2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] यूके-देशे बह्वीषु स्थानेषु हिंसकाः दङ्गाः प्रसृताः सन्ति, लण्डन्-महानगरीय-पुलिस-प्रमुखः मार्क-रोले-इत्यनेन अद्यैव एकस्मिन् साक्षात्कारे चेतावनी दत्ता यत् सः विदेशीय-नागरिकाणां सहितं ऑनलाइन-रूपेण "द्वेष-उत्प्रेरकानाम्" उपरि भृशं दमनं करिष्यति इति। अमेरिकादेशस्य न्यूयॉर्क-पोस्ट्-पत्रिकायाः व्याख्या अभवत् यत् सः अमेरिकन-नागरिकाणां विरुद्धं अभियोगं कृत्वा प्रत्यर्पणं कर्तुं धमकी ददाति इति । अमेरिकनसामाजिकमाध्यममञ्चस्य X इत्यस्य प्रमुखः एलोन् मस्कः अपि उत्तरदायीत्वेन प्रतिक्रियां दत्तानां व्यक्तिनां सूचीयां समाविष्टः भवेत् वा इति अपि रोले इत्यनेन पृष्टम्।
Rowley’s interview.ब्रिटिश स्काई न्यूज इत्यस्मात् छायाचित्रम्
यथा यूके-देशस्य अनेकेषु भागेषु दङ्गाः प्रवृत्ताः, तथैव रोले ब्रिटेनस्य स्काई न्यूज्-पत्रिकायाः साक्षात्कारे अवदत् यत्, "एतेषां जनानां सह व्यवहारं कर्तुं वयं कानूनस्य पूर्णबलस्य उपयोगं करिष्यामः। भवान् अस्य देशस्य वीथिषु अपराधं करोति वा, तस्मात् वा" इति afar online, वयं भवन्तं उत्तरदायी करिष्यामः” इति ।
पश्चात् स्काई न्यूजस्य एकः संवाददाता रोले इत्यस्मै चेतावनीम् अधिकं व्याख्यातुं पृष्टवान् यत् केचन उच्चस्तरीयाः जनाः "द्वेषं प्रज्वालयन्ति" तथा च "एलोन् मस्क इत्यादयः जनाः" अपि अत्र सम्मिलिताः सन्ति, "यदा ये सम्बद्धाः भवितुम् अर्हन्ति तेषां सह व्यवहारस्य विषयः आगच्छति" इति अन्यस्मिन् प्रसङ्गे।" यदा कश्चन देशः, कीबोर्डस्य पृष्ठतः जनाः च एतानि कार्याणि प्रेरयन्ति तदा पुलिसस्य योजना का भवति?
रोले प्रतिवदति स्म यत्, "'कीबोर्ड-योद्धा' इति कारणेन भवतः नियमात् रक्षणं न भवति" इति । एतेन जातिद्वेषस्य प्रेरणा इत्यादीनि अपराधानि भवेयुः इति अपि सः अवदत् । पश्चात् यदा दबावः कृतः तदा रोले इत्यनेन अपि उक्तं यत् सः विशिष्टानां व्यक्तिनां नाम न दास्यति इति ।
न्यूयॉर्क-पोस्ट्-पत्रिकायाः कथनमस्ति यत्, यूके-देशे दङ्गानां विषये ब्रिटिश-प्रधानमन्त्री स्टारमर-महोदयस्य प्रतिक्रियायाः आलोचनां कृत्वा मस्कः गतसप्ताहे शीर्षकं कृतवान् बीबीसी-पत्रिकायाः अनुसारं स्टारमरस्य प्रवक्ता अवदत् यत् मस्कस्य प्रासंगिकाः टिप्पण्याः "औचित्यरहिताः" सन्ति तथा च सामाजिकमाध्यमकम्पनयः "अधिकं कर्तुं शक्नुवन्ति, कर्तव्यं च" इति मिथ्यासूचनाप्रसारं निवारयितुं
२९ जुलै दिनाङ्के वायव्ये इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम्, तदनन्तरं यूके-देशस्य अनेकेषु स्थानेषु प्रदर्शनस्य तरङ्गः प्रवृत्तः, अनेकेषु क्षेत्रेषु प्रदर्शनं हिंसकदङ्गासु परिणतम् नगराणि । १० दिनाङ्के ब्रिटिश-"स्वतन्त्र"-संस्थायाः प्रतिवेदनानुसारं राष्ट्रिय-पुलिस-प्रमुख-परिषद्-संस्थायाः कथनमस्ति यत्, अधुना यूके-देशे अनेकेषु स्थानेषु दङ्गाः प्रवृत्ताः, सम्प्रति सम्पूर्णे यूके-देशे हिंसक-दङ्गानां भागं गृहीतवन्तः, ७७९ जनाः गृहीताः सन्ति येषु ३४९ आरोपिताः सन्ति । बकिङ्घम्-महलेन एकः सन्देशः प्रकाशितः यत् राजा चार्ल्स तृतीयः दङ्गानां प्रतिरोधे यूके-देशेन दर्शितस्य सामुदायिक-भावनायाः प्रशंसाम् अकरोत् । बकिङ्घम्-महलेन अपि उक्तं यत् चार्ल्स-तृतीयः हिंसक-अशान्ति-प्रभावितेषु क्षेत्रेषु शान्ति-पुनर्स्थापनार्थं पुलिस-आपातकालीन-सेवानां प्रयत्नस्य हार्दिकी धन्यवादं कृतवान् दङ्गेषु उजागरितानां विभागानां प्रतिक्रियारूपेण चार्ल्स तृतीयः एकतायाः, तथैव परस्परं सम्मानस्य, अवगमनस्य च आह्वानं कृतवान् ।