समाचारं

डेङ्ग यापिङ्ग् टेबलटेनिस् एसोसिएशनस्य युवतीनां क्रीडकानां क्रमाङ्कनस्य विषये वदति : ३ जापानीक्रीडकाः सूचीयां सन्ति, भविष्ये च झाङ्ग बेन्मेई, प्रथमक्रमाङ्कः च महत्त्वपूर्णाः प्रतिद्वन्द्विनः भविष्यन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के डेङ्ग यापिङ्ग् इत्यनेन सामाजिकमञ्चेषु एकं भिडियो स्थापितं यत्र पेरिस् ओलम्पिकस्य महिलाकनिष्ठटेबलटेनिस्क्रीडकानां क्रमाङ्कनस्य विषये उक्तम् । तेषु त्रयः जापानीक्रीडकाः मिवा हरिमोटो, हिना हयाता, मिउ हिरानो च शीर्षत्रयेषु स्थानं प्राप्तवन्तः, दक्षिणकोरियादेशस्य खिलाडी शिन् यू-बिन्, उत्तरकोरियादेशस्य खिलाडी किम गेउम्-यङ्ग् च क्रमशः चतुर्थं पञ्चमस्थानं च प्राप्तवन्तः

डेङ्ग यापिङ्ग् इत्यस्य मतं यत् अस्मिन् पेरिस-ओलम्पिक-क्रीडायां मिवा झाङ्गमोटो इत्यस्य गतिरोध-क्षमता, बैकहैण्ड्-रेखा-परिवर्तन-क्षमता, क्रीडन-लचीलता च अतीव उत्तमाः सन्ति, यत्र उत्तम-आक्रामक-रक्षात्मक-क्षमता अपि अस्ति, भविष्ये च राष्ट्रिय-टेबल-टेनिस्-दलस्य कृते अतीव महत्त्वपूर्णः प्रतिद्वन्द्वी भविष्यति हिना हयाता ओलम्पिक-क्रीडायां एकल-क्रीडायां कांस्यपदकं प्राप्तवती । डेङ्ग यापिङ्ग् इत्यनेन उक्तं यत् हिना हयाता इत्यस्याः क्रीडावेगः, कोणः, गतिरोधक्षमता च तुल्यकालिकरूपेण प्रबलः अस्ति । डेङ्ग यापिङ्ग् इत्यनेन मिउ हिरानो इत्यस्य तृतीयस्थानं कृतम्, यतः सः शीघ्रं विजयं प्राप्तुं तस्य अधिकं लक्षणम् इति मन्यते । पूर्वं जापानी-महिला-दलः चीन-महिला-दलेन सह ०-३ इति स्कोरेन पराजितः भूत्वा पेरिस्-ओलम्पिक-क्रीडायां महिला-दलस्य कृते रजत-पदकं प्राप्तवान् ।

दक्षिणकोरियादेशस्य खिलाडी शिन् यू-बिन् अस्मिन् ओलम्पिकक्रीडायां लिन् जोङ्ग-हून इत्यनेन सह टेबलटेनिस् मिश्रितयुगलक्रीडायां तृतीयस्थानं प्राप्तवान् तदतिरिक्तं कोरियादेशस्य महिलादलेन सह टेबलटेनिस्-महिलादलस्य स्पर्धायां कांस्यपदकं प्राप्तवान् डेङ्ग यापिङ्गस्य मतं यत् शिन् युबिन् क्रमेण मिश्रितयुगलस्पर्धाभ्यः, एकलस्पर्धाभ्यः च वर्धितः अस्ति सः लम्बोदरः, मञ्चसंरक्षणक्षमता प्रबलः, उत्तमः बैकहैण्ड्, समग्रदशा च अतीव उत्तमः अस्ति

डेङ्ग यापिङ्ग् इत्यनेन उत्तरकोरियादेशस्य क्रीडकः किम किनिङ्गः पञ्चमस्थाने स्थापितः । अस्मिन् ओलम्पिकक्रीडायां किम किन्-यङ्गस्य भागीदारः ली जङ्ग-सिक् वाङ्ग चुकिन्/सन यिङ्ग्शा इत्यनेन सह २-४ इति स्कोरेन पराजितः अभवत्, मिश्रितयुगलस्य रजतपदकं च प्राप्तवान् । डेङ्ग यापिङ्गस्य मतं यत् जिन् किनिङ्गः एकः विचित्रः खिलाडी अस्ति तथा च दीर्घरबरं अपि क्रीडति यद्यपि उत्तरकोरियायाः दलं दुर्लभतया एव क्रीडां कर्तुं दर्शयति तथापि ओलम्पिकक्रीडायां अन्तिमपक्षं प्राप्तुं उत्तमं परिणामं प्राप्तुं च अतीव उल्लेखनीयम् अस्ति राष्ट्रिय टेबलटेनिसदलेन भविष्ये तस्याः विषये अधिकं ध्यानं दातव्यम्।

[स्रोतः जिउपाई न्यूज दलानाम् व्यापक सामाजिकलेखाः]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया