समाचारं

अमेरिकीमाध्यमाः : लण्डननगरस्य पुलिसप्रमुखः अमेरिकीनागरिकाणां सहितं “द्वेषं प्रेरयन्तः” जनानां उपरि तीव्रदमनस्य विषये चेतयति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] यूके-देशे बह्वीषु स्थानेषु हिंसकाः दङ्गाः प्रसृताः सन्ति, लण्डन्-महानगरीय-पुलिस-प्रमुखः मार्क-रोले-इत्यनेन अद्यैव एकस्मिन् साक्षात्कारे चेतावनी दत्ता यत् सः विदेशीय-नागरिकाणां सहितं ऑनलाइन-रूपेण "द्वेष-उत्प्रेरकानाम्" उपरि भृशं दमनं करिष्यति इति। अमेरिकादेशस्य न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​व्याख्या अभवत् यत् सः अमेरिकन-नागरिकाणां विरुद्धं अभियोगं कृत्वा प्रत्यर्पणं कर्तुं धमकी ददाति इति । अमेरिकनसामाजिकमाध्यममञ्चस्य X इत्यस्य प्रमुखः एलोन् मस्कः अपि उत्तरदायीत्वेन प्रतिक्रियां दत्तानां व्यक्तिनां सूचीयां समाविष्टः भवेत् वा इति अपि रोले इत्यनेन पृष्टम्।

Rowley’s interview.ब्रिटिश स्काई न्यूज इत्यस्मात् छायाचित्रम्

यथा यूके-देशस्य अनेकेषु भागेषु दङ्गाः प्रवृत्ताः, तथैव रोले ब्रिटेनस्य स्काई न्यूज्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत्, "एतेषां जनानां सह व्यवहारं कर्तुं वयं कानूनस्य पूर्णबलस्य उपयोगं करिष्यामः। भवान् अस्य देशस्य वीथिषु अपराधं करोति वा, तस्मात् वा" इति afar online, वयं भवन्तं उत्तरदायी करिष्यामः” इति ।

पश्चात् स्काई न्यूजस्य एकः संवाददाता रोले इत्यस्मै चेतावनीम् अधिकं व्याख्यातुं पृष्टवान् यत् केचन उच्चस्तरीयाः जनाः "द्वेषं प्रज्वालयन्ति" तथा च "एलोन् मस्क इत्यादयः जनाः" अपि अत्र सम्मिलिताः सन्ति, "यदा ये सम्बद्धाः भवितुम् अर्हन्ति तेषां सह व्यवहारस्य विषयः आगच्छति" इति अन्यस्मिन् प्रसङ्गे।" यदा कश्चन देशः, कीबोर्डस्य पृष्ठतः जनाः च एतानि कार्याणि प्रेरयन्ति तदा पुलिसस्य योजना का भवति?

रोले प्रतिवदति स्म यत्, "'कीबोर्ड-योद्धा' इति कारणेन भवतः नियमात् रक्षणं न भवति" इति । एतेन जातिद्वेषस्य प्रेरणा इत्यादीनि अपराधानि भवेयुः इति अपि सः अवदत् । पश्चात् यदा दबावः कृतः तदा रोले इत्यनेन अपि उक्तं यत् सः विशिष्टानां व्यक्तिनां नाम न दास्यति इति ।

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत्, यूके-देशे दङ्गानां विषये ब्रिटिश-प्रधानमन्त्री स्टारमर-महोदयस्य प्रतिक्रियायाः आलोचनां कृत्वा मस्कः गतसप्ताहे शीर्षकं कृतवान् बीबीसी-पत्रिकायाः ​​अनुसारं स्टारमरस्य प्रवक्ता अवदत् यत् मस्कस्य प्रासंगिकाः टिप्पण्याः "औचित्यरहिताः" सन्ति तथा च सामाजिकमाध्यमकम्पनयः "अधिकं कर्तुं शक्नुवन्ति, कर्तव्यं च" इति मिथ्यासूचनाप्रसारं निवारयितुं

२९ जुलै दिनाङ्के वायव्ये इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम्, तदनन्तरं यूके-देशस्य अनेकेषु स्थानेषु प्रदर्शनस्य तरङ्गः प्रवृत्तः, अनेकेषु क्षेत्रेषु प्रदर्शनं हिंसकदङ्गासु परिणतम् नगराणि । १० दिनाङ्के ब्रिटिश-"स्वतन्त्र"-संस्थायाः प्रतिवेदनानुसारं राष्ट्रिय-पुलिस-प्रमुख-परिषद्-संस्थायाः कथनमस्ति यत्, अधुना यूके-देशे अनेकेषु स्थानेषु दङ्गाः प्रवृत्ताः, सम्प्रति सम्पूर्णे यूके-देशे हिंसक-दङ्गानां भागं गृहीतवन्तः, ७७९ जनाः गृहीताः सन्ति येषु ३४९ आरोपिताः सन्ति । बकिङ्घम्-महलेन एकः सन्देशः प्रकाशितः यत् राजा चार्ल्स तृतीयः दङ्गानां प्रतिरोधे यूके-देशेन दर्शितस्य सामुदायिक-भावनायाः प्रशंसाम् अकरोत् । बकिङ्घम्-महलेन अपि उक्तं यत् चार्ल्स-तृतीयः हिंसक-अशान्ति-प्रभावितेषु क्षेत्रेषु शान्ति-पुनर्स्थापनार्थं पुलिस-आपातकालीन-सेवानां प्रयत्नस्य हार्दिकी धन्यवादं कृतवान् दङ्गेषु उजागरितानां विभागानां प्रतिक्रियारूपेण चार्ल्स तृतीयः एकतायाः, तथैव परस्परं सम्मानस्य, अवगमनस्य च आह्वानं कृतवान् ।