गाजा-विद्यालयेषु इजरायल-बम-प्रहारस्य विषये आपत्कालीन-जनसभां कर्तुं संयुक्तराष्ट्र-सुरक्षापरिषदः आह्वानं करोति अल्जीरिया-देशः
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [China News Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, बीजिंग, अगस्तमासस्य ११ दिनाङ्कः व्यापकवार्ता : अल्जीरियादेशस्य समाचारसंस्थायाः अनुसारं १० तमे स्थानीयसमये देशः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आह्वानं कृतवान् यत् गाजापट्टे इजरायलेन विद्यालयेषु बमप्रहारस्य विषये १३ दिनाङ्के आपत्कालीनजनसभां करणीयम् १० दिनाङ्के ।
न्यूयॉर्कनगरस्य कूटनीतिकस्रोतस्य उद्धृत्य प्रतिवेदने उक्तं यत् प्यालेस्टिनीभिः सह परामर्शानन्तरं एषः अनुरोधः कृतः, सुरक्षापरिषदः अन्येषां सदस्यानां समर्थनं च अस्ति इति।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं गाजा-पट्टिकायां प्यालेस्टिनी-नागरिकरक्षाविभागेन उक्तं यत् १० दिनाङ्के इजरायल्-देशस्य आक्रमणेषु महिलाः बालकाः च सहितं न्यूनातिन्यूनं ९३ जनाः मृताः। इजरायलसेना मृतानां संख्यायाः विषये विवादं कृतवती इति प्रतिवेदने उक्तम्।
"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं आईडीएफ-प्रवक्ता हगारी १० दिनाङ्के विडियो-वक्तव्ये अवदत् यत् तस्मिन् दिने विद्यालये विशिष्टे भवने आईडीएफ-सङ्घटनेन "आतङ्कवादिनः" विरुद्धं "सटीक-प्रहारः" कृतः गुप्तचरानाम् अनुसारं प्रभावितक्षेत्रेषु महिलाः बालकाः वा नासीत् ।
इजरायल-रक्षा-बलेन १० दिनाङ्के सामाजिक-माध्यमेन उक्तं यत् सम्प्रति एतत् पुष्टिं कर्तुं शक्नोति यत् अस्मिन् अभियाने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास), प्यालेस्टिनी-इस्लामिक-जिहाद-सङ्गठनस्य (जिहाद्) च न्यूनातिन्यूनं १९ सदस्याः समाप्ताः अभवन् इजरायल-रक्षासेनाभिः उक्तं यत् "आतङ्कवादिनः" स्थानं गम्भीररूपेण क्षतिग्रस्तं न जातम्, नागरिकानां हानिकारकं न्यूनीकर्तुं बहवः उपायाः कृताः आसन्;
विदेशकार्याणां सुरक्षानीतिविषये यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् १० दिनाङ्के सामाजिकमाध्यमेषु अवदत् यत् इजरायलेन आक्रमणं कृतानां विद्यालयानां चित्राणि दृष्ट्वा सः “आहतः” अभवत्। सः अवदत् यत् विगतसप्ताहेषु न्यूनातिन्यूनं १० विद्यालयाः लक्ष्यं कृतवन्तः, "एतेषां नरसंहारानाम् आरम्भस्य कोऽपि न्याय्यकारणं नास्ति" इति ।
संयुक्तराष्ट्रसङ्घस्य जालपुटस्य अनुसारं तथ्याङ्कानि दर्शयन्ति यत् जुलै-मासस्य ४ दिनाङ्कात् आरभ्य गाजा-पट्टिकायां विद्यालयेषु न्यूनातिन्यूनं २१ आक्रमणानि अभवन्, येषु महिलाः बालकाः च समाविष्टाः न्यूनातिन्यूनं २७४ जनाः मृताः समाचारानुसारं एतानि विद्यालयानि सम्प्रति बलात् विस्थापितानां लक्षशः प्यालेस्टिनीजनानाम् आश्रयस्थानरूपेण कार्यं कुर्वन्ति ।
व्हाइट हाउसस्य जालपुटस्य अनुसारं व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता शीन् सवेट् इत्यनेन १० दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् अमेरिका इजरायल्-देशस्य सम्पर्कं कुर्वन् अस्ति, अतः आक्रमणस्य विषये अधिकविवरणं दातव्यम् इति। वक्तव्ये उक्तं यत् एषा घटना युद्धविरामस्य बन्धकविमोचनस्य च सम्झौतेः तात्कालिकतां प्रकाशितवती, "अस्य लक्ष्यस्य प्राप्त्यर्थं वयं अथकं कार्यं करिष्यामः" इति।
कतारस्य विदेशमन्त्रालयेन १० दिनाङ्के एकं वक्तव्यं जारीकृत्य तस्मिन् दिने इजरायल-आक्रमणस्य निन्दां कृत्वा आक्रमणं “भयानकं नरसंहारः” अन्तर्राष्ट्रीयमानवतावादीकानूनस्य, प्रासंगिकसंयुक्तराष्ट्रसुरक्षापरिषदः संकल्पानां च स्पष्टं उल्लङ्घनम् इति उक्तम्।
वक्तव्ये उक्तं यत् कतारः पुनः अन्तर्राष्ट्रीयसमुदायं तत्कालं अन्वेषणं आरभ्य आह्वानं कृतवान् तथा च विस्थापितानां निवासस्थानानां विद्यालयेषु आश्रयस्थानेषु च इजरायलसेनायाः निरन्तरं आक्रमणानां अन्वेषणार्थं स्वतन्त्रं अन्वेषकं प्रेषयितुं संयुक्तराष्ट्रसङ्घं आह। अन्तर्राष्ट्रीयसमुदायेन विस्थापितानां जनानां कृते व्यापकं रक्षणं दातव्यं, इजरायलसैन्येन गाजापट्टिकातः बलात् निष्कासनं न करणीयम् इति अपि वक्तव्ये उक्तम्।
इजिप्ट्-देशस्य आधिकारिक-अल्-अहराम-ऑनलाइन्-जालस्थलस्य अनुसारं मिस्र-देशस्य विदेशमन्त्रालयः अपि १० दिनाङ्के इजरायल्-आक्रमणस्य निन्दां कृतवान् यत्, एतेन इजरायलस्य युद्धस्य समाप्त्यर्थं इच्छाशक्तिः नास्ति इति दर्शितम् इति।
कतार-मिस्र-अमेरिका-देशयोः नेतारः ८ दिनाङ्के संयुक्तवक्तव्यं जारीकृत्य इजरायल्-हमास-देशयोः आह्वानं कृतवन्तः यत् ते १५ दिनाङ्के गाजा-पट्टिकायां युद्धविराम-वार्तालापं पुनः आरभ्यताम् |. इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के पुष्टिः कृता यत् इजरायलप्रतिनिधिः वार्तायां भागं गृह्णीयात् इति। (उपरि)