वर्षा ३५% न्यूनीकृता! इटलीदेशस्य सिसिलीनगरे कृषिः पशुपालनं च अनावृष्ट्या प्रभावितं भवति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणयुरोपे स्थिते इटलीदेशे भूमध्यसागरीयजलवायुः द्राक्षादिसस्यानां कृषिं कर्तुं अतीव अनुकूलम् अस्ति । परन्तु अस्मिन् वर्षे भूमध्यसागरीयक्षेत्रे विश्वस्य अनेकप्रदेशानां इव इटलीसहितं उच्चतापमानं जातम् । इटलीदेशस्य स्थानीयद्राक्षाक्षेत्रेषु उच्चतापमानस्य, अनावृष्ट्या च पर्याप्तः प्रभावः अभवत् ।
सिसिलीदेशस्य कोन्टेसा एण्टेलिना क्षेत्रे प्रसिद्धः स्थानीयः वाइनरी डोनाजाटा इत्यनेन अस्मिन् वर्षे २२ जुलै दिनाङ्के द्राक्षाकर्षणं आरब्धम्, यत् पूर्ववर्षेभ्यः प्रायः १० दिवसपूर्वं भवति स्म
समाचारानुसारं गतवर्षस्य अक्टोबर्-मासात् अस्मिन् वर्षे जुलै-मासस्य अन्ते यावत् स्थानीयवृष्टिः ३५% न्यूनीभूता, भूमिः अनावृष्ट्या, उष्णवायुः च न केवलं द्राक्षाफलानां पक्वीकरणं त्वरितवान्, अपितु फलानां विकासे अपि परिवर्तनं कृतवान् केवलं पूर्ववर्षेभ्यः किञ्चित् लघुतराः द्राक्षाफलानि आसन्, परन्तु त्वचा इदमपि स्थूलतरम् अस्ति।
अनावृष्टेः सामना कर्तुं इटलीदेशस्य अनेके द्राक्षाक्षेत्रेषु वर्षाजलसंग्रहणसुविधाः निर्मिताः, सूक्ष्मसिञ्चकसिञ्चनव्यवस्थाः च विन्यस्ताः तदपि वर्षाणाम् अभावेन अद्यापि सिञ्चनस्य व्ययः अधिकः भवति ।
दुर्गतिः सिसिली-देशस्य जैतुनस्य गोधूमस्य च सस्यानां वृद्धिं अपि प्रभावितं करोति, यत्र सिसिली-नगरस्य गोधूमस्य उत्पादनं अस्मिन् वर्षे ५०% अधिकं न्यूनीभवति इति तथ्यानि दर्शयन्ति तस्मिन् एव काले जलस्य अभावः स्थानीयपशुपालन-उद्योगं अपि पीडयति, प्रासंगिकविभागाः अन्येभ्यः प्रदेशेभ्यः खाद्यं सक्रियरूपेण क्रियन्ते जलस्य अभावः स्थानीयपशुपालन-उद्योगं अपि पीडयति, प्रासंगिकाः प्राधिकारिणः अन्येभ्यः प्रदेशेभ्यः खाद्यं सक्रियरूपेण क्रियन्ते । अस्मिन् वर्षे स्थानीयसम्बद्धहानिः २.७ अरब यूरो (प्रायः २१.२ अरब आरएमबी) अधिका भविष्यति इति अपेक्षा अस्ति ।
सम्पादक : डोंग झीजी
सम्पादकः शेन् पेइलन्