समाचारं

वाङ्ग शिदा - बाङ्गलादेशे परिवर्तनं पश्यन् शून्य-योग-चिन्तने मा पतन्तु |

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना राजीनामा दत्त्वा हेलिकॉप्टरेण समीपस्थं भारतं प्रति गतः । षष्ठे दिनाङ्के बाङ्गलादेशस्य राष्ट्रपतिना राष्ट्रियसभायाः विघटनस्य घोषणा कृता । ८ दिनाङ्के अर्थशास्त्रज्ञस्य मुहम्मदयुनुस् इत्यस्य नेतृत्वे बाङ्गलादेशस्य अन्तरिमसर्वकारस्य राजधानी ढाकानगरे शपथग्रहणं कृतम् । बाङ्गलादेशे राजनैतिकपरिवर्तनस्य विषये बाह्यजगति मिश्रितप्रतिक्रियाः अभवन् । केचन अमेरिकीमाध्यमाः भारतीयविश्लेषकानाम् उद्धृत्य कथयन्ति यत्, "शेखहसीना इत्यनेन सह भारतेन दृढः सम्बन्धः स्थापितः इति दृष्ट्वा उत्तरस्य शासनस्य पतनेन बाङ्गलादेशे भारतस्य प्रभावः दुर्बलः जातः, यत् नूतनदिल्ली कृते सामरिकं विघ्नं भवति, चीनदेशः तस्मात् लाभं प्राप्नुयात्" इति ” इति ।
बाङ्गलादेशं गतः विद्वान् इति नाम्ना लेखकस्य मतं यत् उपर्युक्तं वचनं "भवन्तः स्वयमेव अन्येषां न्यायं कुर्वन्ति" इत्यस्मात् अधिकं किमपि नास्ति तथा च तथ्यैः सह सर्वथा असङ्गतम् अस्ति चीनदेशः सर्वदा अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं न कर्तुं सिद्धान्तस्य पालनम् अकरोत्, बाङ्गलादेशस्य स्वातन्त्र्यस्य, संप्रभुतायाः, प्रादेशिकस्य अखण्डतायाः च आदरं कृतवान्, बाङ्गलादेशीयजनैः स्वतन्त्रतया चयनितस्य विकासमार्गस्य आदरं कृतवान्, सदैव च सद्-परिजनात्मकं, मैत्रीपूर्णं च नीतिं अनुसृत्य च अस्ति सर्वेषां बाङ्गलादेशीयानां जनानां कृते।
घटनायाः उत्पत्तितः न्याय्यं चेत् बाङ्गलादेशे "परिवर्तनस्य" कारणं मौलिकं कारकं तस्य आन्तरिकविरोधाः एव आसन्, न तु बाह्याः, बाह्यहस्तक्षेपः किमपि न सिविलसेवापरीक्षाकोटा एव उत्प्रेरकं आसीत् इति न संशयः। अन्तर्निहितं मूलकारणं आन्तरिकराजनैतिक-आर्थिकविरोधानाम् एकः श्रृङ्खला अस्ति । राजनैतिकदृष्ट्या हसीना बाङ्गलादेशे विश्वे च सर्वाधिकं दीर्घकालं यावत् कार्यं कृतवती महिलानेता अस्ति, सा पञ्चवारं प्रधानमन्त्रीरूपेण कार्यं कृतवती । सत्ताकाले हसीना इत्यस्याः विपक्षदलानां प्रति कठोरदृष्टिकोणस्य कारणेन विपक्षस्य अपि च सामान्यजनानाम् अपि असन्तुष्टिः निरन्तरं सञ्चयः अभवत् आर्थिकदृष्ट्या बाङ्गलादेशस्य वस्त्र-वस्त्र-प्रतिनिधित्वयुक्ताः श्रम-प्रधान-उद्योगाः तीव्रगत्या विकसिताः यद्यपि अद्यतनकाले वृद्धि-दरः न्यूनीभूता अस्ति तथापि समग्ररूपेण स्थूल-आर्थिक-सूचकाः अद्यापि स्वीकार्याः सन्ति परन्तु युवानां बेरोजगारी अधिका एव वर्तते, महङ्गानि च निरन्तरं वर्धन्ते, येन जनानां जीवनदबावस्य सामान्यवृद्धिः भवति ।
घटनानां विकासस्य विश्लेषणं कृत्वा बाङ्गलादेशिनः एव स्वतन्त्रतया राजनैतिकविकासस्य दिशां निर्धारयन्ति । अगस्तमासस्य ५ दिनाङ्के अपराह्णे बाङ्गलादेशस्य सेनाप्रमुखः ज़मानः हसीनायाः त्यागपत्रस्य पुष्टिं कृत्वा राष्ट्रियभाषणं दत्तवान्, सैन्यं अन्तरिमसर्वकारस्य निर्माणस्य अनुरोधं करिष्यति इति च। स्वभाषणं दातुं पूर्वं ज़मानः अन्तरिमसर्वकारस्य निर्माणार्थं राजनैतिकदलानां नागरिकसमाजसङ्गठनानां च प्रतिनिधिभिः सह परामर्शं कृतवान्, राजनैतिकसंक्रमणस्य समये आन्दोलनकारिणः "देशे शान्तिं व्यवस्थां च निर्वाहयितुम्" आह्वानं कृतवान् षष्ठे दिनाङ्के बाङ्गलादेशस्य राष्ट्रपतिना संसदं विघटनं कृत्वा नूतननिर्वाचनानां मार्गः स्वच्छः अभवत् । सम्प्रति युनुस् बाङ्गलादेशस्य जनान् सार्वजनिकरूपेण आह्वयति यत् ते "शान्ताः भवन्तु, किमपि प्रकारस्य हिंसायाः परिहारं कुर्वन्तु" इति। एकः अदलीयव्यक्तिः इति नाम्ना सः विभिन्नैः राजनैतिकशक्तैः स्वीकृतः भवितुं अधिकं सम्भावना वर्तते, येन बाङ्गलादेशः वर्तमानसंक्रमणकालस्य सुचारुतया गन्तुं, भविष्यस्य राजनैतिकविकासस्य आधारं स्थापयितुं च साहाय्यं करिष्यति। अगस्तमासस्य ९ दिनाङ्के चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्त्रेण उक्तं यत् चीनदेशेन बाङ्गलादेशस्य अन्तरिमसर्वकारस्य स्थापना अवलोकिता, तस्य स्वागतं च कृतम्।
यदि वयं अन्तिमेषु दशकेषु बाङ्गलादेशस्य विदेशनीतेः सावधानीपूर्वकं विश्लेषणं कुर्मः तर्हि "सन्तुलनम्" इति शब्दः स्पष्टतमानां विशेषतासु अन्यतमः इति ज्ञातुं न कठिनम्। अस्मिन् वर्षे जून-जुलाई-मासे हसीना भारत-चीन-देशयोः क्रमेण गतः दुर्बोधाः । केचन पाश्चात्यमाध्यमाः भारतीयजनाः च बाङ्गलादेशस्य चीनस्य भारतस्य च सम्बन्धं शून्ययोगमानसिकतया न द्रष्टव्याः। मनुष्यस्य जीवने बहवः सुहृदः भविष्यन्ति, देशस्य विकासे कदापि एकः एव सुहृदः न भविष्यति । यथा, बाङ्गलादेशस्य अवामीलीगस्य महासचिवः ओबैदुल् कादेर् एकदा भारतं "राजनैतिकमित्रम्" इति उक्तवान् तस्मिन् एव काले चीनदेशः बाङ्गलादेशस्य आवश्यकः "विकासमित्रः" इति अपि बोधितवान्
यावत् चीन-बाङ्गलादेश-सम्बन्धस्य विषयः अस्ति, चीन-बाङ्गलादेशयोः प्राचीनकालात् एव सुपरिजनाः, सुहृदः च सन्ति, सहस्रवर्षपर्यन्तं मैत्रीपूर्ण-आदान-प्रदानस्य इतिहासः अस्ति ४९ वर्षपूर्वं कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं चीन-बाङ्गलादेशयोः पारम्परिकमैत्री नित्यं सुदृढा अभवत्, परस्परविश्वासः निरन्तरं गभीरः अभवत्, व्यावहारिकसहकार्यस्य फलप्रदं परिणामः च अभवत् बाङ्गलादेशः प्रथमः दक्षिण एशियादेशः अस्ति यः "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणे सम्मिलितः अस्ति, भागं गृह्णाति च द्वयोः देशयोः आधारभूतसंरचनायाः यथा मार्गः, सेतुः, विद्युत्जालः, 4G संजालविस्तारः उन्नयनं च, व्यापारः, महतीः उपलब्धयः सन्ति निवेशः वित्तं च, डिजिटलनिर्माणं, सामाजिकं जनानां च आजीविका अन्यक्षेत्राणि च सहकार्यस्य परिणामानां श्रृङ्खला। अस्मिन् सन्दर्भे द्वयोः देशयोः विकासरणनीतयः संरेखणं गभीरं कर्तुं, "बेल्ट् एण्ड् रोड्" इति संयुक्तरूपेण निर्माणे सहकार्यं प्रवर्धयितुं, चीन-बाङ्गलादेश-सम्बन्धानां व्यापक-रणनीतिक-सहकारि-साझेदारी-रूपेण उन्नयनं कर्तुं च सहमतिः अभवत् चीन-बाङ्गलादेशयोः सम्बन्धं अपि प्रतिबिम्बयति यत् चीनदेशः १३ वर्षाणि यावत् बाङ्गलादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च बाङ्गलादेशस्य विदेशीयनिवेशस्य द्वितीयः बृहत्तमः स्रोतः अस्ति चीनेन बाङ्गलादेशे ७ रेलमार्गाः, १२ राजमार्गाः, २१ सेतुः च निर्मिताः तथा ३१ विद्युत्केन्द्राणि सन्ति । बाङ्गलादेशस्य सामाजिक-आर्थिक-विकासे चीन-देशस्य महत्त्वपूर्णं योगदानं कृतम् इति वक्तुं शक्यते ।
स्पष्टं यत् शेख हसीना सत्तायां अस्ति वा, बाङ्गलादेशे आन्तरिकविपक्षस्य प्रतिनिधिः खालेदा जिया सत्तां प्राप्नोति वा, अन्ये सर्वकारा: सत्तां प्राप्नुयुः वा, चीनदेशः सर्वदा अन्यदेशेषु हस्तक्षेपं न कर्तुं सिद्धान्तस्य पालनम् अकरोत् आन्तरिककार्याणि करोति तथा च बाङ्गलादेशीयजनानाम् स्वातन्त्र्यस्य सम्मानं करोति। अस्मिन् सन्दर्भे अमेरिकीमाध्यमेन भारतीयविश्लेषकाणां उद्धृत्य उक्तं यत् ते "बाङ्गलादेशे चीनस्य अधिका महत्त्वपूर्णां भूमिकां निर्वहति इति चिन्तिताः" इति २१ शताब्द्यां अतीतः । (लेखकः चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः शोधकः दक्षिण एशिया संस्थायाः उपनिदेशकः च अस्ति)
प्रतिवेदन/प्रतिक्रिया