फिजी-प्रधानमन्त्री चीनदेशस्य १० दिवसीययात्राम् आरभते
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ऑस्ट्रेलियादेशे ग्लोबल टाइम्स् विशेषसम्वादकः डाकियाओ ग्लोबल टाइम्स् रिपोर्टरः जू केयुए] अगस्तमासस्य ११ दिनाङ्के फिजी टाइम्स् इति प्रतिवेदनस्य अनुसारं फिजीगणराज्यस्य प्रधानमन्त्री सिटिविनी लम्बुका अगस्तमासस्य १२ तः २१ पर्यन्तं चीनदेशस्य भ्रमणं करिष्यति आधिकारिक भ्रमण।
फिजीगणराज्यस्य प्रधानमन्त्री सिटिविनी लम्बुका स्रोतः सिन्हुआ न्यूज एजेन्सी
समाचारानुसारं फिजीदेशः ४९ वर्षपूर्वं चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापितवान् प्रथमः प्रशान्तद्वीपदेशः आसीत् । फिजी-प्रसारणनिगमेन ज्ञापितं यत् कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं फिजी-चीन-सम्बन्धेषु नूतनाः विकासाः निरन्तरं प्राप्यन्ते, विभिन्नेषु क्षेत्रेषु आदान-प्रदानेन सहकार्येन च फलप्रदं परिणामः प्राप्तः, येन द्वयोः जनयोः लाभः अभवत्
चीनस्य विदेशमन्त्रालयस्य प्रवक्तुः मते अस्मिन् भ्रमणकाले चीन-फिजी-सम्बन्धेषु, साधारणहितस्य महत्त्वपूर्णविषयेषु च द्वयोः देशयोः नेतारः गहनतया विचाराणां आदानप्रदानं करिष्यन्ति। प्रधानमन्त्रिणा लम्बुका अस्मिन् वर्षे चीनदेशं गन्तुं आमन्त्रितस्य प्रशान्तद्वीपदेशस्य अन्यः नेता अस्ति, यत् चीनदेशस्य दक्षिणप्रशान्तक्षेत्रस्य च निकटसम्बन्धं प्रतिबिम्बयति। प्रशान्तद्वीपमञ्चस्य जालपुटस्य अनुसारं ९ दिनाङ्के फिजीदेशे आयोजितायाः प्रशान्तद्वीपमञ्चस्य विदेशमन्त्रिणां वार्षिकसभायाः अनन्तरं एषा यात्रा अभवत्, यस्मिन् क्षेत्रीयशान्तिसुरक्षाविषयेषु २०५० तमस्य वर्षस्य सामरिकलक्ष्याणां च चर्चा अभवत्
पूर्वी चीनसामान्यविश्वविद्यालयस्य एशिया-प्रशांतसंशोधनकेन्द्रस्य कार्यकारीनिदेशकः चेन् हाङ्गः ११ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रे अवदत् यत् दक्षिणप्रशान्तद्वीपदेशेषु फिजीदेशः तुल्यकालिकरूपेण सक्रियः विकसितः च अर्थव्यवस्था अस्ति सहकारेण चीनस्य प्रशान्तद्वीपीयदेशानां च सहकार्यस्य कृते एकं निश्चितं उदाहरणं स्थापितं अस्ति। चेन् हाङ्गः अवदत् यत् दक्षिणप्रशान्तद्वीपदेशाः जलवायुपरिवर्तनं आर्थिकविकासाय च सर्वाधिकं महत्त्वं ददति इति अपेक्षा अस्ति यत् फिजीदेशस्य प्रधानमन्त्रिणः चीनदेशस्य भ्रमणकाले चीनदेशः, फिजीदेशः च एतयोः पक्षयोः अधिकं सहकार्यं प्राप्नुयुः।
रायटर्-पत्रिकायाः समाचारः अस्ति यत् अस्मिन् वर्षे मार्चमासे चीनदेशेन सह पुलिससहकार्यसम्झौतां निर्वाहयितुम् फिजीदेशः सहमतः इति समाचारः प्राप्तः । २०११ तमे वर्षे फिजी-चीन-देशयोः पुलिस-सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम्, येन फिजी-पुलिसः चीनदेशे प्रशिक्षणं प्राप्तुं शक्नोति, चीनदेशः अपि आदान-प्रदानार्थं फिजी-देशं प्रति पुलिस-अधिकारिणः प्रेषयितुं शक्नोति २०२३ तमस्य वर्षस्य जनवरीमासे फिजी-सर्वकारेण अस्य ज्ञापनपत्रस्य समीक्षायाः अनुरोधः कृतः यत् "मूल्यानि न्यायव्यवस्था च चीनदेशस्य मूल्यात् भिन्नाः सन्ति" इति । रायटर्स् इत्यनेन अपि उक्तं यत्, "एशिया-प्रशांतक्षेत्रे प्रभावार्थं चीन-अमेरिका-देशयोः दीर्घकालीनप्रतिस्पर्धायाः सन्दर्भे अस्य सम्झौतेन आस्ट्रेलिया-देशे चिन्ता उत्पन्ना" इति
चेन् हाङ्गः अवदत् यत् अमेरिकादेशः केचन पाश्चात्त्यदेशाः च चीन-फिजी-जनसुरक्षासहकार्यं राष्ट्रियसुरक्षाविषये भ्रमितवन्तः। पक्षद्वयस्य परस्परलाभप्रक्रिया किञ्चित्कालं यावत् बाधिता आसीत्, यत् फिजीदेशस्य कृते अपि हानिकारकम् अस्ति । "दक्षिणप्रशान्तद्वीपदेशेषु चीनदेशस्य सैन्यस्थितिः नास्ति इति चेन् हाङ्गः बोधयति यत् अमेरिकादेशः अन्ये च पाश्चात्यदेशाः दक्षिणप्रशान्तद्वीपदेशान् स्वहस्ते राजनैतिकरूपेण, आर्थिकरूपेण, सुरक्षितरूपेण च दृढतया नियन्त्रयितुं आशां कुर्वन्ति, यत् वस्तुतः प्रतिबिम्बयति तेषां आधिपत्यं।
अस्मिन् वर्षे आरम्भात् दक्षिणप्रशान्तद्वीपदेशानां बहवः नेतारः चीनदेशं गतवन्तः, यथा सोलोमनद्वीपस्य प्रधानमन्त्री मानेले, वानुअतुगणराज्यस्य प्रधानमन्त्री साल्वी, नाउरुगणराज्यस्य राष्ट्रपतिः अडियोन् च