समाचारं

इराणस्य उपराष्ट्रपतिः जरीफः केवलं १० दिवसान् यावत् कार्यभारं स्वीकृत्य राजीनामा ददाति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ अगस्तदिनाङ्के TASS-समाचार-संस्थायाः प्रतिवेदनानुसारं सामरिककार्याणां उत्तरदायी ईरानी-उपराष्ट्रपतिः मोहम्मदजावाद-जरीफः केवलं १० दिवसानां कार्यकाले एव राजीनामा दत्तवान् सः २०१३ तः २०२१ पर्यन्तं इराणस्य विदेशमन्त्रीरूपेण कार्यं कृतवान्, अमेरिकादेशेन सह वार्तायां वकालतम् अपि कृतवान् ।

समाचारानुसारं जरीफः सामाजिकमञ्चे लिखितवान्

▲मोहम्मद जवाद जरीफ (रायटर)

समाचारानुसारं जरीफः ५ जुलै दिनाङ्के इराणस्य राष्ट्रपतिनिर्वाचने मसूद पेशेश्चियान् विजयं प्राप्तस्य सल्लाहकारसमित्याः विषये उल्लेखं कुर्वन् आसीत् । नूतनमन्त्रिमण्डलाय नामाङ्कितानां चयनस्य दायित्वं जरीफस्य अस्ति, अगस्तमासस्य ११ दिनाङ्के च एषा सूची इराणीसंसदे अनुमोदनार्थं प्रस्तूयिता भविष्यति।

समाचारानुसारं जरीफः अमेरिकादेशेन सह संवादस्य प्रमुखः समर्थकः इति मन्यते, तस्य आलोचना च ईरानी-रूढिवादीभिः कृता अस्ति । २०१५ तमे वर्षे इरान्-परमाणुसौदान्तस्य मसौदे हस्ताक्षरे च सः राजनयिकः सक्रियरूपेण संलग्नः आसीत्, अमेरिकीविदेशसचिवेन अन्यैः अमेरिकी-अधिकारिभिः सह च अनेकानि समागमानि कृतवान्

समाचारानुसारं पेजेश्चियान् इत्यस्य ईरानीराष्ट्रपतिनिर्वाचनं जित्वा जरीफः एकं वक्तव्यं प्रकाशितवान् यत् नूतनः राष्ट्रपतिः संयुक्तव्यापककार्ययोजनां (अर्थात् इराणपरमाणुसम्झौतां) पुनः स्थापयितुं इच्छति इति

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया