजनानाम् उत्सवस्य कारणं दास्यामि इति आशासे।"
२०१५ तमे वर्षात् आरभ्य फ्रांसदेशस्य समाजः भ्रमितः अस्ति । फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् अन्ततः सर्वकारीयऋणं न्यूनीकृतवान्, वित्तं स्वस्थं कृतवान्, अर्थव्यवस्थायां च किञ्चित् सुधारः अभवत् तथापि नूतना कोरोना-महामारी, तदनन्तरं रूस-युक्रेन-सङ्घर्षेण च फ्रांस-अर्थव्यवस्था विपत्तौ अभवत् ।
२०२४ तमे वर्षे जूनमासे मैक्रों संसदं विघटितवान् सम्पूर्णमासपर्यन्तं सर्वेषां विश्वासः आसीत् यत् ऐतिहासिकरूपेण सुदूरदक्षिणपक्षीयः दलः सत्तां प्राप्स्यति इति । तदनन्तरं यद्यपि फ्रांसदेशस्य जनाः संयुक्तरूपेण सुदूरदक्षिणपक्षीयदलानां सत्तां अवरुद्धवन्तः तथापि फ्रान्सदेशस्य लम्बितसंसदस्य अर्थः अपि अभवत् यत् फ्रान्सदेशः अद्यापि अस्थिरराजनीत्याः मुक्तः नास्ति इति
अस्मिन् एव अराजकतायां पेरिस् ओलम्पिकक्रीडायाः स्वागतं करोति । परिणामः सर्वेषां फ्रांसीसीजनानाम् गौरवं कर्तुं पर्याप्तम् अस्ति ।
ओलम्पिकक्रीडायां वर्चस्वं स्थापितानां अमेरिकनपुरुषमहिलाबास्केटबॉलदलानां सम्मुखीभूय फ्रांसीसीदलः अन्तिमपक्षे कठिनं युद्धं कर्तुं साहसं कृतवान् । विशेषतः १९९२ तमे वर्षे बार्सिलोना-ओलम्पिक-क्रीडायाः अनन्तरं ओलम्पिक-क्रीडायां कदापि न पराजितस्य अमेरिकी-महिला-बास्केटबॉल-दलस्य सम्मुखीभूय फ्रांसीसी-जनाः न भ्रमितवन्तः, एकेन बिन्दुना पराजयितुं च अन्त्यपर्यन्तं कठिनं युद्धं कृतवन्तः एतेन अन्तिमनिमेषपर्यन्तं स्वर्णपदकसूचौ कः प्रथमः इति विषये अपि रोमाञ्चः स्थापितः ।
क्रीडायाः अनन्तरं मम फ्रेंचमित्रः विनोदेन मां क्षमायाचनां कृतवान् यत् "क्षम्यतां, परन्तु अन्ते अमेरिकादेशः भवन्तं अतिक्रान्तवान्" इति ।
फ्रान्सदेशः स्वर्णपदकसङ्ख्यायां पञ्चमस्थानं प्राप्तवान्, यूरोपीयदेशेषु प्रथमं, कुलपदकेषु चतुर्थस्थानं च प्राप्तवान् । एषा उत्कृष्टा उपलब्धिः यत् फ्रान्सदेशेन शतके कदापि न प्राप्ता । आतिथ्यं राष्ट्रं क्रीडायां प्रायः स्वस्य सर्वान् अभिलेखान् भङ्गं कृतवान् । फ्रांसीसीनां आध्यात्मिकं मोक्षं सम्पन्नवान्। "वयं सुदूरदक्षिणपक्षं बहिः कृतवन्तः, अधुना वयं एतादृशं सुन्दरं ओलम्पिकं आतिथ्यं कृतवन्तः। अद्य रात्रौ वयं सर्वे फ्रान्सदेशस्य विषये गर्वं कर्तुं शक्नुमः।"
(कोलम्बिया विश्वविद्यालयस्य पत्रकारिताविद्यालयात् स्नातकः जू क्षियाओफेइ अधुना पेरिस्-नगरे निवसति)
द पेपर इत्यस्य कर्मचारीलेखकः जू क्षियाओफेइ
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया