समाचारं

विदेशमन्त्रालयस्य प्रवक्ता रूसीक्षेत्रे युक्रेनदेशस्य सैनिकानाम् प्रवेशविषये पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयस्य जालपुटे उक्तं यत् विदेशमन्त्रालयस्य प्रवक्ता रूसीक्षेत्रे युक्रेनदेशस्य सैनिकानाम् प्रवेशविषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्।

प्रश्नः- अद्यैव रूसस्य मुख्यभूमिस्थे कुर्स्क्-प्रान्ते युक्रेन-सैनिकाः आक्रमणं कृतवन्तः इति सूचना अस्ति । रूसदेशः दावान् अकरोत् यत् युक्रेन-सेनायाः आक्रमणेन ६० तः अधिकाः नागरिकाः मृताः अभवन्, रूसीसेना युक्रेन-सेनायाः आक्रमणं नियन्त्रितवती, कुर्स्क-प्रान्तेन आपत्कालस्य घोषणा कृता युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन भाषणे उक्तं यत् रूसदेशः युक्रेनदेशस्य क्षेत्रे युद्धं आनयत्, अधुना तस्य कार्याणां परिणामं अनुभवितव्यम् इति। अमेरिकादेशेन उक्तं यत् सः युक्रेन-सेनायाः आक्रामकयोजनां पूर्वमेव न जानाति तथा च युक्रेन-देशस्य एतत् कदमः वृद्धिः न अपितु विजयाय आवश्यकः कदमः इति अमेरिकादेशः रूसीसीमातः आक्रमणानां प्रतिक्रियायै युक्रेनदेशः अमेरिकननिर्मितशस्त्राणां उपयोगं कर्तुं शक्नोति। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

अ: चीनदेशेन प्रासंगिकस्थितेः संज्ञानं गृहीतम्। युक्रेन-विषये चीनस्य स्थितिः सुसंगता स्पष्टा च अस्ति, यत्र सर्वेभ्यः पक्षेभ्यः आह्वानं करोति यत् ते स्थितिं न्यूनीकर्तुं "त्रयसिद्धान्तानां" पालनम् कुर्वन्तु, अर्थात् युद्धक्षेत्रं न प्रसृतं भवेत्, युद्धं न व्याप्तं भवेत्, सर्वेषां पक्षेषु अपि कर्तव्यम् इति न युद्धस्य आश्रयः। चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह संचारं निरन्तरं निर्वाहयिष्यति, संकटस्य राजनैतिकनिराकरणस्य प्रवर्धनार्थं रचनात्मकभूमिकां च निर्वहति।

स्रोतः - विदेशमन्त्रालयस्य जालपुटम्

प्रतिवेदन/प्रतिक्रिया