समाचारं

हैरिस् इत्यस्य रनिंग मेट् परिचयः प्रकाशितः! चीनदेशे अध्ययनार्थं बहवः अमेरिकन-उच्चविद्यालयस्य छात्रान् संगठितवान्, एकदा च फोशान्, गुआङ्गडोङ्ग-नगरे विदेशीयशिक्षकरूपेण कार्यं कृतवान् →

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये .अमेरिकी उपराष्ट्रपति हैरिस्मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज् इत्यस्याः रनिंग मेट् इति आधिकारिकतया घोषितः ।


पूर्वसूचनानुसारं हैरिस् इत्यनेन अगस्तमासस्य ४ दिनाङ्के वाशिङ्गटननगरे स्वस्य आधिकारिकनिवासस्थाने त्रयाणां सम्भाव्यउपप्रत्याशिनां "साक्षात्कारः" कृतः । त्रयः सन्ति : मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज्, एरिजोना-देशस्य अमेरिकी-सीनेटरः मार्क-केलि, पेन्सिल्वेनिया-देशस्य गवर्नर् जोश-शापिरो च । अस्मात् पूर्वं हैरिस् परिवहनसचिवेन पीट् बुटिगेग् इत्यनेन सह अगस्तमासस्य २ दिनाङ्के ९० मिनिट् यावत् मिलितवान्, तथा च केन्टकी-राज्यपालः एण्डी बेशियरः, इलिनोय-राज्यपालः जे रोबर्ट् प्रिट्जकरः इत्यादिभिः सम्भाव्यप्रत्याशिभिः सह ऑनलाइन-मेलनं कृतवान्


विश्लेषकाः मन्यन्ते यत् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च डोनाल्ड ट्रम्पस्य उपरि आक्रमणानां कृते वाल्जः डेमोक्रेटिकपक्षस्य प्रगतिशीलानाम् युवानां च मतदातानां अनुकूलः अस्ति, येन हैरिस् मध्यसंयुक्तराज्यस्य स्विंग् राज्येषु मतदातान् आकर्षयितुं साहाय्यं करिष्यति।


भित्तिः, ६० वर्षीयःज़ि, ग्रामीण नेब्रास्का-नगरे सः 17 वर्षीयः सन् राष्ट्रीय-रक्षकः सम्मिलितः अभवत्, ततः सः सार्जन्ट्-प्रमुखस्य कृते पदोन्नतः अभवत् । जनवरी २०१९.


तदतिरिक्तं चीनदेशेन सह वाल्ट्जस्य सम्बन्धः अपि अस्तिव्यक्तसः चीनदेशेन सह सम्बद्धतायाः नीतिं पुनः आरभ्यतुं प्रवृत्तः भवेत् । वाल्ज् १९८९ तः १९९० पर्यन्तं चीनदेशस्य गुआङ्गडोङ्ग-प्रान्तस्य फोशान्-नगरस्य उच्चविद्यालये अध्यापितवान्, चीनविषये अमेरिकी-काङ्ग्रेस-कार्यकारी-समितेः सदस्यः च आसीत् ।


१९८९ तमे वर्षे प्रथमवारं चीनदेशं गत्वा गुआङ्गडोङ्ग-प्रान्तस्य फोशान्-नम्बर-१-मध्यविद्यालये एकवर्षं यावत् अध्यापनं कृतवान्, अमेरिकन-इतिहासः, अमेरिकन-संस्कृतिः, आङ्ग्लभाषा च अध्यापयति स्म अमेरिकादेशं प्रत्यागत्य सः अस्य अनुभवस्य विषये स्थानीयं मिनेसोटा-वृत्तपत्रं प्रति व्यङ्ग्यं कृतवान् । "किमपिकालं जीवामि चेदपि पुनः कदापि मम तावत् सम्यक् व्यवहारः न भविष्यति।"


अमेरिकादेशं प्रत्यागत्य सः स्वपत्न्या ग्वेन् इत्यनेन सह कआहूत"शैक्षिक यात्रा साहसिक" कम्पनी। २००३ तमे वर्षपर्यन्तं ते अमेरिकन-उच्चविद्यालयस्य छात्रान् प्रतिग्रीष्मकाले चीनदेशे अध्ययनार्थं संगठितवन्तः । वाल्ट्ज् मकाऊ-पॉलिटेक्निक विश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धस्य आगन्तुकप्रोफेसररूपेण अपि कार्यं कृतवान् । सः तस्य पत्न्या सह चीनदेशे अपि मधुमासम् अयापयत् ।


विषये परिचितानाम् अनुसारं हैरिस् वाल्ज् इत्यस्य चयनं गवर्नर्-रूपेण अनुभवस्य कारणतः, मध्यपश्चिम-मतदातृभिः सह तस्य निकटसम्बन्धस्य च कारणेन कृतवान्, यः अधिकान् श्वेतवर्णीय-श्रमिकवर्गस्य मतदातान् डेमोक्रेटिक-पक्षे आकर्षयिष्यति इति अपेक्षा अस्ति

स्रोतः - फाइनेंशियल टाइम्स् ग्राहक

प्रतिवेदन/प्रतिक्रिया