समाचारं

दक्षिणकोरियादेशस्य सियोल्-नगरस्य मेयरः - २०३६ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोलीं करिष्यति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य मेयरः ओह से-हुन् इत्यनेन उक्तं यत् सियोल्-नगरे २०३६ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोलीं दास्यति इति ।

अहो सेहुन् इत्यनेन उक्तं यत् २०३६ तमे वर्षे सियोल-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं सम्भावना अतीव अधिका अस्ति । Wu Shixun के व्यक्तिगत फेसबुक

योन्हाप् न्यूज एजेन्सी इत्यादीनां समाचारानाम् अनुसारं वु शिक्सुनः तस्मिन् दिने सामाजिकमञ्चे स्वस्य व्यक्तिगतमुखपृष्ठे एकं भिडियो स्थापितवान् यत् ओलम्पिकस्य बोलीं दातुं सियोलस्य प्रतिस्पर्धा आधारभूतसंरचनायाः अन्येभ्यः पक्षेभ्यः च आगच्छति इति। यथा यथा न्यूनकार्बनयुक्तं, स्थायित्वं, न्यूनलाभयुक्तं च ओलम्पिकक्रीडा प्रमुखा प्रवृत्तिः भवति तथा तथा सियोल्-नगरं तेषां आतिथ्यं कर्तुं सर्वोत्तमस्थानं भविष्यति ।

ओह सेहुन् इत्यनेन उक्तं यत् १९८८ तमे वर्षे सियोल-ओलम्पिकस्य आधारभूतसंरचना अक्षुण्णतया संरक्षिता अस्ति, तथा च सियोल-ओलम्पिक-मुख्यक्षेत्रस्य (संख्या १०, जमसिल्-डोङ्ग्) आधुनिकीकरणं कृत्वा २०३१ तमे वर्षे व्यापकक्रीडा-सम्मेलन-प्रदर्शन-स्थाने परिणतम् भविष्यति

१९८८ तमे वर्षे सितम्बरमासस्य १७ दिनाङ्के सियोल (सियोल) ओलम्पिकक्रीडायाः उद्घाटनसमारोहः । छायाचित्रं CFP इत्यस्य सौजन्येन

वु सेहुन् इत्यनेन अपि उक्तं यत् पेरिस्-नगरस्य ओलम्पिक-स्थलानि गत्वा सः अधिकं निश्चयं कृतवान् यत् सियोल्-नगरं उत्तमं कर्तुं शक्नोति इति । सः अवदत् यत् सः अस्य ओलम्पिकक्रीडायाः जनसमर्थनं सकारात्मकशक्तिं च सङ्गृह्य पुनः सियोल-ओलम्पिक-क्रीडायाः दिशि परिश्रमं करिष्यति |

२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य पूर्वमेव ओह सेहुन्-इत्यस्य कोरिया-माध्यमेन उक्तं यत् सः एकसप्ताहस्य अन्तः अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अध्यक्षेन बाच्-इत्यनेन सह त्रिवारं मिलितवान्, २०३६ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं सियोल-नगरस्य इच्छां च दृढतया प्रकटितवान् परन्तु तस्मिन् समये दक्षिणकोरियासर्वकारः २०३५ तमे वर्षे बुसाननगरे विश्वप्रदर्शनस्य आतिथ्यं कर्तुं बोलीं दातुं विचारयति स्म, अतः ओलम्पिकक्रीडायाः बोलीं दातुं सियोल्-नगरस्य इच्छायाः विषये तस्य शीतलं मनोवृत्तिः आसीत्

२०२४ तमस्य वर्षस्य जनवरीमासे वु शिक्सन् इत्यनेन बाच् इत्यस्मै व्यक्तं यत् सियोल्-नगरे २०३६ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः बोलीं दातुं अभिप्रायः अस्ति । एप्रिलमासे कोरियादेशस्य क्रीडासङ्घः अन्तर्राष्ट्रीयक्रीडामञ्चे २०३६ तमे वर्षे ग्रीष्मकालीनओलम्पिकक्रीडायाः बोलीं दातुं स्वस्य दृढं अभिप्रायं आधिकारिकतया प्रकटितवान् ।

कोरियादेशस्य मीडिया-माध्यमेन उक्तं यत् २०३६ तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं स्पर्धा अभूतपूर्वरूपेण तीव्रा अभवत्, यत्र "प्रतियोगितायाः दरः अभिलेखात्मकं उच्चतमं प्राप्तवान्" इति । तथा चीनदेशस्य किङ्ग्डाओ-नगरे अपि , एषा वार्ता तस्मिन् समये आन्तरिकं ध्यानम् अपि आकर्षितवती । परन्तु शाण्डोङ्ग दाझोङ्ग दैनिकस्य पेनिन्सुला मेट्रोपोलिस दैनिकस्य च संवाददाता पश्चात् क्रीडाप्रधिकारिभ्यः ज्ञातवान् यत् किङ्ग्डाओ २०३६ तमे वर्षे ग्रीष्मकालीनओलम्पिकस्य आतिथ्यं कर्तुं आवेदनं न कृतवान् इति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।