समाचारं

"एलियन्स्" पेरिस् ओलम्पिकस्य समापनसमारोहे अवतरत् नेटिजन: पर्याप्तं साइबरपङ्क्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ दिनाङ्के बीजिंगसमये प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः समापनसमारोहः स्टेड् डी फ्रांस् इत्यत्र अभवत् । "अभिलेखाः" इति विषयेण सह अस्मिन् समापनसमारोहस्य प्रदर्शने सुवर्णवेषं धारयन् एकः विदेशीयः "सुवर्णयात्री" बाह्यअन्तरिक्षात् इतिहासः जातः मानवसभ्यतां प्रति आगतः, अतीतानां ओलम्पिक-भावनाम् अन्विष्य तस्य अन्वेषणे ओलम्पिक-आन्दोलनस्य जन्मभूमिः ग्रीस-देशस्य ध्वजः, ओलम्पिक-वलयः च क्रमेण प्राप्ताः "सुवर्णयात्री" भविष्ये जगति ओलम्पिक-भावनाम् अग्रे सारयिष्यति
सम्पूर्णः समापनसमारोहः सुरीलसङ्गीतेन, शीतलप्रकाशपुञ्जैः च आधुनिकतायाः परिपूर्णः आसीत् । बहवः चीनदेशीयाः नेटिजनाः अवदन् यत् समापनसमारोहस्य कथनं परदेशीयं कृत्वा "साइबरपङ्क् पर्याप्तम्!"
पेरिस् ओलम्पिकस्य समापनसमारोहे "गोल्डन् ट्रैवलर" इति आईसी-फोटो-अनुसारम्
समापनसमारोहः अद्यापि उद्घाटनसमारोहस्य निर्देशकः प्रसिद्धः फ्रांसीसीनिर्देशकः थोमस जोली इत्यनेन निर्मितः निर्देशितः च आसीत् । जॉली एकस्मिन् साक्षात्कारे अवदत् यत् समापनसमारोहस्य डिजाइनः उद्घाटनसमारोहात् बहु भिन्नः भविष्यति सः सर्वेभ्यः "ओलम्पिकविषये काल्पनिककथां" - भविष्ये एकस्मिन् दिने - कथयितुं विविधाः कलात्मकव्यञ्जनानि प्रयोक्ष्यति क्रीडाः अन्तर्धानं जातम्, परन्तु ओलम्पिकक्रीडायाः अवशेषाः विश्वेन आविष्कृताः, ओलम्पिक-आन्दोलनस्य पुनः सजीवता प्राप्ता
"एषा प्रेरणा ओलम्पिक-आन्दोलनस्य इतिहासात् आगता, यतः प्राचीनकाले ओलम्पिकक्रीडाः आसन्, परन्तु ततः अन्तर्धानं जातम्। शताधिकवर्षपूर्वं यावत् एव कौबर्टिन् इत्यादयः तस्य पुनर्स्थापनं न कृतवन्तः। प्रत्येकं ओलम्पिकक्रीडा समाप्तं भविष्यति, तथा च तस्मिन् क्षणे ओलम्पिकज्वाला निष्प्रभः भविष्यति, अयं क्षणः अस्मान् स्मारयति यत् ओलम्पिकक्रीडायाः कियत् बहुमूल्यम् अस्ति, परन्तु सा कियत् भंगुरः अस्ति, विशेषतः यतः वयं स्वयमेव अद्यापि भंगुरजगति स्मः, अतः अयं आनन्ददायकः क्षणः अपि अस्माकं चिन्तनस्य समयः अस्ति | अस्माकं समाजे ओलम्पिकक्रीडायाः महत्त्वं अवसरः।”
जॉली इत्यस्याः दृष्ट्या सप्ताहद्वयस्य तीव्रकार्यक्रमस्य अनन्तरं क्रीडकानां मनोदशा भिन्ना भवति सः आशास्ति यत् समापनसमारोहः सर्वेषां क्रीडकानां प्रेक्षकाणां च कृते विमर्शात्मकं अनुभवं आनयिष्यति तथा च सर्वान् भिन्नरूपेण नेष्यति ओलम्पिकक्रीडा ततः एकत्र भविष्यं पश्यन्तु।
रेड स्टार न्यूज रिपोर्टर किउ जुनफेंग
बाओ चेङ्गली द्वारा सम्पादित
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया