समाचारं

अमेरिकी डोपिंग काण्डस्य विषये षट् प्रश्नाः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः समाप्तिः अभवत् । क्षेत्रे स्पर्धायाः समाप्तिः अभवत्, परन्तु क्रीडाक्षमतां निर्वाहयितुम् युद्धं निरन्तरं प्रचलति, अमेरिकादेशे डोपिंग-काण्डः अपि निरन्तरं प्रचलति अग्रिमः ओलम्पिकक्रीडा अमेरिकादेशस्य लॉस एन्जल्सनगरे भविष्यति अमेरिकनक्रीडायां विश्वस्य विश्वासं पुनः प्राप्तुं प्रथमं विश्वं व्याख्यातव्यं यत् अस्य ओलम्पिकक्रीडायाः परितः एतावन्तः "विचित्राः अमेरिकनघटनाः" काः सन्ति।
१ प्रश्नः
मम पिता शय्यायां नेत्रबिन्दवः पातितवान्।
मम कन्यायाः शयनं कृत्वा मादकद्रव्याणां परीक्षणं सकारात्मकं जातम्?
अस्मिन् ओलम्पिकक्रीडायां भागं गृह्णन्तः अमेरिकनक्रीडकानां मध्ये एकादशाधिकाः स्पर्धायाः पूर्वं मादकद्रव्याणां परीक्षणं सकारात्मकं कृतवन्तः इति उजागरितम् अस्ति तथापि अमेरिकन-अधिकारिणः न केवलं तान् दण्डं न दत्तवन्तः, अपितु तेषां कल्पनायाम् पूर्णं क्रीडां दत्तवन्तः, "आकस्मिक-सेवनम्" इति च लिखितवन्तः " यत् वैश्विकदर्शकाः अवगन्तुं न शक्तवन्तः। तर्कः।
अमेरिकनसमन्वयिततैरका कैलिस्ता लियू अस्मिन् वर्षे मेमासे औषधपरीक्षायां डोर्जोलामाइड् (मूत्रवर्धकं गोपनकारकं च) सकारात्मकं ज्ञातवती, परन्तु संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) ओलम्पिकस्य आरम्भात् पूर्वं "समये" प्रतिक्रियां दत्तवती She was found not क्रीडकस्य पिता एतत् घटकं युक्तानि नेत्रबिन्दून् उपयुज्यते इति कारणेन नियमस्य उल्लङ्घनं कृतवान्, तस्याः त्वचा च पितुः शयने शयितायाः नेत्रबिन्दून् सम्पर्कं कृतवती, अतः प्रतिषिद्धं पदार्थं अवशोषयति स्म
अतः प्रश्नः अस्ति यत् एकः व्यक्तिः शय्यायां कियत् नेत्रबिन्दवः सिञ्चितुं शक्नोति? यः व्यक्तिः मातापितृभिः सह न निवसति सः केवलं नियमितरूपेण भ्रमणार्थं गृहम् आगत्य किञ्चित्कालं यावत् शयने शयनं कृत्वा कति नेत्रबिन्दून् सम्मुखीभवितुं शक्नोति? कियत् नेत्रबिन्दवः त्वक्द्वारा मनुष्यशरीरे प्रविश्य ततः रक्तप्रवाहं प्रवहितुं शक्नुवन्ति । रक्ते औषधस्य सान्द्रता मानकं अतिक्रमितुं शक्नोति वा ? अमेरिकनपरेडदलतः एतत् रजतपदकं प्राप्य भवान् लज्जितः अस्ति वा?
"द अमेजिंग एडवेञ्चर्स् आफ् आई ड्रॉप्स्" इति अमेरिकनक्रीडकानां "मिस्टेक स्टोरीटेलिंग्" इत्यस्मिन् हिमशैलस्य अग्रभागः एव अस्ति "असत्यपत्रेषु शयनस्य" अतिरिक्तं "असत्यवस्त्रं धारयितुं" इत्यादयः विविधाः विचाराः अपि सन्ति । "असत्पुरुषं चुम्बनं", "असत्यमांसभक्षणं" च ।
२ प्रश्नाः
किं त्वं तत् कर्तुं साहसं करोषि वा न वा ?
अमेरिकी आधिकारिकं वक्तव्यं अपि निवृत्तं कर्तुं शक्यते वा ?
स्वस्य क्रीडकान् निर्दोषं कर्तुं अमेरिकादेशः प्रेक्षकाणां सामान्यबुद्धिं आव्हानं कुर्वन्ति "त्रुटयः" इति कथाः कथयितुं शक्नोति । परन्तु प्रत्येकं कारणानि ज्ञात्वा प्रतिबन्धः हृत्वा अमेरिकी-अधिकारिणः मौनेन "निकासी"-वक्तव्यं विलोपयिष्यन्ति, यथा ते कदापि न उक्तवन्तः।
△अधुना यदा संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य आधिकारिकजालस्थले अन्वेषणं करोमि तदा अहं केवलं तानि मध्यस्थता-अभिलेखानि एव न प्राप्नोमि ये अवश्यमेव धारयितव्याः।
अस्मिन् ओलम्पिकक्रीडायां पुष्पतैरकस्य कालिस्ता इत्यस्य अतिरिक्तं ट्रैक एण्ड् फील्ड् क्रीडकः एलियन नाइटन् अपि अस्ति यः अमेरिकादेशात् एतां "सेवाम्" आनन्दितवान् तेषां क्रमशः मे-मार्च-मासेषु मादकद्रव्याणां परीक्षणं सकारात्मकं जातम्, परन्तु संयोगवशं एतयोः जनानां कृते आधिकारिकं अमेरिकी-निर्दोष-वक्तव्यं ओलम्पिक-क्रीडायाः पूर्वं जारीकृतम्, यत् "समये" तेषां योग्यतां रक्षति स्म, ततः संयुक्तराज्य-विरोधी डोपिंग-विरोधी संस्थायाः आधिकारिकजालस्थलं विलोपितम् “समये” इति कथनम् ।
एलिजान् नाइटन् इत्यस्य समर्थने संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य अध्यक्षेन तस्य निर्दोषीकरणं "न्यायः प्रदत्तः, सूचना पारदर्शिता च" इति घोषितवान् यतः अमेरिकी-वक्तव्यं एतावत् "मात्रं" "मुक्तं" च आसीत्, तस्मात् नवीनतमं किमर्थं प्रकाशितं यथाशीघ्रं च विलोपितम्? भवता उक्तस्य उत्तरदायित्वं अपि ग्रहीतुं न शक्यते वा?
३ प्रश्नाः
तरणदलस्य प्रतिव्यक्तिं "थानोस्" अस्ति,
न केवलं ते न व्याख्यातवन्तः, अपितु ते फोटो अपि कृतवन्तः?
अस्य ओलम्पिकक्रीडायाः तैरणस्पर्धायां सम्पूर्णं विश्वं अमेरिकादेशस्य "बैंगनी मधुर आलूपुरुषः" दृष्टवान् । अमेरिकनक्रीडकाः मुख्यतया ते एव किमर्थं भवन्ति येषां मुखं बैंगनीवर्णं भवति ? किमर्थं पूर्वं तेषां मुखं सामान्यं दृश्यते स्म, परन्तु अस्मिन् क्रीडने ते "थानोस्" इति परिणताः?
△वामभागे एपी रङ्गचित्रम्, दक्षिणभागे रायटर्स् चित्रम्
एतादृशानां "दृश्यानां" युक्तीनां सम्मुखे अमेरिकादेशस्य प्रतिक्रिया स्वनेत्रे आच्छादयितुं आसीत् । एकस्मिन् समये एकस्यैव व्यक्तिस्य छायाचित्रस्य तुलनां कृत्वा विभिन्नैः पाश्चात्यमाध्यमैः प्रकाशितानां कोणानां च तुलनां कृत्वा द्रष्टुं शक्यते यत् अमेरिकनमाध्यमाः स्वस्य क्रीडकस्य बैंगनीमुखं श्वेतवर्णं कर्तुं जानीतेव वर्णं समायोजितवन्तः प्रश्नः अस्ति यत्, एतत् न यथा समग्रं विश्वं केवलं अमेरिकनमाध्यमान् पश्यति किम् एतादृशं गुप्तं कार्यं प्रभावी अस्ति?
४ प्रश्नाः
"रोगी" मुख्यः "सूचकः" सहायकः च ।
अमेरिकीदले कति सामान्यजनाः अवशिष्टाः सन्ति ?
विश्व-डोपिंग-विरोधी एजेन्सी कतिपयदिनानि पूर्वं प्रकटितवती यत् तेषां ज्ञातं यत् अमेरिकादेशः न्यूनातिन्यूनं त्रीन् क्रीडकान् रक्षति येषां "मादकद्रव्यस्य दुरुपयोगस्य" गम्भीर उल्लङ्घनं भवति, तस्य कारणं च अस्ति यत् ते एतान् जनान् " सूचनादातारः।" एते "सूचकाः" सामान्यतया स्वस्य सम्पूर्णे करियर-काले स्पर्धां कुर्वन्ति, पुरस्कारं च प्राप्नुवन्ति स्म, किं भवन्तः अद्यापि तेभ्यः वञ्चकान् गृह्णन्ति इति अपेक्षन्ते?
"सूचकानाम्" अपेक्षया अधिकं सामान्याः "रोगिणः" सन्ति ये "अनुज्ञापत्रधारिणः औषधप्रयोक्तारः" सन्ति । कतिपयवर्षेभ्यः पूर्वं रूसीहैकर्-जनाः विश्व-डोपिंग-विरोधी-संस्थायाः दत्तांशकोशं भग्नवन्तः । तेषां प्रकाशितानां सूचनानां अनुसारं २०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायाः समये अमेरिकी-तैरणदलस्य ७०% अधिकाः सदस्याः, ट्रैक-एण्ड्-फील्ड्-दलस्य सदस्यानां ७४% अधिकाः च "फेल्प्स्," इत्यस्य कारणेन औषध-मुक्तिं प्राप्नुवन्ति स्म बाइल्स, विलियम स्टार प्रतियोगिनः यथा भगिनीमहोदयाः अपि अस्मिन् सूचौ सन्ति ।
स्वर्णपदकं प्राप्तुं "रोगिणां" उपरि अवलम्ब्य, "वञ्चकानां ग्रहणस्य" नामधेयेन आच्छादनस्य प्रयोगः च, अमेरिकनक्रीडायाः एषः प्रकटः तार्किकः विरोधाभासः हास्यास्पदः अपि च अधिकं क्रोधजनकः अपि अस्ति
५ प्रश्नाः
अहं आत्मनः नियन्त्रणमपि कर्तुं न शक्नोमि,
सम्पूर्णं जगत् "दीर्घबाहुं शासितुं" इच्छति वा?
विश्वस्य डोपिंगविरोधी एजेन्सी इत्यस्य अध्यक्षः बङ्का बहुवारं स्मरणं कृतवान् यत् “९०% अमेरिकनक्रीडकाः अन्तर्राष्ट्रीयडोपिंगविरोधी नियमानाम् अनुपालनं न कुर्वन्ति” इति । अमेरिकादेशः औषधस्य सेवनं कर्तुं सर्वाधिकं समर्थः अस्ति, अन्यैः देशैः सह कष्टं अन्वेष्टुं अमेरिकादेशः सर्वाधिकं रोचते ।
विडम्बना अस्ति यत् अमेरिकी-डोपिंग-विरोधी-अधिनियमः दावान् करोति यत् विश्वे डोपिंग-विषयेषु, विविध-अन्तर्राष्ट्रीय-कार्यक्रमेषु च तस्य अधिकारक्षेत्रं वर्तते, परन्तु एनबीए, एनएफएल (अमेरिकन् प्रोफेशनल्-फुटबॉल-लीग्) इत्यादीनां घरेलु-लीगानां नियन्त्रणं कर्तुं न शक्नोति आत्मनः प्रति नम्रता, अन्येषां प्रति कठोरता च भवतु ।
६ प्रश्नाः
२०२८ लॉस एन्जल्स ओलम्पिक, २.
तस्मिन् समये अमेरिकादेशः यः कोऽपि आज्ञां न करोति सः गृह्णीयात्?
कतिपयानि स्वर्णपदकानि प्राप्तुं क्रीडाजगति विविधानां लघुचरणानाम् अतिरिक्तं अमेरिकादेशः राजनैतिक-माध्यमवृत्तेषु विविधानि "बहिः चालनानि" अपि कृतवान्, स्वविरोधिनां दमनार्थं यथाशक्ति प्रयतते स्म अन्तर्राष्ट्रीयपरीक्षणसंस्था (ITA) स्वीकृतवती यत् अमेरिकीमाध्यमानां निन्दां, प्रचारः च एव चीनीयतैरणदलस्य अतिरिक्तपरीक्षणस्य अधीनम् अभवत्
अमेरिकीन्यायविभागः एफबीआई च अपि अत्र सम्मिलिताः सन्ति अमेरिकीकानूनानुसारं अन्तर्राष्ट्रीयक्रीडासङ्गठनानां अधिकारिणः अपि तेषां सम्भाव्यकानूनप्रवर्तनलक्ष्याः सन्ति ।
अग्रिमः ओलम्पिकक्रीडा अमेरिकादेशे भविष्यति, परन्तु अमेरिकादेशस्य विकृतव्यवहारेन न केवलं विभिन्नदेशानां क्रीडकाः, अपितु अन्तर्राष्ट्रीयओलम्पिकसमित्याः अपि भागं ग्रहीतुं साहसं कृतम् ते पृष्टवन्तः - यदि तेषां असहमतिः अस्ति तर्हि अमेरिकी-सर्वकारः तान् गृह्णीयात् वा ? अमेरिकी ओलम्पिकसमितेः अध्यक्षस्य जीन साइक्सस्य उत्तरम् आसीत् यत् चिन्ता मा कुरुत, परन्तु यदि अमेरिकीपुलिसः वास्तवमेव तं प्राप्नोति तर्हि सः किमपि कर्तुं न शक्नोति।
सम्पादक डेंग शुहोंग
प्रतिवेदन/प्रतिक्रिया