समाचारं

लुकाशेन्को - यदि सः निवृत्तः भवति तर्हि सः ग्राम्यक्षेत्रे एव निवसति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःअगस्तमासस्य १० दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं बेलारूसदेशस्य राष्ट्रपतिः लुकाशेन्को १० दिनाङ्के अवदत् यत् एकस्मिन् दिने देशः नूतनराष्ट्रपतिं प्रवर्तयिष्यति, बेलारूसीजनाः अस्य विचारस्य अभ्यस्ताः भवेयुः इति। सः अपि ग्राम्येषु निवसति इति अवदत् ।
समाचारानुसारं लुकाशेन्को जनसामान्येन सह संवादं कुर्वन् अवदत् यत् - "भवद्भिः अभ्यस्तं कर्तव्यं यत् राष्ट्रपतिः अन्यः कोऽपि भविष्यति। अहं न वदामि यत् अहं श्वः भवन्तं परित्यक्ष्यामि। परन्तु विषयाः अप्रत्याशितरूपेण सन्ति।
समाचारानुसारं लुकाशेन्को इत्यस्य वक्तव्यं २०२५ तमे वर्षे राष्ट्रपतिपदप्रचारे भागग्रहणस्य अनुरोधानाम् प्रतिक्रियारूपेण अभवत् । सः शान्तं शान्तं च देशं त्यक्त्वा, ततः सः ग्राम्यक्षेत्रं गमिष्यति, बेलारूसीजनाः स्मरिष्यन्ति, कृतज्ञतां च अनुभविष्यन्ति इति बोधयति स्म यत्, स्थितिः दुर्गतिः नास्ति इति।
समाचारानुसारं लुकाशेन्को प्रथमवारं १९९४ तमे वर्षे जुलैमासस्य १० दिनाङ्के बेलारूस्-देशस्य राष्ट्रपतित्वेन निर्वाचितः, २००१, २००६, २०१०, २०१५, २०२० च वर्षेषु निर्वाचनेषु पुनः निर्वाचितः (संकलित/लि रण) २.
प्रतिवेदन/प्रतिक्रिया